logo

|

Home >

Scripture >

scripture >

Marathi

स्कन्द महापुराण - skanda-mahapurana

Skanda mahapurana

स्कन्द महापुराण

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections
  • This stotra is also available in  devanAgari PDF
    skanda mahApurANa 
    स्कन्द महापुराण 
    
    Skandapurana Chapters 1-25
    स्कन्दपुरन छप्तेर्स १-२५
    
    .. स्कन्दपुराण १ २..
    
    स्कंदपुराण अध्याय  १
    
    ||स्पु००१००११||  नमः परमदेवाय त्रैगुण्याविजितात्मने ।
    ||स्पु००१००१२||  सर्वतो योगरूपाय संसाराभावहेतवे ॥
    ||स्पु००१००२१||  स्थितिसंरोधसर्गाणां हेतवे.अन्तःप्रसारिणे ।
    ||स्पु००१००२२||  श्हड्विंशाय प्रधानाय महादेवाय धीमते ॥
    ||स्पु००१००३१||  प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे ।
    ||स्पु००१००३२||  प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥
    ||स्पु००१००४१||  मुनयः संशितात्मानस्तपसा क्षीणकल्मश्हाः ।
    ||स्पु००१००४२||  तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥
    ||स्पु००१००५१||  पौराणिकमपश्यन्त सूतं सत्यपरायणम ।
    ||स्पु००१००५२||  स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम ॥
    ||स्पु००१००६१||  दृश्ह्ट्वा ते सूतमायान्तमृश्हयो हृश्ह्टमानसाः ।
    ||स्पु००१००६२||  आशास्यासनसंवेशं तद्योग्यं समकल्पयन ॥
    ||स्पु००१००७१||  स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान ।
    ||स्पु००१००७२||  प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥
    ||स्पु००१००८१||  तमासीनमपृच्च्हन्त मुनयस्तपसैधिताः ।
    ||स्पु००१००८२||  ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम ॥
    ||स्पु००१००९१||  कथितं भारताख्यानं पुराणं च परं त्वया ।
    ||स्पु००१००९२||  तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥
    ||स्पु००१०१०१||  सर्वागमपरार्थज्ञः सत्यधर्मपरायणः ।
    ||स्पु००१०१०२||  द्विजपूजारतो नित्यं तेन पृच्च्हां त्वमर्हसि ॥
    ||स्पु००१०१११||  भारताख्यानसदृशं पुराणाद्यद्विशिश्ह्यते ।
    ||स्पु००१०११२||  तत्त्वा पृच्च्हाम वै जन्म कार्त्तिकेयस्य धीमतः ॥
    ||स्पु००१०१२१||  इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः ।
    ||स्पु००१०१२२||  स्कन्दसंभवशुश्रूश्हासंजातौत्सुक्यमानसाः ॥
    ||स्पु००१०१३१||  एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः ।
    ||स्पु००१०१३२||  प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम ॥
    ||स्पु००१०१४१||  शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम ।
    ||स्पु००१०१४२||  ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम ॥
    ||स्पु००१०१५१||  मुमुक्षया परं स्थानं याते शुकमहात्मनि ।
    ||स्पु००१०१५२||  सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥
    ||स्पु००१०१६१||  दृश्ह्ट्वैव स महेशानं व्यासो.अभूद्विगतव्यथः ।
    ||स्पु००१०१६२||  विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥
    ||स्पु००१०१७१||  मेरुशृश्ण्गे.अथ ददृशे ब्रह्मणः सुतमग्रजम ।
    ||स्पु००१०१७२||  सनत्कुमारं वरदं योगैश्वर्यसमन्वितम ॥
    ||स्पु००१०१८१||  विमाने रविसंकाशे तिश्ह्ठन्तमनलप्रभम ।
    ||स्पु००१०१८२||  मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥
    ||स्पु००१०१९१||  वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः ।
    ||स्पु००१०१९२||  सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम ॥
    ||स्पु००१०२०१||  दृश्ह्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम ।
    ||स्पु००१०२०२||  ववन्दे परया भक्त्या साक्षादिव पितामहम ॥
    ||स्पु००१०२११||  ब्रह्मसूनुरथ व्यासं समायातं महौजसम ।
    ||स्पु००१०२१२||  परिश्ह्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम ॥
    ||स्पु००१०२२१||  दिश्ह्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात ।
    ||स्पु००१०२२२||  अपेतशोकः सम्प्राप्तः पृच्च्हस्व प्रवदाम्यहम ॥
    ||स्पु००१०२३१||  श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः ।
    ||स्पु००१०२३२||  इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम ॥
    ||स्पु००१०२४१||  कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ।
    ||स्पु००१०२४२||  किंनिमित्तं कुतो वास्य इच्च्हाम्येतद्धि वेदितुम ॥
    ||स्पु००१०२५१||  कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम ।
    ||स्पु००१०२५२||  उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः ।
    ||स्पु००१०२५३||  सुपर्ण्याश्चाथ मात.णां कृत्तिकानां कथं च सः ॥
    ||स्पु००१०२६१||  कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः ।
    ||स्पु००१०२६२||  भूतसंमोहनं ह्येतत्कथयस्व यथातथम ॥
    ||स्पु००१०२७०||  सूत उवाच ।
    ||स्पु००१०२७१||  एवं स पृश्ह्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः ।
    ||स्पु००१०२७२||  उवाच सर्वं सर्वज्ञो व्यासायाक्लिश्ह्टकारिणे ।
    ||स्पु००१०२७३||  तच्च्हृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥
    
