logo

|

Home >

Scripture >

scripture >

Marathi

शिवषडक्षर स्तोत्रम Shiva Shadakshara Stotram

Shiva Shadakshara Stotram


शिवषडक्षर स्तोत्रम

ऒंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । 
कामदं मोक्षदं चैव ऒंकाराय नमो नमः ॥१॥ 

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः । 
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥ 

महादेवं महात्मानं महाध्यान परायणम । 
महापापहरं देवं मकाराय नमो नमः ॥३॥ 

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम । 
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥ 

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम । 
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥ 

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः । 
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥ 

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ । 
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥ 

इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडक्षरस्तोत्रं संपूर्णम ॥ 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr