logo

|

Home >

Scripture >

scripture >

Marathi

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from Mahabharat (Siva's 1000 Names)

॥ शिवसहस्रनामावलिः ॥

ॐ स्थिराय नमः ॥
ॐ स्थाणवे नमः ॥
ॐ प्रभवे नमः ॥
ॐ भीमाय नमः ॥
ॐ प्रवराय नमः ॥
ॐ वरदाय नमः ॥
ॐ वराय नमः ॥
ॐ सर्वात्मने नमः ॥
ॐ सर्वविख्याताय नमः ॥
ॐ सर्वस्मै नमः ॥ १०॥

ॐ सर्वकराय नमः ॥
ॐ भवाय नमः ॥
ॐ जटिने नमः ॥
ॐ चर्मिणे नमः ॥
ॐ शिखण्डिने नमः ॥
ॐ सर्वाङ्गाय नमः ॥
ॐ सर्वभावनाय नमः ॥
ॐ हराय नमः ॥
ॐ हरिणाक्षाय नमः ॥
ॐ सर्वभूतहराय नमः ॥ २०॥

ॐ प्रभवे नमः ॥
ॐ प्रवृत्तये नमः ॥
ॐ निवृत्तये नमः ॥
ॐ नियताय नमः ॥
ॐ शाश्वताय नमः ॥
ॐ ध्रुवाय नमः ॥
ॐ श्मशानवासिने नमः ॥
ॐ भगवते नमः ॥
ॐ खचराय नमः ॥
ॐ गोचराय नमः ॥ ३०॥

ॐ अर्दनाय नमः ॥
ॐ अभिवाद्याय नमः ॥
ॐ महाकर्मणे नमः ॥
ॐ तपस्विने नमः ॥
ॐ भूतभावनाय नमः ॥
ॐ उन्मत्तवेषप्रच्छन्नाय नमः ॥
ॐ सर्वलोकप्रजापतये नमः ॥
ॐ महारूपाय नमः ॥
ॐ महाकायाय नमः ॥
ॐ वृषरूपाय नमः ॥ ४०॥

ॐ महायशसे नमः ॥
ॐ महात्मने नमः ॥
ॐ सर्वभूतात्मने नमः ॥
ॐ विश्वरूपाय नमः ॥
ॐ महाहणवे नमः ॥
ॐ लोकपालाय नमः ॥
ॐ अन्तर्हितात्मने नमः ॥
ॐ प्रसादाय नमः ॥
ॐ हयगर्दभये नमः ॥
ॐ पवित्राय नमः ॥ ५०॥

ॐ महते नमः ॥
ॐ नियमाय नमः ॥
ॐ नियमाश्रिताय नमः ॥
ॐ सर्वकर्मणे नमः ॥
ॐ स्वयंभूताय नमः ॥
ॐ आदये नमः ॥
ॐ आदिकराय नमः ॥
ॐ निधये नमः ॥
ॐ सहस्राक्षाय नमः ॥
ॐ विशालाक्षाय नमः ॥ ६०॥

ॐ सोमाय नमः ॥
ॐ नक्षत्रसाधकाय नमः ॥
ॐ चन्द्राय नमः ॥
ॐ सूर्याय नमः ॥
ॐ शनये नमः ॥
ॐ केतवे नमः ॥
ॐ ग्रहाय नमः ॥
ॐ ग्रहपतये नमः ॥
ॐ वराय नमः ॥
ॐ अत्रये नमः ॥ ७०॥

ॐ अत्र्या नमस्कर्त्रे नमः ॥
ॐ मृगबाणार्पणाय नमः ॥
ॐ अनघाय नमः ॥
ॐ महातपसे नमः ॥
ॐ घोरतपसे नमः ॥
ॐ अदीनाय नमः ॥
ॐ दीनसाधकाय नमः ॥
ॐ संवत्सरकराय नमः ॥
ॐ मन्त्राय नमः ॥
ॐ प्रमाणाय नमः ॥ ८०॥

ॐ परमायतपसे नमः ॥
ॐ योगिने नमः ॥
ॐ योज्याय नमः ॥
ॐ महाबीजाय नमः ॥ 
ॐ महारेतसे नमः ॥
ॐ महाबलाय नमः ॥
ॐ सुवर्णरेतसे नमः ॥
ॐ सर्वज्ञाय नमः ॥
ॐ सुबीजाय नमः ॥
ॐ बीजवाहनाय नमः ॥ ९०॥

ॐ दशबाहवे नमः ॥
ॐ अनिमिषाय नमः ॥
ॐ नीलकण्ठाय नमः ॥
ॐ उमापतये नमः ॥
ॐ विश्वरूपाय नमः ॥
ॐ स्वयंश्रेष्ठाय नमः ॥
ॐ बलवीराय नमः ॥
ॐ अबलोगणाय नमः ॥
ॐ गणकर्त्रे नमः ॥ 
ॐ गणपतये नमः ॥ १००॥

ॐ दिग्वाससे नमः ॥
ॐ कामाय नमः ॥
ॐ मन्त्रविदे नमः ॥
ॐ परमाय मन्त्राय नमः ॥
ॐ सर्वभावकराय नमः ॥
ॐ हराय नमः ॥
ॐ कमण्डलुधराय नमः ॥ 
ॐ धन्विने नमः ॥
ॐ बाणहस्ताय नमः ॥
ॐ कपालवते नमः ॥ ११०॥

ॐ अशनये नमः ॥
ॐ शतघ्निने नमः ॥
ॐ खड्गिने नमः ॥
ॐ पट्टिशिने नमः ॥
ॐ आयुधिने नमः ॥
ॐ महते नमः ॥
ॐ स्रुवहस्ताय नमः ॥
ॐ सुरूपाय नमः ॥
ॐ तेजसे नमः॥
ॐ तेजस्कराय निधये नमः ॥ १२०॥