    ||स्पु००१९९९९||  इति स्कन्दपुराणे प्रथमो.अध्यायः ॥
    
    
    स्कंदपुराण अध्याय  २
    
    ||स्पु००२००१०||  सनत्कुमार उवाच ।
    ||स्पु००२००११||  प्रपद्ये देवमीशानं सर्वज्ञमपराजितम ।
    ||स्पु००२००१२||  महादेवं महात्मानं विश्वस्य जगतः पतिम ॥
    ||स्पु००२००२१||  शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।
    ||स्पु००२००२२||  स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥
    ||स्पु००२००३१||  तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
    ||स्पु००२००३२||  पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम ॥
    ||स्पु००२००४१||  देहावतारो देवस्य रुद्रस्य परमात्मनः ।
    ||स्पु००२००४२||  प्राजापत्याभिश्हेकश्च हरणं शिरसस्तथा ॥
    ||स्पु००२००५१||  दर्शनं श्हट्कुलीयानां चक्रस्य च विसर्जनम ।
    ||स्पु००२००५२||  नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम ॥
    ||स्पु००२००६१||  ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।
    ||स्पु००२००६२||  शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥
    ||स्पु००२००७१||  सत्या विवादश्च तथा दक्षशापस्तथैव च ।
    ||स्पु००२००७२||  मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम ॥
    ||स्पु००२००८१||  देवानां वरदानं च वसिश्ह्ठस्य च धीमतः ।
    ||स्पु००२००८२||  पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥
    ||स्पु००२००९१||  वसिश्ह्ठकौशिकाभ्यां च वैरोद्भवसमापनम ।
    ||स्पु००२००९२||  वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम ॥
    ||स्पु००२०१०१||  रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।
    ||स्पु००२०१०२||  गणानां दर्शनं चैव कथनं चाप्यशेश्हतः ॥
    ||स्पु००२०१११||  कालीव्याहरणं चैव तपश्चरणमेव च ।
    ||स्पु००२०११२||  सोमनन्दिसमाख्यानं वरदानं तथैव च ॥
    ||स्पु००२०१२१||  गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
    ||स्पु००२०१२२||  कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥
    ||स्पु००२०१३१||  गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
    ||स्पु००२०१३२||  अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥
    ||स्पु००२०१४१||  निसुम्भसुम्भनिर्याणं महिश्हस्य वधस्तथा ।
    ||स्पु००२०१४२||  अभिश्हेकश्च कौशिक्या वरदानमथापि च ॥
    ||स्पु००२०१५१||  अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम ।
    ||स्पु००२०१५२||  हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥
    ||स्पु००२०१६१||  बलिसंयमनं चैव देव्याः समय एव च ।
    ||स्पु००२०१६२||  देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥
    ||स्पु००२०१७१||  देवानां वरदानं च शुक्रस्य च विसर्जनम ।
    ||स्पु००२०१७२||  सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम ॥
    ||स्पु००२०१८१||  शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता ।
    ||स्पु००२०१८२||  आर्यावरप्रदानं च शैलादिस्तव एव च ॥
    ||स्पु००२०१९१||  देवस्यागमनं चैव वृत्तस्य कथनं तथा ।
    ||स्पु००२०१९२||  पतिव्रतायाश्चाख्यानं गुरुशुश्रूश्हणस्य च ॥
    ||स्पु००२०२०१||  आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृश्ह्यता ।
    ||स्पु००२०२०२||  दूतस्यागमनं चैव संवादो.अथ विसर्जनम ॥
    ||स्पु००२०२११||  अन्धकासुरसंवादो मन्दरागमनं तथा ।
    ||स्पु००२०२१२||  गणानामागमश्चैव संख्यानश्रवणं तथा ॥
    ||स्पु००२०२२१||  निग्रहश्चान्धकस्याथ युद्धेन महता तथा ।
    ||स्पु००२०२२२||  शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥
    ||स्पु००२०२३१||  भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।
    ||स्पु००२०२३२||  रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम ॥
    ||स्पु००२०२४१||  उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।
    ||स्पु००२०२४२||  निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम ॥
    ||स्पु००२०२५१||  त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।
    ||स्पु००२०२५२||  देवसेनाप्रदानं च सेनापत्याभिश्हेचनम ॥
    ||स्पु००२०२६१||  नारदस्यागमश्चैव तारकप्रेश्हितस्य ह ।
    ||स्पु००२०२६२||  वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥
    ||स्पु००२०२७१||  महिश्हस्य वधश्चैव क्रौञ्चस्य च निबर्हणम ।
    ||स्पु००२०२७२||  शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥
    ||स्पु००२०२८१||  देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।
    ||स्पु००२०२८२||  प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।
    ||स्पु००२०२८३||  महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥
    ||स्पु००२०२९१||  एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत ।
    ||स्पु००२०२९२||  बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम ॥
    
    ||स्पु००२९९९९||  इति स्कन्दपुराणे द्वितीयो.अध्यायः ॥
    
    
    स्कंदपुराण अध्याय  ३
    
    ||स्पु००३००१०||  सनत्कुमार उवाच ।
    ||स्पु००३००११||  शृणुश्ह्वेमां कथां दिव्यां सर्वपापप्रणाशनीम ।
    ||स्पु००३००१२||  कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम ।
    ||स्पु००३००१३||  यां श्रुत्वा पापकर्मापि गच्च्हेच्च परमां गतिम ॥
    ||स्पु००३००२१||  न नास्तिकाश्रद्दधाने शठे चापि कथंचन ।
    ||स्पु००३००२२||  इमां कथामनुब्रूयात्तथा चासूयके नरे ॥
    ||स्पु००३००३१||  इदं पुत्राय शिश्ह्याय धार्मिकायानसूयवे ।
    ||स्पु००३००३२||  कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत ।
    ||स्पु००३००३३||  कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥
    ||स्पु००३००४१||  पुरा ब्रह्मा प्रजाध्यक्षः अण्डे.अस्मिन्सम्प्रसूयते ।
    ||स्पु००३००४२||  सो.अज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥
    ||स्पु००३००५१||  अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत ।
    ||स्पु००३००५२||  न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥
    ||स्पु००३००६१||  पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता ।
    ||स्पु००३००६२||  प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥
    ||स्पु००३००७१||  स दत्त्वा ब्रह्मणे शम्भुः स्रश्ह्टृत्वं ज्ञानसंहितम ।
    ||स्पु००३००७२||  विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥
    ||स्पु००३००८१||  तदेश्होपनिश्हत्प्रोक्ता मया व्यास सनातना ।
    ||स्पु००३००८२||  यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम ॥
    ||स्पु००३००९१||  ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै ।
    ||स्पु००३००९२||  तमात्मस्थं ये.अनुपश्यन्ति धीरास्तेश्हां शान्तिः शाश्वती नेतरेश्हाम ॥
    ||स्पु००३०१०१||  स व्यास पितरं दृश्ह्ट्वा स्वदीप्त्या परया युतम ।
    ||स्पु००३०१०२||  पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥
    ||स्पु००३०१११||  महता योगतपसा युक्तस्य सुमहात्मनः ।
    ||स्पु००३०११२||  अचिरेणैव कालेन पिता सम्प्रतुतोश्ह ह ॥
    ||स्पु००३०१२१||  दर्शनं चागमत्तस्य वरदो.अस्मीत्युवाच ह ।
    ||स्पु००३०१२२||  स तुश्ह्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम ॥
    ||स्पु००३०१३१||  नमः परमदेवाय देवानामपि वेधसे ।
    ||स्पु००३०१३२||  स्रश्ह्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥
    ||स्पु००३०१४१||  एकस्मै शक्तियुक्ताय अशक्तिरहिताय च ।
    ||स्पु००३०१४२||  अनन्तायाप्रमेयाय इन्द्रियाविश्हयाय च ॥
    ||स्पु००३०१५१||  व्यापिने व्याप्तपूर्वाय अधिश्ह्ठात्रे प्रचोदिने ।
    ||स्पु००३०१५२||  कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥
    ||स्पु००३०१६१||  प्रधानचोदकायैव गुणिनां शान्तिदाय च ।
    ||स्पु००३०१६२||  दृश्ह्टिदाय च सर्वेश्हां स्वयं वै दर्शनाय च ॥
    ||स्पु००३०१७१||  विश्हयग्राहिणे चैव नियमस्य च कारिणे ।
    ||स्पु००३०१७२||  मनसः करणानां च तत्रैव नियमस्य च ॥
    ||स्पु००३०१८१||  भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
    ||स्पु००३०१८२||  कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च ।
    ||स्पु००३०१८३||  अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम ॥
    ||स्पु००३०१९१||  तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः ।
    ||स्पु००३०१९२||  तुश्ह्टो.अब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥
    ||स्पु००३०२०१||  यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
    ||स्पु००३०२०२||  तस्माद्ब्रह्मेति लोकेश्हु नाम्ना ख्यातिं गमिश्ह्यसि ॥
    ||स्पु००३०२११||  यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
    ||स्पु००३०२१२||  तस्मात्पितामहत्वं ते लोके ख्यातिं गमिश्ह्यति ॥
    ||स्पु००३०२२१||  प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम ।
    ||स्पु००३०२२२||  तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥
    ||स्पु००३०२३१||  एवमुक्त्वा स देवेशो मूर्तिमत्यो.असृजत्स्त्रियः ।
    ||स्पु००३०२३२||  यास्ताः प्रकृतयस्त्वश्ह्टौ विशेश्हाश्चेन्द्रियैः सह ।
    ||स्पु००३०२३३||  भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥
    ||स्पु००३०२४१||  तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा ।
    ||स्पु००३०२४२||  एतमद्याभिश्हेकेण सम्पादयत मा चिरम ॥
    ||स्पु००३०२५१||  ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम ।
    ||स्पु००३०२५२||  अभिश्हिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥
    ||स्पु००३०२६१||  तत्रैवं योगिनः सूक्ष्मं दृश्ह्ट्वा दिव्येन चक्षुश्हा ।
    ||स्पु००३०२६२||  पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम ॥
    ||स्पु००३०२७१||  रुद्रः स्रश्ह्टा हि सर्वेश्हां भूतानां तव च प्रभो ।
    ||स्पु००३०२७२||  अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥
    ||स्पु००३०२८१||  स देवस्तोश्हितः सम्यक्परमैश्वर्ययोगधृक ।
    ||स्पु००३०२८२||  ब्रह्माणमग्रजं पुत्रं प्राजापत्ये.अभ्यश्हेचयत ॥
    ||स्पु००३०२९१||  यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज ।
    ||स्पु००३०२९२||  देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम ॥
    ||स्पु००३०३०१||  सर्वेश्हां मनसि सदावतिश्ह्ठमानो जानानः शुभमशुभं च भूतनाथः ।
    ||स्पु००३०३०२||  तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम ॥
    
