logo

|

Home >

Scripture >

scripture >

Marathi

शिवमीडेस्तवरत्नम - shivamide stava

shivamIDe stava

शिवमीडेस्तवरत्नम

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections
  • This stotra is also available in  devanAgari PDF
    shivamIDestavaratnam 
    .. शिवमीडेस्तवरत्नम ..
    
    स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम .
    अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम .. १..
    
    यः क्रीडार्थं विश्वमशेषं निजशक्त्या
    सृष्ट्वा स्वस्मिन क्रीडति देवो.अप्यनवद्यः .
    निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २..
    
    एको देवो भाति तरङ्गेष्विव भानुः
    नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम .
    शुद्धो बुद्धो निर्मलरूपो निरवद्यः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ३..
    
    देवाधीशं सर्ववरेण्यं हृदयाब्जे
    नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या .
    शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ४..
    
    श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो
    दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः .
    संविद्रूपस्वैकविचारादधिगम्यः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ५..
    
    कर्माध्यक्षः कामिजनानां फलदाता
    कर्तृत्वाहंकारविमुक्तो निरपेक्षः .
    देहातीतो दृश्यविविक्तो जगदीशः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ६..
    
    नान्तर्बाह्ये नोभयतो वा प्रविभक्तं
    यं सर्वज्ञं नापि समर्थो निगमादिः .
    तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ७..
    
    यद्भासार्को भाति हिमांशुर्दहनो वा
    दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः .
    यस्माद भाति व्यष्टिसमष्ट्यात्मकमेतत
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ८..
    
    आशादेशाद्यव्यवधानो विभुरेकः
    सर्वाधारः सर्वनियन्ता परमात्मा .
    पूर्णानन्दः सत्त्ववतां यो हृदि देवः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ९..
    
    को.अहं देवः किं जगदेतत प्रविचाराद
    दृश्यं सर्वं नश्वररूपं गुरुवाक्यात .
    सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १०..
    
    सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
    सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेदः .
    जल्पन्त्येवं स्वच्च्हधियो.अपि प्रभुमेकं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. ११..
    
    यस्माद भीतो वाति च वायुस्त्रिपुरेषु
    ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः .
    चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १२..
    
    मायाकार्यं जन्म च नाशः पुरजेतुः
    नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात .
    निर्णीतार्थो नित्यविमुक्तो निरपायः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १३..
    
    नायं देहो नेन्द्रियवर्गो न च वायुः
    नेदं दृश्यं जात्यभिमानो न च बुद्धिः .
    इत्थं श्रुत्या यो गुरुवाक्यात प्रतिलब्धः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १४..
    
    स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं
    ह्रस्वं शुक्लं कृष्णमखण्डो.अव्ययरूपः .
    प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १५..
    
    यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या\-
    स्तिर्यञ्चो.अपि स्थावरभेदाः प्रभवन्ति .
    तत्तत्कार्यप्राभववन्तः सुखिनस्ते
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १६..
    
    यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद
    यस्मिन दृष्टे भेदसमूहो लयमेति .
    यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १७..
    
    द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
    चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम .
    आशां श्रोत्रं लोमसमूहं तरुवल्लीः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १८..
    
    प्राणायामैः पूतधियो यं प्रणवान्तं
    संधायात्मन्यव्यपदेश्यं निजबोधम .
    जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. १९..
    
    यच्च्ह्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद
    यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम .
    यद ध्यातव्यं सत्यमखण्डं निरवद्यं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २०..
    
    यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
    नित्यानन्दं तं फलपाणिः समुपैति .
    भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २१..
    
    पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य
    स्वस्मिन मत्या धारनया वा प्रणवेन .
    यच्च्हिष्टं तद ब्रह्म भवामीत्यनुभूतं
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २२..
    
    लीने चित्ते भाति च एको निखिलेषु
    प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम .
    सत्यासत्ये सत्यमभूच्च व्यतिरेकात
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २३..
    
    चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः
    प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः .
    सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २४..
    
    सर्वे कामा यस्य विलीना हृदि संस्थाः
    तस्योदेति ब्रह्मरविर्यो हृदि तत्र .
    विद्याविद्या नास्ति परे च श्रुतिवाक्यात
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २५..
    
    स त्यागेशः सर्वगुहान्तः परिपूर्णो
    वक्ता श्रोता वेदपुराणप्रतिपाद्यः .
    इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
    तं सर्वाघध्वंसकमाद्यं शिवमीडे .. २६..
    
    नित्यं भक्त्या यः पठतीदं स्तवरत्नं
    तस्याविद्या जन्म च नाशो लयमेतु .
    किं चात्मनं पश्यतु सत्यं निजबोधं
    सर्वान कामान स्वं लभतां स प्रियरूपम .. २७..
    
    इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
    त्यागराजनाम्ना विरचितं शिवमीडेस्तवरत्नं संपूर्णम ..

Related Content

तत्त्वार्यास्तवः - Tattvaryastavah Hymn on Lord Nataraja a

শিৱ স্তৱঃ - shiva stavah

Appaya Dikshita By J. M. Nallasami Pillai, B.A., B.L.

Ishaanastavah - in transliterated

SARVALINGA STAVA - English translation