ओंउष्णीषिने नमः ॥
ॐ सुवक्त्राय नमः ॥
ॐ उदग्राय नमः ॥
ॐ विनताय नमः ॥
ॐ दीर्घाय नमः ॥
ॐ हरिकेशाय नमः ॥
ॐ सुतीर्थाय नमः ॥
ॐ कृष्णय नमः ॥
ॐ शृगालरूपाय नमः ॥
ॐ सिद्धार्थाय नमः ॥ १३०॥

ॐ मुण्डाय नमः ॥
ॐ सर्वशुभङ्कराय नमः ॥
ॐ अजाय नमः ॥
ॐ बहुरूपाय नमः ॥
ॐ गन्धधारिणे नमः ॥
ॐ कपर्दिने नमः ॥
ॐ ऊर्ध्वरेतसे नमः ॥
ॐ ऊर्ध्वलिङ्गाय नमः ॥
ॐ ऊर्ध्वशायिने नमः ॥
ॐ नभस्थलाय नमः ॥ १४०॥

ॐ त्रिजटिने नमः ॥
ॐ चीरवाससे नमः ॥
ॐ रुद्राय नमः ॥
ॐ सेनापतये नमः ॥
ॐ विभवे नमः ॥
ॐ अहश्चराय नमः ॥
ॐ नक्तंचराय नमः ॥
ॐ तिग्ममन्यवे नमः ॥
ॐ सुवर्चसाय नमः ॥
ॐ गजघ्ने नमः ॥ १५०॥

ॐ दैत्यघ्ने नमः ॥
ॐ कालाय नमः ॥
ॐ लोकधात्रे नमः ॥
ॐ गुणाकराय नमः ॥
ॐ सिंहशार्दूलरूपाय नमः ॥
ॐ आर्द्रचर्माम्बरावृताय नमः ॥
ॐ कालयोगिने नमः ॥
ॐ महानादाय नमः ॥
ॐ सर्वकामाय नमः ॥
ॐ चतुष्पथाय नमः ॥ १६०॥

ॐ निशाचराय नमः ॥
ॐ प्रेतचारिणे नमः ॥
ॐ भूतचारिणे नमः ॥
ॐ महेश्वराय नमः ॥
ॐ बहुभूताय नमः ॥
ॐ बहुधराय नमः ॥
ॐ स्वर्भानवे नमः ॥
ॐ अमिताय नमः ॥
ॐ गतये नमः ॥
ॐ नृत्यप्रियाय नमः ॥ १७०॥

ॐ नित्यनर्ताय नमः ॥
ॐ नर्तकाय नमः ॥
ॐ सर्वलालसाय नमः ॥
ॐ घोराय नमः ॥
ॐ महातपसे नमः ॥
ॐ पाशाय नमः ॥
ॐ नित्याय नमः ॥
ॐ गिरिरुहाय नमः ॥
ॐ नभसे नमः ॥
ॐ सहस्रहस्ताय नमः ॥ १८०॥

ॐ विजयाय नमः ॥
ॐ व्यवसायाय नमः ॥
ॐ अतन्द्रिताय नमः ॥
ॐ अधर्षणाय नमः ॥
ॐ धर्षणात्मने नमः ॥
ॐ यज्ञघ्ने नमः ॥
ॐ कामनाशकाय नमः ॥
ॐ दक्षयागापहारिणे नमः ॥
ॐ सुसहाय नमः ॥
ॐ मध्यमाय नमः ॥ १९०॥

ॐ तेजोपहारिणे नमः ॥
ॐ बलघ्ने नमः ॥
ॐ मुदिताय नमः ॥
ॐ अर्थाय नमः ॥
ॐ अजिताय नमः ॥
ॐ अवराय नमः ॥
ॐ गम्भीरघोषाय नमः ॥
ॐ गम्भीराय नमः ॥
ॐ गम्भीरबलवाहनाय नमः ॥
ॐ न्यग्रोधरूपाय नमः ॥ २००॥

ॐ न्यग्रोधाय नमः ॥
ॐ वृक्षपर्णस्थिताय नमः ॥
ॐ विभवे नमः ॥
ॐ सुतीक्ष्णदशनाय नमः ॥
ॐ महाकायाय नमः ॥
ॐ महाननाय नमः ॥
ॐ विश्वक्सेनाय नमः ॥
ॐ हरये नमः ॥
ॐ यज्ञाय नमः ॥
ॐ संयुगापीडवाहनाय नमः ॥ २१०॥

ॐ तीक्ष्णतापाय नमः ॥
ॐ हर्यश्वाय नमः ॥
ॐ सहायाय नमः ॥
ॐ कर्मकालविदे नमः ॥
ॐ विष्णुप्रसादिताय नमः ॥
ॐ यज्ञाय नमः ॥
ॐ समुद्राय नमः ॥
ॐ बडवामुखाय नमः ॥
ॐ हुताशनसहायाय नमः ॥
ॐ प्रशान्तात्मने नमः ॥ २२०॥

ॐ हुताशनाय नमः ॥
ॐ उग्रतेजसे नमः ॥
ॐ महातेजसे नमः ॥
ॐ जन्याय नमः ॥
ॐ विजयकालविदे नमः ॥
ॐ ज्योतिषामयनाय नमः ॥
ॐ सिद्धये नमः ॥
ॐ सर्वविग्रहाय नमः ॥
ॐ शिखिने नमः ॥
ॐ मुण्डिने नमः ॥ २३०॥

ॐ जटिने नमः ॥
ॐ ज्वालिने नमः ॥
ॐ मूर्तिजाय नमः ॥
ॐ मूर्धजाय नमः ॥
ॐ बलिने नमः ॥
ॐ वैनविने नमः ॥
ॐ पणविने नमः ॥
ॐ तालिने नमः ॥
ॐ खलिने नमः ॥
ॐ कालकटङ्कटाय नमः ॥ २४०॥