    ||स्पु००३९९९९||  इति स्कन्दपुराणे तृतीयो.अध्यायः ॥
    
    स्कंदपुराण अध्याय  ४
    
    ||स्पु००४००१०||  सनत्कुमार उवाच ।
    ||स्पु००४००११||  प्राजापत्यं ततो लब्ध्वा प्रजाः स्रश्ह्टुं प्रचक्रमे ।
    ||स्पु००४००१२||  प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥
    ||स्पु००४००२१||  स कुर्वाणस्तथा सृश्ह्टिं शक्तिहीनः पितामहः ।
    ||स्पु००४००२२||  सृश्ह्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥
    ||स्पु००४००३१||  सृश्ह्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
    ||स्पु००४००३२||  तेजसा जगदाविश्य आजगाम तदन्तिकम ।
    ||स्पु००४००३३||  स्रश्ह्टा तस्य जगन्नाथो.अदर्शयत्स्वतनौ जगत ॥
    ||स्पु००४००४१||  स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
    ||स्पु००४००४२||  व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।
    ||स्पु००४००४३||  शम्भुः प्राह वरं वत्स याचस्वेति पितामहम ॥
    ||स्पु००४००५१||  तं ब्रह्मा लोकसृश्ह्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत ।
    ||स्पु००४००५२||  स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
    ||स्पु००४००५३||  मूढो.अयमिति संचिन्त्य प्रोवाच वरदः स्वयम ॥
    ||स्पु००४००६१||  आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।
    ||स्पु००४००६२||  मन्मूर्तिस्तनयस्तस्माद्भविश्ह्यति ममाज्ञया ॥
    ||स्पु००४००७१||  स च ते पुत्रतां यात्वा मदीयो गणनायकः ।
    ||स्पु००४००७२||  रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिश्ह्यति ॥
    ||स्पु००४००८१||  सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।
    ||स्पु००४००८२||  बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥
    ||स्पु००४००९१||  मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
    ||स्पु००४००९२||  धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥
    ||स्पु००४०१०१||  कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।
    ||स्पु००४०१०२||  संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम ।
    ||स्पु००४०१०३||  एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविश्ह्यति ॥
    ||स्पु००४०१११||  एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।
    ||स्पु००४०११२||  ब्रह्मा चक्रे तदा चेश्ह्टिं पुत्रकामः प्रजापतिः ॥
    ||स्पु००४०१२१||  स जुह्वञ्च्ह्रमसंयुक्तः प्रतिघातसमन्वितः ।
    ||स्पु००४०१२२||  समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥
    ||स्पु००४०१३१||  समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।
    ||स्पु००४०१३२||  पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥
    ||स्पु००४०१४१||  तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम ।
    ||स्पु००४०१४२||  प्रेरितं देवदेवेन निपपात हविर्भुजि ॥
    ||स्पु००४०१५१||  क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम ।
    ||स्पु००४०१५२||  प्रेश्हितो गणपो रुद्रः सद्य एवाभवत्तदा ॥
    ||स्पु००४०१६१||  तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम ।
    ||स्पु००४०१६२||  भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥
    ||स्पु००४०१७१||  नीललोहित इत्येव तेनासावभवत्प्रभुः ।
    ||स्पु००४०१७२||  त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं च्हादयन्निव ॥
    ||स्पु००४०१८१||  शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।
    ||स्पु००४०१८२||  स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम ॥
    ||स्पु००४०१९१||  ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिश्ह्ठितम ।
    ||स्पु००४०१९२||  असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥
    ||स्पु००४०२०१||  सो.अपि योगं समास्थाय ऐश्वर्येण समन्वितः ।