ॐ नक्षत्रविग्रहमतये नमः ॥
ॐ गुणबुद्धये नमः ॥
ॐ लयाय नमः ॥
ॐ अगमाय नमः ॥
ॐ प्रजापतये नमः ॥
ॐ विश्वबाहवे नमः ॥
ॐ विभागाय नमः ॥
ॐ सर्वगाय नमः ॥
ॐ अमुखाय नमः ॥
ॐ विमोचनाय नमः ॥ २५०॥

ॐ सुसरणाय नमः ॥
ॐ हिरण्यकवचोद्भवाय नमः ॥
ॐ मेढ्रजाय नमः ॥
ॐ बलचारिणे नमः ॥
ॐ महीचारिणे नमः ॥
ॐ स्रुताय नमः ॥
ॐ सर्वतूर्यविनोदिने नमः ॥ 
ॐ सर्वतोद्यपरिग्रहाय नमः ॥
ॐ व्यालरूपाय नमः ॥
ॐ गुहावासिने नमः ॥ २६०॥

ॐ गुहाय नमः ॥
ॐ मालिने नमः ॥
ॐ तरङ्गविदे नमः ॥
ॐ त्रिदशाय नमः ॥
ॐ त्रिकालधृते नमः ॥
ॐ कर्मसर्वबन्धविमोचनाय नमः ॥ 
ॐ असुरेन्द्राणांबन्धनाय नमः ॥
ॐ युधि शत्रुविनाशनाय नमः ॥
ॐ साङ्ख्यप्रसादाय नमः ॥
ॐ दुर्वाससे नमः ॥ २७०॥

ॐ सर्वसाधुनिषेविताय नमः ॥
ॐ प्रस्कन्दनाय नमः ॥
ॐ विभागज्ञाय नमः ॥
ॐ अतुल्याय नमः ॥
ॐ यज्ञभागविदे नमः ॥
ॐ सर्ववासाय नमः ॥
ॐ सर्वचारिणे नमः ॥
ॐ दुर्वाससे नमः ॥
ॐ वासवाय नमः ॥
ॐ अमराय नमः ॥ २८०॥

ॐ हैमाय नमः ॥
ॐ हेमकराय नमः ॥
ॐ निष्कर्माय नमः ॥
ॐ सर्वधारिणे नमः ॥
ॐ धरोत्तमाय नमः ॥
ॐ लोहिताक्षाय नमः ॥
ॐ महाक्षाय नमः ॥
ॐ विजयाक्षाय नमः ॥
ॐ विशारदाय नमः ॥
ॐ संग्रहाय नमः ॥ २९०॥

ॐ निग्रहाय नमः ॥
ॐ कर्त्रे नमः ॥
ॐ सर्पचीरनिवासनाय नमः ॥
ॐ मुख्याय नमः ॥
ॐ अमुख्याय नमः ॥
ॐ देहाय नमः ॥
ॐ काहलये नमः ॥
ॐ सर्वकामदाय नमः ॥
ॐ सर्वकालप्रसादये नमः ॥ 
ॐ सुबलाय नमः ॥ ३००॥

ॐ बलरूपधृते नमः ॥
ॐ सर्वकामवराय नमः ॥
ॐ सर्वदाय नमः ॥
ॐ सर्वतोमुखाय नमः ॥
ॐ आकाशनिर्विरूपाय नमः ॥
ॐ निपातिने नमः ॥
ॐ अवशाय नमः ॥
ॐ खगाय नमः ॥
ॐ रौद्ररूपाय नमः ॥
ॐ अंशवे नमः ॥ ३१०॥

ॐ आदित्याय नमः ॥
ॐ बहुरश्मये नमः ॥
ॐ सुवर्चसिने नमः ॥
ॐ वसुवेगाय नमः ॥
ॐ महावेगाय नमः ॥
ॐ मनोवेगाय नमः ॥
ॐ निशाचराय नमः ॥
ॐ सर्ववासिने नमः ॥
ॐ श्रियावासिने नमः ॥
ॐ उपदेशकराय नमः ॥ ३२०॥

ॐ अकराय नमः ॥
ॐ मुनये नमः ॥
ॐ आत्मनिरालोकाय नमः ॥
ॐ सम्भग्नाय नमः ॥
ॐ सहस्रदाय नमः ॥
ॐ पक्षिणे नमः ॥
ॐ पक्षरूपाय नमः ॥
ॐ अतिदीप्ताय नमः ॥
ॐ विशाम्पतये नमः ॥
ॐ उन्मादाय नमः ॥ ३३०॥

ॐ मदनाय नमः ॥
ॐ कामाय नमः ॥
ॐ अश्वत्थाय नमः ॥
ॐ अर्थकराय नमः ॥
ॐ यशसे नमः ॥
ॐ वामदेवाय नमः ॥
ॐ वामाय नमः ॥
ॐ प्राचे नमः ॥
ॐ दक्षिणाय नमः ॥
ॐ वामनाय नमः ॥ ३४०॥

ॐ सिद्धयोगिने नमः ॥
ॐ महर्शये नमः ॥
ॐ सिद्धार्थाय नमः ॥
ॐ सिद्धसाधकाय नमः ॥
ॐ भिक्षवे नमः ॥
ॐ भिक्षुरूपाय नमः ॥
ॐ विपणाय नमः ॥
ॐ मृदवे नमः ॥
ॐ अव्ययाय नमः ॥
ॐ महासेनाय नमः ॥ ३५०॥

ॐ विशाखाय नमः ॥
ॐ षष्टिभागाय नमः ॥
ॐ गवां पतये नमः ॥
ॐ वज्रहस्ताय नमः ॥
ॐ विष्कम्भिने नमः ॥
ॐ चमूस्तम्भनाय नमः ॥
ॐ वृत्तावृत्तकराय नमः ॥
ॐ तालाय नमः ॥
ॐ मधवे नमः ॥
ॐ मधुकलोचनाय नमः ॥ ३६०॥

ॐ वाचस्पत्याय नमः ॥
ॐ वाजसेनाय नमः ॥
ॐ नित्यमाश्रितपूजिताय नमः ॥
ॐ ब्रह्मचारिणे नमः ॥
ॐ लोकचारिणे नमः ॥
ॐ सर्वचारिणे नमः ॥
ॐ विचारविदे नमः ॥
ॐ ईशानाय नमः ॥
ॐ ईश्वराय नमः ॥
ॐ कालाय नमः ॥ ३७०॥

ॐ निशाचारिणे नमः ॥
ॐ पिनाकभृते नमः ॥
ॐ निमित्तस्थाय नमः ॥
ॐ निमित्ताय नमः ॥
ॐ नन्दये नमः ॥
ॐ नन्दिकराय नमः ॥
ॐ हरये नमः ॥
ॐ नन्दीश्वराय नमः ॥
ॐ नन्दिने नमः ॥
ॐ नन्दनाय नमः ॥ ३८०॥

ॐ नन्दिवर्धनाय नमः ॥
ॐ भगहारिणे नमः ॥
ॐ निहन्त्रे नमः ॥
ॐ कलाय नमः ॥
ॐ ब्रह्मणे नमः ॥
ॐ पितामहाय नमः ॥
ॐ चतुर्मुखाय नमः ॥
ॐ महालिङ्गाय नमः ॥
ॐ चारुलिङ्गाय नमः ॥
ॐ लिङ्गाध्यक्षाय नमः ॥ ३९०॥

ॐ सुराध्यक्षाय नमः ॥
ॐ योगाध्यक्षाय नमः ॥
ॐ युगावहाय नमः ॥
ॐ बीजाध्यक्षाय नमः ॥
ॐ बीजकर्त्रे नमः ॥
ॐ अध्यात्मानुगताय नमः ॥
ॐ बलाय नमः ॥
ॐ इतिहासाय नमः ॥
ॐ सकल्पाय नमः ॥
ॐ गौतमाय नमः ॥ ४००॥

ॐ निशाकराय नमः ॥
ॐ दम्भाय नमः ॥
ॐ अदम्भाय नमः ॥
ॐ वैदम्भाय नमः ॥
ॐ वश्याय नमः ॥
ॐ वशकराय नमः ॥
ॐ कलये नमः ॥
ॐ लोककर्त्रे नमः ॥
ॐ पशुपतये नमः ॥
ॐ महाकर्त्रे नमः ॥ ४१०॥

ॐ अनौषधाय नमः ॥
ॐ अक्षराय नमः ॥
ॐ परमाय ब्रह्मणे नमः ॥
ॐ बलवते नमः ॥
ॐ शङ्कराय नमः ॥
ॐ नित्यै नमः ॥
ॐ अनित्यै नमः ॥
ॐ शुद्धात्मने नमः ॥
ॐ शुद्धाय नमः ॥ 
ॐ मान्याय नमः ॥ ४२०॥

ॐ गतागताय नमः ॥
ॐ बहुप्रसादाय नमः ॥
ॐ सुस्वप्नाय नमः ॥
ॐ दर्पणाय नमः ॥
ॐ अमित्रजिते नमः ॥
ॐ वेदकाराय नमः ॥
ॐ मन्त्रकाराय नमः ॥
ॐ विदुषे नमः ॥
ॐ समरमर्दनाय नमः ॥
ॐ महामेघनिवासिने नमः ॥ ४३०॥

ॐ महाघोराय नमः ॥
ॐ वशिने नमः ॥
ॐ कराय नमः ॥
ॐ अग्निज्वालाय नमः ॥
ॐ महाज्वालाय नमः ॥
ॐ अतिधूम्राय नमः ॥
ॐ हुताय नमः ॥
ॐ हविषे नमः ॥
ॐ वृष्णाय नमः ॥
ॐ शङ्कराय नमः ॥ ४४०॥

ॐ नित्यं वर्चस्विने नमः ॥
ॐ धूमकेतनाय नमः ॥
ॐ नीलाय नमः ॥
ॐ अङ्गलुब्धाय नमः ॥
ॐ शोभनाय नमः ॥
ॐ निरवग्रहाय नमः ॥
ॐ स्वस्तिदाय नमः ॥
ॐ स्वस्तिभावाय नमः ॥
ॐ भागिने नमः ॥ 
ॐ भागकराय नमः ॥ ४५०॥

ॐ लघवे नमः ॥
ॐ उत्सङ्गाय नमः ॥
ॐ महाङ्गाय नमः ॥
ॐ महगर्भपरायणाय नमः ॥
ॐ कृष्णवर्णाय नमः ॥
ॐ सुवर्णाय नमः ॥
ॐ सर्वदेहिनां इन्द्रियाय नमः ॥
ॐ महापादाय नमः ॥
ॐ महाहस्ताय नमः ॥
ॐ महाकायाय नमः ॥ ४६०॥

ॐ महायशसे नमः ॥
ॐ महामूर्ध्ने नमः ॥
ॐ महामात्राय नमः ॥
ॐ महानेत्राय नमः ॥
ॐ निशालयाय नमः ॥
ॐ महान्तकाय नमः ॥
ॐ महाकर्णाय नमः ॥
ॐ महोष्ठाय नमः ॥
ॐ महाहणवे नमः ॥
ॐ महानासाय नमः ॥ ४७०॥

ॐ महाकम्बवे नमः ॥
ॐ महाग्रीवाय नमः ॥
ॐ श्मशानभाजे नमः ॥
ॐ महावक्षसे नमः ॥
ॐ महोरस्काय नमः ॥
ॐ अन्तरात्मने नमः ॥
ॐ मृगालयाय नमः ॥
ॐ लम्बनाय नमः ॥
ॐ लम्बितोष्ठाय नमः ॥
ॐ महामायाय नमः ॥ ४८०॥