    ||स्पु००४०२०२||  लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥
    ||स्पु००४०२११||  ब्रह्मणो.अपि ततः पुत्रा दक्षधर्मादयः शुभाः ।
    ||स्पु००४०२१२||  असृजन्त प्रजाः सर्वा देवमानुश्हसंकुलाः ॥
    ||स्पु००४०२२१||  अथ कालेन महता कल्पे.अतीते पुनः पुनः ।
    ||स्पु००४०२२२||  प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥
    ||स्पु००४०२३१||  प्रतिश्ह्ठितायां वार्त्तायां प्रवृत्ते वृश्ह्टिसर्जने ।
    ||स्पु००४०२३२||  प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥
    ||स्पु००४०२४१||  ब्रह्मणः श्हट्कुलीयास्ते ऋश्हयः संशितव्रताः ।
    ||स्पु००४०२४२||  मरीचयो.अत्रयश्चैव वसिश्ह्ठाः क्रतवस्तथा ॥
    ||स्पु००४०२५१||  भृगवो.अश्ण्गिरसश्चैव तपसा दग्धकिल्बिश्हाः ।
    ||स्पु००४०२५२||  ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो.अन्तरे ॥
    ||स्पु००४०२६१||  भगवन्नन्धकारेण महता स्मः समावृताः ।
    ||स्पु००४०२६२||  खिन्ना विवदमानाश्च न च पश्याम यत्परम ॥
    ||स्पु००४०२७१||  एतं नः संशयं देव चिरं हृदि समास्थितम ।
    ||स्पु००४०२७२||  त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥
    ||स्पु००४०२८१||  किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।
    ||स्पु००४०२८२||  केन चाधिश्ह्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥
    ||स्पु००४०२९१||  कः स्रश्ह्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।
    ||स्पु००४०२९२||  को.अस्मान्सर्वेश्हु कार्येश्हु प्रयुनक्ति महामनाः ॥
    ||स्पु००४०३०१||  कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।
    ||स्पु००४०३०२||  कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥
    ||स्पु००४०३११||  एवमुक्तस्ततो ब्रह्मा सर्वेश्हामेव संनिधौ ।
    ||स्पु००४०३१२||  देवानां च ऋश्हीणां च गन्धर्वोरगरक्षसाम ॥
    ||स्पु००४०३२१||  यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।
    ||स्पु००४०३२२||  पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।
    ||स्पु००४०३२३||  उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥
    ||स्पु००४०३३१||  स चापि तपसा शक्यो द्रश्ह्टुं नान्येन केनचित ।
    ||स्पु००४०३३२||  स स्रश्ह्टा सर्वभूतानां बलवांस्तन्मयं जगत ।
    ||स्पु००४०३३३||  तस्य वश्यानि भूतानि तेनेदं धार्यते जगत ॥
    ||स्पु००४०३४१||  ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥
    ||स्पु००४०३५०||  ऋश्हय ऊचुः ।
    ||स्पु००४०३५१||  किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
    ||स्पु००४०३५२||  तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥
    ||स्पु००४०३६०||  पितामह उवाच ।
    ||स्पु००४०३६१||  सत्त्रं महत्समासध्वं वाश्ण्मनोदोश्हवर्जिताः ।
    ||स्पु००४०३६२||  देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिश्ह्यथ ॥
    ||स्पु००४०३७१||  ततो मनोमयं चक्रं स सृश्ह्ट्वा तानुवाच ह ।
    ||स्पु००४०३७२||  क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम ॥
    ||स्पु००४०३८१||  यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
    ||स्पु००४०३८२||  ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन ॥
    ||स्पु००४०३९१||  तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
    ||स्पु००४०३९२||  नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम ॥
    ||स्पु००४०४०१||  तत्पूजितं देवमनुश्ह्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
    ||स्पु००४०४०२||  यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥
    ||स्पु००४०४११||  विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः ।
    ||स्पु००४०४१२||  गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥
    