ॐ पयोनिधये नमः ॥
ॐ महादन्ताय नमः ॥
ॐ महादंष्ट्राय नमः ॥
ॐ महजिह्वाय नमः ॥
ॐ महामुखाय नमः ॥
ॐ महानखाय नमः ॥
ॐ महारोमाय नमः ॥
ॐ महाकोशाय नमः ॥
ॐ महाजटाय नमः ॥
ॐ प्रसन्नाय नमः ॥ ४९०॥

ॐ प्रसादाय नमः ॥
ॐ प्रत्ययाय नमः ॥
ॐ गिरिसाधनाय नमः ॥
ॐ स्नेहनाय नमः ॥
ॐ अस्नेहनाय नमः ॥
ॐ अजिताय नमः ॥
ॐ महामुनये नमः ॥
ॐ वृक्षाकाराय नमः ॥
ॐ वृक्षकेतवे नमः ॥
ॐ अनलाय नमः ॥ ५००॥

ॐ वायुवाहनाय नमः ॥
ॐ गण्डलिने नमः ॥
ॐ मेरुधाम्ने नमः ॥
ॐ देवाधिपतये नमः ॥
ॐ अथर्वशीर्शाय नमः ॥
ॐ सामास्याय नमः ॥
ॐ ऋक्सहस्रामितेक्षणाय नमः ॥
ॐ यजुः पाद भुजाय नमः ॥
ॐ गुह्याय नमः ॥
ॐ प्रकाशाय नमः ॥ ५१०॥

ॐ जङ्गमाय नमः ॥ 
ॐ अमोघार्थाय नमः ॥
ॐ प्रसादाय नमः ॥
ॐ अभिगम्याय नमः ॥
ॐ सुदर्शनाय नमः ॥
ॐ उपकाराय नमः ॥
ॐ प्रियाय नमः ॥
ॐ सर्वाय नमः ॥
ॐ कनकाय नमः ॥
ॐ कञ्चनच्छवये नमः ॥ ५२०॥

ॐ नाभये नमः ॥
ॐ नन्दिकराय नमः ॥
ॐ भावाय नमः ॥
ॐ पुष्करस्थापतये नमः ॥
ॐ स्थिराय नमः ॥
ॐ द्वादशाय नमः ॥
ॐ त्रासनाय नमः ॥
ॐ आद्याय नमः ॥
ॐ यज्ञाय नमः ॥
ॐ यज्ञसमाहिताय नमः ॥ ५३०॥

ॐ नक्तं नमः ॥
ॐ कलये नमः ॥
ॐ कालाय नमः ॥
ॐ मकराय नमः ॥
ॐ कालपूजिताय नमः ॥
ॐ सगणाय नमः ॥
ॐ गणकाराय नमः ॥
ॐ भूतवाहनसारथये नमः ॥
ॐ भस्मशयाय नमः ॥
ॐ भस्मगोप्त्रे नमः ॥ ५४०॥

ॐ भस्मभूताय नमः ॥
ॐ तरवे नमः ॥
ॐ गणाय नमः ॥
ॐ लोकपालाय नमः ॥
ॐ अलोकाय नमः ॥
ॐ महात्मने नमः ॥
ॐ सर्वपूजिताय नमः ॥
ॐ शुक्लाय नमः ॥
ॐ त्रिशुक्लाय नमः ॥
ॐ सम्पन्नाय नमः ॥ ५५०॥

ॐ शुचये नमः ॥
ॐ भूतनिषेविताय नमः ॥
ॐ आश्रमस्थाय नमः ॥
ॐ क्रियावस्थाय नमः ॥
ॐ विश्वकर्ममतये नमः ॥
ॐ वराय नमः ॥
ॐ विशालशाखाय नमः ॥
ॐ ताम्रोष्ठाय नमः ॥
ॐ अम्बुजालाय नमः ॥
ॐ सुनिश्चलाय नमः ॥ ५६०॥

ॐ कपिलाय नमः ॥
ॐ कपिशाय नमः ॥
ॐ शुक्लाय नमः ॥
ॐ अयुशे नमः ॥
ॐ पराय नमः ॥
ॐ अपराय नमः ॥
ॐ गन्धर्वाय नमः ॥
ॐ अदितये नमः ॥
ॐ तार्क्ष्याय नमः ॥
ॐ सुविज्ञेयाय नमः ॥ ५७०॥

ॐ सुशारदाय नमः ॥
ॐ परश्वधायुधाय नमः ॥
ॐ देवाय नमः ॥
ॐ अनुकारिणे नमः ॥
ॐ सुबान्धवाय नमः ॥
ॐ तुम्बवीणाय नमः ॥
ॐ महाक्रोधाया नमः ॥
ॐ ऊर्ध्वरेतसे नमः ॥
ॐ जलेशयाय नमः ॥
ॐ उग्राय नमः ॥ ५८०॥

ॐ वशङ्कराय नमः ॥
ॐ वंशाय नमः ॥
ॐ वंशनादाय नमः ॥
ॐ अनिन्दिताय नमः ॥
ॐ सर्वाङ्गरूपाय नमः ॥
ॐ मायाविने नमः ॥
ॐ सुहृदाय नमः ॥
ॐ अनिलाय नमः ॥
ॐ अनलाय नमः ॥
ॐ बन्धनाय नमः ॥ ५९०॥

ॐ बन्धकर्त्रे नमः ॥
ॐ सुबन्धनविमोचनाय नमः ॥
ॐ सयज्ञारये नमः ॥
ॐ सकामारये नमः ॥
ॐ महादंष्ट्राय नमः ॥
ॐ महायुधाय नमः ॥
ॐ बहुधानिन्दिताय नमः ॥
ॐ शर्वाय नमः ॥
ॐ शङ्कराय नमः ॥
ॐ शङ्कराय नमः ॥ ६००॥

ॐ अधनाय नमः ॥
ॐ अमरेशाय नमः ॥
ॐ महादेवाय नमः ॥
ॐ विश्वदेवाय नमः ॥
ॐ सुरारिघ्ने नमः ॥
ॐ अहिर्बुध्न्याय नमः ॥
ॐ अनिलाभाय नमः ॥
ॐ चेकितानाय नमः ॥
ॐ हविषे नमः ॥
ॐ अजैकपाते नमः ॥ ६१०॥

ॐ कापालिने नमः ॥
ॐ त्रिशङ्कवे नमः ॥
ॐ अजिताय नमः ॥
ॐ शिवाय नमः ॥
ॐ धन्वन्तरये नमः ॥
ॐ धूमकेतवे नमः ॥
ॐ स्कन्दाय नमः ॥
ॐ वैश्रवणाय नमः ॥
ॐ धात्रे नमः ॥
ॐ शक्राय नमः ॥ ६२०॥

ॐ विष्णवे नमः ॥
ॐ मित्राय नमः ॥
ॐ त्वष्ट्रे नमः ॥
ॐ धृवाय नमः ॥
ॐ धराय नमः ॥
ॐ प्रभावाय नमः ॥
ॐ सर्वगाय वायवे नमः ॥
ॐ अर्यम्ने नमः ॥
ॐ सवित्रे नमः ॥
ॐ रवये नमः ॥ ६३०॥

ॐ उषङ्गवे नमः ॥
ॐ विधात्रे नमः ॥
ॐ मान्धात्रे नमः ॥
ॐ भूतभावनाय नमः ॥
ॐ विभवे नमः ॥
ॐ वर्णविभाविने नमः ॥
ॐ सर्वकामगुणावहाय नमः ॥
ॐ पद्मनाभाय नमः ॥
ॐ महागर्भाय नमः ॥
ॐ चन्द्रवक्त्राय नमः ॥ ६४०॥

ॐ अनिलाय नमः ॥
ॐ अनलाय नमः ॥
ॐ बलवते नमः ॥
ॐ उपशान्ताय नमः ॥
ॐ पुराणाय नमः ॥
ॐ पुण्यचञ्चवे नमः ॥
ॐ ये नमः ॥
ॐ कुरुकर्त्रे नमः ॥
ॐ कुरुवासिने नमः ॥
ॐ कुरुभूताय नमः ॥ ६५०॥

ॐ गुणौषधाय नमः ॥
ॐ सर्वाशयाय नमः ॥
ॐ दर्भचारिणे नमः ॥
ॐ सर्वेषां प्राणिनां पतये नमः ॥
ॐ देवदेवाय नमः ॥
ॐ सुखासक्ताय नमः ॥
ॐ सते नमः ॥
ॐ असते नमः ॥
ॐ सर्वरत्नविदे नमः ॥
ॐ कैलासगिरिवासिने नमः ॥ ६६०॥

ॐ हिमवद्गिरिसंश्रयाय नमः ॥
ॐ कूलहारिणे नमः ॥
ॐ कुलकर्त्रे नमः ॥
ॐ बहुविद्याय नमः ॥
ॐ बहुप्रदाय नमः ॥
ॐ वणिजाय नमः ॥
ॐ वर्धकिने नमः ॥
ॐ वृक्षाय नमः ॥
ॐ वकिलाय नमः ॥
ॐ चन्दनाय नमः ॥ ६७०॥

ॐ छदाय नमः ॥
ॐ सारग्रीवाय नमः ॥
ॐ महाजत्रवे नमः ॥
ॐ अलोलाय नमः ॥
ॐ महौषधाय नमः ॥
ॐ सिद्धार्थकारिणे नमः ॥
ॐ सिद्धार्थश्छन्दोव्याकरणोत्तराय नमः ॥
ॐ सिंहनादाय नमः ॥
ॐ सिंहदंष्ट्राय नमः ॥
ॐ सिंहगाय नमः ॥ ६८०॥

ॐ सिंहवाहनाय नमः ॥
ॐ प्रभावात्मने नमः ॥
ॐ जगत्कालस्थालाय नमः ॥
ॐ लिकहिताय नमः ॥
ॐ तरवे नमः ॥
ॐ सारङ्गाय नमः ॥
ॐ नवचक्राङ्गाय नमः ॥
ॐ केतुमालिने नमः ॥
ॐ सभावनाय नमः ॥
ॐ भूतालयाय नमः ॥ ६९०॥

ॐ भूतपतये नमः ॥
ॐ अहोरात्राय नमः ॥
ॐ अनिन्दिताय नमः ॥
ॐ सर्वभूतानां वाहित्रे नमः ॥
ॐ निलयाय नमः ॥
ॐ विभवे नमः ॥
ॐ भवाय नमः ॥
ॐ अमोघाय नमः ॥
ॐ संयताय नमः ॥
ॐ अश्वाय नमः ॥ ७००॥

ॐ भोजनाय नमः ॥ 
ॐ प्राणधारणाय नमः ॥
ॐ धृतिमते नमः ॥
ॐ मतिमते नमः ॥
ॐ दक्षाय नमः ॥
ॐ सत्कृताय नमः ॥
ॐ युगाधिपाय नमः ॥
ॐ गोपालये नमः ॥
ॐ गोपतये नमः ॥
ॐ ग्रामाय नमः ॥ ७१०॥

ॐ गोचर्मवसनाय नमः ॥
ॐ हरये नमः ॥
ॐ हिरण्यबाहवे नमः ॥
ॐ प्रवेशिनां गुहापालाय नमः ॥
ॐ प्रकृष्टारये नमः ॥
ॐ महाहर्शाय नमः ॥
ॐ जितकामाय नमः ॥
ॐ जितेन्द्रियाय नमः ॥
ॐ गान्धाराय नमः ॥
ॐ सुवासाय नमः ॥ ७२०॥