    ||स्पु००४९९९९||  इति स्कन्दपुराणे चतुर्थो.अध्यायः ॥
    
    
    स्कंदपुराण अध्याय  ५
    
    ||स्पु००५००१०||  सनत्कुमार उवाच ।
    ||स्पु००५००११||  तन्नैमिशं समासाद्य ऋश्हयो दीप्ततेजसः ।
    ||स्पु००५००१२||  दिव्यं सत्त्रं समासन्त महद्वर्श्हसहस्रिकम ॥
    ||स्पु००५००२१||  एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः ।
    ||स्पु००५००२२||  ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥
    ||स्पु००५००३१||  तन्निश्ह्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः ।
    ||स्पु००५००३२||  सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥
    ||स्पु००५००४१||  तेश्हां तं भावमालक्ष्य मातरिश्वा महातपाः ।
    ||स्पु००५००४२||  सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः ।
    ||स्पु००५००४३||  ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥
    ||स्पु००५००५१||  तं ते दृश्ह्ट्वार्चयित्वा च मातरिश्वानमव्ययम ।
    ||स्पु००५००५२||  आसीनमासने पुण्ये ऋश्हयः संशितव्रताः ।
    ||स्पु००५००५३||  पप्रच्च्हुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥
    ||स्पु००५००६१||  स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च ।
    ||स्पु००५००६२||  वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥
    ||स्पु००५००७१||  अश्ह्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा ।
    ||स्पु००५००७२||  पितृसर्गं तथाशेश्हं ब्रह्मणो मानमेव च ॥
    ||स्पु००५००८१||  चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
    ||स्पु००५००८२||  स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेश्हतः ।
    ||स्पु००५००८३||  वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम ॥
    ||स्पु००५००९१||  एतत्सर्वमशेश्हेण कथयामास स प्रभुः ।
    ||स्पु००५००९२||  दिव्यं वर्श्हसहस्रं च तेश्हां तदभियात्तथा ॥
    ||स्पु००५०१०१||  अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा ।
    ||स्पु००५०१०२||  यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥
    ||स्पु००५०१११||  न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी ।
    ||स्पु००५०११२||  कालबाहूर्वर्श्हकरा दिवसाश्ण्गुलिधारिणी ॥
    ||स्पु००५०१२१||  कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ।
    ||स्पु००५०१२२||  कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥
    ||स्पु००५०१३१||  च्हन्दोविचितिमध्या च मीमांसानाभिरेव च ।
    ||स्पु००५०१३२||  पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥
    ||स्पु००५०१४१||  आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः ।
    ||स्पु००५०१४२||  लोकवेदशरीरा च रोमभिश्च्हान्दसैः शुभैः ॥
    ||स्पु००५०१५१||  श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाश्हिणी ।
    ||स्पु००५०१५२||  वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥
    ||स्पु००५०१६१||  तस्यान्ते.अवभृथे प्लुत्य वायुना सह संगताः ।
    ||स्पु००५०१६२||  तामपृच्च्हन्त का न्वेश्हा वायुं देवं महाधियम ॥
    ||स्पु००५०१७१||  उवाच स महातेजा ऋश्हीन्धर्मानुभावितान ।
    ||स्पु००५०१७२||  शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥
    ||स्पु००५०१८१||  यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ।
    ||स्पु००५०१८२||  इयं सरस्वती नाम ब्रह्मलोकविभूश्हणा ॥
    ||स्पु००५०१९१||  प्रथमं मर्त्यलोके.अस्मिन्युश्ह्मत्सिद्ध्यर्थमागता ।
    ||स्पु००५०१९२||  नास्याः पुण्यतमा काचित्त्रिश्हु लोकेश्हु विद्यते ॥
    ||स्पु००५०२००||  ऋश्हय ऊचुः ।
    ||स्पु००५०२०१||  कथमेश्हा महापुण्या प्रवृत्ता ब्रह्मलोकगा ।
    ||स्पु००५०२०२||  कारणं किं च तत्रासीदेतदिच्च्हाम वेदितुम ॥
    ||स्पु००५०२१०||  वायुरुवाच ।
    ||स्पु००५०२११||  अत्र वो वर्तयिश्ह्यामि इतिहासं पुरातनम ।