ॐ तपस्सक्ताय नमः ॥
।ॐ रतये नमः ॥
ॐ नराय नमः ॥
ॐ महागीताय नमः ॥
ॐ महानृत्याय नमः ॥
ॐ अप्सरोगणसेविताय नमः ॥
ॐ महाकेतवे नमः ॥
ॐ महाधातवे नमः ॥
ॐ नैकसानुचराय नमः ॥
ॐ चलाय नमः ॥ ७३०॥

ॐ आवेदनीयाय नमः ॥
ॐ आदेशाय नमः ॥
ॐ सर्वगन्धसुखाहवाय नमः ॥
ॐ तोरणाय नमः ॥
ॐ तारणाय नमः ॥
ॐ वाताय नमः ॥
ॐ परिधीने नमः ॥
ॐ पतिखेचराय नमः ॥
ॐ संयोगाय वर्धनाय नमः ॥
ॐ वृद्धाय नमः ॥ ७४०॥

ॐ अतिवृद्धाय नमः ॥
ॐ गुणाधिकाय नमः ॥
ॐ नित्यमात्मसहायाय नमः ॥
ॐ देवासुरपतये नमः ॥
ॐ पतये नमः ॥
ॐ युक्ताय नमः ॥
ॐ युक्तबाहवे नमः ॥
ॐ दिविसुपर्वणोदेवाया नमः ॥
ॐ आषाढाय नमः ॥
ॐ सुषाढाय नमः ॥ ७५०॥

ॐ ध्रुवाय नमः ॥
ॐ हरिणाय नमः ॥
ॐ हराय नमः ॥
ॐ आवर्तमानेभ्योवपुषे नमः ॥
ॐ वसुश्रेष्ठाय नमः ॥
ॐ महापथाय नमः ॥
ॐ शिरोहारिणे नमः ॥
ॐ सर्वलक्षणलक्षिताय नमः ॥
ॐ अक्षाय रथयोगिने नमः ॥
ॐ सर्वयोगिने नमः ॥ ७६०॥

ॐ महाबलाय नमः ॥
ॐ समाम्नायाय नमः ॥
ॐ असमाम्नायाय नमः ॥
ॐ तीर्थदेवाय नमः ॥
ॐ महारथाय नमः ॥
ॐ निर्जीवाय नमः ॥
ॐ जीवनाय नमः ॥
ॐ मन्त्राय नमः ॥
ॐ शुभाक्षाय नमः ॥
ॐ बहुकर्कशाय नमः ॥ ७७०॥

ॐ रत्नप्रभूताय नमः ॥
ॐ रत्नाङ्गाय नमः ॥
ॐ महार्णवनिपानविदे नमः ॥
ॐ मूलाय नमः ॥
ॐ विशालाय नमः ॥
ॐ अमृताय नमः ॥
ॐ व्यक्ताव्यक्ताय नमः ॥
ॐ तपोनिधये नमः ॥
ॐ आरोहणाय नमः ॥
ॐ अधिरोहाय नमः ॥ ७८०॥

ॐ शीलधारिणे नमः ॥
ॐ महायशसे नमः ॥
ॐ सेनाकल्पाय नमः ॥
ॐ महाकल्पाय नमः ॥
ॐ योगाय नमः ॥
ॐ युगकराय नमः ॥
ॐ हरये नमः ॥
ॐ युगरूपाय नमः ॥
ॐ महारूपाय नमः ॥
ॐ महानागहनाय नमः ॥ ७९०॥

ॐ वधाय नमः ॥
ॐ न्यायनिर्वपणाय नमः ॥
ॐ पादाय नमः ॥
ॐ पण्डिताय नमः ॥
ॐ अचलोपमाय नमः ॥
ॐ बहुमालाय नमः ॥
ॐ महामालाय नमः ॥
ॐ शशिने हरसुलोचनाय नमः ॥
ॐ विस्ताराय लवणाय कूपाय नमः ॥
ॐ त्रियुगाय नमः ॥ ८००॥

ॐ सफलोदयाय नमः ॥
ॐ त्रिलोचनाय नमः ॥
ॐ विषण्णाङ्गाय नमः ॥
ॐ मणिविद्धाय नमः ॥
ॐ जटाधराय नमः ॥
ॐ बिन्दवे नमः ॥
ॐ विसर्गाय नमः ॥
ॐ सुमुखाय नमः ॥
ॐ शराय नमः ॥
ॐ सर्वायुधाय नमः ॥ ८१०॥

ॐ सहाय नमः ॥
ॐ निवेदनाय नमः ॥
ॐ सुखाजाताय नमः ॥
ॐ सुगन्धाराय नमः ।
ॐ महाधनुषे नमः ॥
ॐ गन्धपालिने भगवते नमः ॥
ॐ सर्वकर्मणां उत्थानाय नमः ॥
ॐ मन्थानाय बहुलवायवे नमः ॥
ॐ सकलाय नमः ॥
ॐ सर्वलोचनाय नमः ॥ ८२०॥

ॐ तलस्तालाय नमः ॥
ॐ करस्थालिने नमः ॥
ॐ ऊर्ध्वसंहननाय नमः ॥
ॐ महते नमः ॥
ॐ छत्राय नमः ॥
ॐ सुछत्राय नमः ॥
ॐ विरव्यातलोकाय नमः ॥
ॐ सर्वाश्रयाय क्रमाय नमः ॥
ॐ मुण्डाय नमः ॥
ॐ विरूपाय नमः ॥ ८३०॥