    ||स्पु००५०२१२||  ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥
    ||स्पु००५०२२१||  यज्ञैरिश्ह्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
    ||स्पु००५०२२२||  असृजत्सर्वभूतानि स्थावराणि चराणि च ॥
    ||स्पु००५०२३१||  स दृश्ह्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
    ||स्पु००५०२३२||  अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥
    ||स्पु००५०२४१||  देवादीन्मनुश्ह्यादींश्च दृश्ह्ट्वा दृश्ह्ट्वा महामनाः ।
    ||स्पु००५०२४२||  अमन्यत न मे.अन्यो.अस्ति समो लोके न चाधिकः ॥
    ||स्पु००५०२५१||  यो.अहमेताः प्रजाः सर्वाः सप्तलोकप्रतिश्ह्ठिताः ।
    ||स्पु००५०२५२||  देवमानुश्हतिर्यक्षु ग्रसामि विसृजामि च ॥
    ||स्पु००५०२६१||  अहं स्रश्ह्टा हि भूतानां नान्यः कश्चन विद्यते ।
    ||स्पु००५०२६२||  नियन्ता लोककर्ता च न मयास्ति समः क्वचित ॥
    ||स्पु००५०२७१||  तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
    ||स्पु००५०२७२||  उवाच चैनं दीप्तात्मा मैवं मंस्था महामते ।
    ||स्पु००५०२७३||  अयं हि तव संमोहो विनाशाय भविश्ह्यति ॥
    ||स्पु००५०२८१||  न युक्तमीदृशं ते.अद्य सत्त्वस्थस्यात्मयोनिनः ।
    ||स्पु००५०२८२||  स्रश्ह्टा त्वं चैव नान्यो.अस्ति तथापि न यशस्करम ॥
    ||स्पु००५०२९१||  अहं कर्ता हि भूतानां भुवनस्य तथैव च ।
    ||स्पु००५०२९२||  करोमि न च संमोहं यथा त्वं देव कत्थसे ॥
    ||स्पु००५०३०१||  तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।
    ||स्पु००५०३०२||  अहमेव हि भूतानां धर्ता भर्ता तथैव च ।
    ||स्पु००५०३०३||  मया सृश्ह्टानि भूतानि त्वमेवात्र विमुह्यसे ॥
    ||स्पु००५०३११||  अथागात्तत्र संविग्नो वेदः परमदीप्तिमान ।
    ||स्पु००५०३१२||  उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥
    ||स्पु००५०३२१||  अहं श्रेश्ह्ठो महाभागौ न वदाम्यनृतं क्वचित ।
    ||स्पु००५०३२२||  शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥
    ||स्पु००५०३३१||  परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
    ||स्पु००५०३३२||  येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥
    ||स्पु००५०३४१||  यज्ञो.अयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम ।
    ||स्पु००५०३४२||  सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित ॥
    ||स्पु००५०३५१||  तमेवंवादिनं देवो ब्रह्मा वेदमभाश्हत ।
    ||स्पु००५०३५२||  अहं श्रुतीनां सर्वासां नेता स्रश्ह्टा तथैव च ॥
    ||स्पु००५०३६१||  मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
    ||स्पु००५०३६२||  मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।
    ||स्पु००५०३६३||  प्रायश्चित्तं चरध्वं वः किल्बिश्हान्मोक्ष्यथस्ततः ॥
    ||स्पु००५०३७१||  एवमुक्ते तदा तेन महाञ्च्हब्दो बभूव ह ।
    ||स्पु००५०३७२||  आदित्यमण्डलाकारमदृश्यत च मण्डलम ।
    ||स्पु००५०३७३||  महच्च्हब्देन महता उपरिश्ह्टाद्वियत्स्थितम ॥
    ||स्पु००५०३८१||  स चापि तस्माद्विभ्रश्ह्टो भूतलं समुपाश्रितः ।
    ||स्पु००५०३८२||  हिमवत्कुञ्जमासाद्य नानाविहगनादितम ।
    ||स्पु००५०३८३||  व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥
    ||स्पु००५०३९१||  ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः ।
    ||स्पु००५०३९२||  चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥
    ||स्पु००५०४०१||  स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम ।
    ||स्पु००५०४०२||  तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम ।
    ||स्पु००५०४०३||  आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम ॥
    ||स्पु००५०४११||  तं दृश्ह्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत ।
    ||स्पु००५०४१२||  संवर्तकाग्निसदृशं ग्रसिश्ह्यत्तमवर्धत ॥
    ||स्पु००५०४२१||  वर्धमानं तदा तत्तु वडवामुखसंनिभम ।
    ||स्पु००५०४२२||  दीप्तिमच्च्हब्दवच्चैव देवो.असौ दीप्तमण्डलः ॥
    ||स्पु००५०४३१||  हस्ताश्ण्गुश्ह्ठनखेनाशु वामेनावज्ञयैव हि ।
    ||स्पु००५०४३२||  चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥
    ||स्पु००५०४४१||  दीप्तिकृत्तशिराः सो.अथ दुःखेनोस्रेण चार्दितः ।
    ||स्पु००५०४४२||  पपात मूढचेता वै योगधर्मविवर्जितः ॥
    ||स्पु००५०४५१||  ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।
    ||स्पु००५०४५२||  मण्डलस्थं महादेवमस्तौश्हीद्दीनया गिरा ॥
    ||स्पु००५०४६०||  ब्रह्मोवाच ।
    ||स्पु००५०४६१||  नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
    ||स्पु००५०४६२||  नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥
    ||स्पु००५०४७१||  नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
    ||स्पु००५०४७२||  नमः सहस्रपादाय सर्वपादाय वै नमः ॥
    ||स्पु००५०४८१||  सहस्रपाणये चैव सर्वतःपाणये नमः ।
    ||स्पु००५०४८२||  नमः सर्वस्य स्रश्ह्ट्रे च द्रश्ह्ट्रे सर्वस्य ते नमः ॥
    ||स्पु००५०४९१||  आदित्यवर्णाय नमः शिरसश्च्हेदनाय च ।
    ||स्पु००५०४९२||  सृश्ह्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥
    ||स्पु००५०५०१||  नमः सहस्रलिश्ण्गाय सहस्रचरणाय च ।
    ||स्पु००५०५०२||  संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥
    ||स्पु००५०५११||  अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च ।
    ||स्पु००५०५१२||  व्यापिने सर्वसत्त्वानां पुरुश्हप्रेरकाय च ॥
    ||स्पु००५०५२१||  इन्द्रियार्थविशेश्हाय तथा नियमकारिणे ।
    ||स्पु००५०५२२||  भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥
    ||स्पु००५०५३१||  त्वमेव स्रश्ह्टा लोकानां मन्ता दाता तथा विभो ।
    ||स्पु००५०५३२||  शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥
    ||स्पु००५०५४१||  तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
    ||स्पु००५०५४२||  स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥
    ||स्पु००५०५५१||  चक्षुश्हा तेन स तदा ब्रह्मा लोकपितामहः ।
    ||स्पु००५०५५२||  विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥
    ||स्पु००५०५६१||  तस्य मध्यात्ततो वाचं महतीं समशृण्वत ।
    ||स्पु००५०५६२||  गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम ।
    ||स्पु००५०५६३||  विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम ॥
    ||स्पु००५०५७१||  संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः ।
    ||स्पु००५०५७२||  यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥
    ||स्पु००५०५८१||  मदीयो गणपो यस्ते मन्मूर्तिश्च भविश्ह्यति ।
    ||स्पु००५०५८२||  स प्राप्य परमं ज्ञानं मूढ त्वा विनयिश्ह्यति ॥
    ||स्पु००५०५९१||  तस्येयं फलनिश्ह्पत्तिः शिरसश्च्हेदनं तव ।
    ||स्पु००५०५९२||  मयैव कारिता तेन निर्वृतश्चाधुना भव ॥
    ||स्पु००५०६०१||  तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते ।
    ||स्पु००५०६०२||  शिरश्च्हेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे ।
    ||स्पु००५०६०३||  स्तवेनानेन तुश्ह्टो.अस्मि किं ददानि च ते.अनघ ॥
    ||स्पु००५०६११||  वायुरुवाच ।
    ||स्पु००५०६१२||  ततः स भगवान्हृश्ह्टः प्रणम्य शुभया गिरा ।
    ||स्पु००५०६१३||  उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम ॥
    ||स्पु००५०६२१||  भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
    ||स्पु००५०६२२||  इच्च्हामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।
    ||स्पु००५०६२३||  ननु स्मरेयमेतच्च शिरसश्च्हेद                                        

Related Content

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Kandha puranam of kachchiyappa chivachariyar

Kandha puranam of kachchiyappa chivachariyar

Kandha puranam of kachchiyappa chivachariyar - .payiram

Kandha puranam of kachchiyappa chivachariyar - Asura Kantam