ॐ विकृताय नमः ॥
ॐ दण्डिने नमः ॥
ॐ कुण्डिने नमः ॥
ॐ विकुर्वणाय नमः ॥
ॐ हर्यक्षाय नमः ॥
ॐ ककुभाय नमः ॥
ॐ वज्रिणे नमः ॥
ॐ शतजिह्वाय नमः ॥
ॐ सहस्रपादे नमः ॥
ॐ सहस्रमुर्ध्ने नमः ॥ ८४०॥

ॐ देवेन्द्राय सर्वदेवमयाय नमः ॥
ॐ गुरवे नमः ॥
ॐ सहस्रबाहवे नमः ॥
ॐ सर्वाङ्गाय नमः ॥
ॐ शरण्याय नमः ॥
ॐ सर्वलोककृते नमः ॥
ॐ पवित्राय नमः ॥
ॐ त्रिककुडे मन्त्रय नमः ॥
ॐ कनिष्ठाय नमः ॥
ॐ कृष्णपिङ्गलाय नमः ॥ ८५०॥

ॐ ब्रह्मदण्डविनिर्मात्रे नमः ॥
ॐ शतघ्नीपाश शक्तिमते नमः ।
ॐ पद्मगर्भाय नमः ॥
ॐ महागर्भाय नमः ॥
ॐ ब्रह्मगर्भाय नमः ॥
ॐ जलोद्भवाय नमः ॥
ॐ गभस्तये नमः ॥
ॐ ब्रह्मकृते नमः ॥
ॐ ब्रह्मिणे नमः ॥
ॐ ब्रह्मविदे नमः ॥ ८६०॥

ॐ ब्राह्मणाय नमः ॥
ॐ गतये नमः ॥
ॐ अनन्तरूपाय नमः ॥
ॐ नैकात्मने नमः ॥
ॐ स्वयंभुव तिग्मतेजसे नमः ॥
ॐ ऊर्ध्वगात्मने नमः ॥
ॐ पशुपतये नमः ॥
ॐ वातरंहाय नमः ॥
ॐ मनोजवाय नमः ॥
ॐ चन्दनिने नमः ॥ ८७०॥

ॐ पद्मनालाग्राय नमः ॥
ॐ सुरभ्युत्तरणाय नमः ॥
ॐ नराय नमः ॥
ॐ कर्णिकारमहास्रग्विणे नमः ॥
ॐ नीलमौलये नमः ॥
ॐ पिनाकधृते नमः ॥
ॐ उमापतये नमः ॥
ॐ उमाकान्ताय नमः ॥
ॐ जाह्नवीभृते नमः ॥
ॐ उमाधवाय नमः ॥ ८८०

ॐ वराय वराहाय नमः ॥
ॐ वरदाय नमः ॥
ॐ वरेण्याय नमः ॥
ॐ सुमहास्वनाय नमः ॥
ॐ महाप्रसादाय नमः ॥
ॐ दमनाय नमः ॥
ॐ शत्रुघ्ने नमः ॥
ॐ श्वेतपिङ्गलाय नमः ॥
ॐ प्रीतात्मने नमः ॥
ॐ परमात्मने नमः ॥ ८९०॥

ॐ प्रयतात्माने नमः ॥
ॐ प्रधानधृते नमः ॥
ॐ सर्वपार्श्वमुखाय नमः ॥
ॐ त्र्यक्षाय नमः ॥
ॐ धर्मसाधारणो वराय नमः ॥
ॐ चराचरात्मने नमः ॥
ॐ सूक्ष्मात्मने नमः ॥
ॐ अमृताय गोवृषेश्वराय नमः ॥
ॐ साध्यर्षये नमः ॥
ॐ वसुरादित्याय नमः ॥ ९००॥

ॐ विवस्वते सवितामृताय नमः ॥
ॐ व्यासाय नमः ॥
ॐ सर्गाय सुसंक्षेपाय विस्तराय नमः ॥
ॐ पर्यायोनराय  नमः ॥
ॐ ऋतवे नमः ॥
ॐ संवत्सराय नमः ॥
ॐ मासाय नमः ॥
ॐ पक्षाय नमः ॥
ॐ सङ्ख्यासमापनाय नमः ॥
ॐ कलाभ्यो नमः ॥ ९१०॥

ॐ काष्ठाभ्यो नमः ॥
ॐ लवेभ्यो नमः ॥
ॐ मात्राभ्यो नमः ॥
ॐ मुहूर्ताहः क्षपाभ्यो नमः ॥
ॐ क्षणेभ्यो नमः ॥
ॐ विश्वक्षेत्राय नमः ॥
ॐ प्रजाबीजाय नमः ॥
ॐ लिङ्गाय नमः ॥
ॐ आद्याय निर्गमाय नमः ॥
ॐ सते नमः ॥ ९२०॥

ॐ असते नमः ॥
ॐ व्यक्ताय नमः ॥
ॐ अव्यक्ताय नमः ॥
ॐ पित्रे नमः ॥
ॐ मात्रे नमः ॥
ॐ पितामहाय नमः ॥
ॐ स्वर्गद्वाराय नमः ॥
ॐ प्रजाद्वाराय नमः ॥
ॐ मोक्षद्वाराय नमः ॥
ॐ त्रिविष्टपाय नमः ॥ ९३०॥

ॐ निर्वाणाय नमः ॥
ॐ ह्लादनाय नमः ॥
ॐ ब्रह्मलोकाय नमः ॥
ॐ परायै गत्यै नमः ॥
ॐ देवासुर विनिर्मात्रे नमः ॥
ॐ देवसुरपरायणाय नमः ॥
ॐ देवासुरगुरवे नमः ॥
ॐ देव्वाय नमः ॥
ॐ देवासुर नमस्कृताय नमः ॥
ॐ देवासुर महामात्राय नमः ॥ ९४०॥

ॐ देवासुर गणाश्रयाय नमः ॥
ॐ देवासुर गणाध्याक्षाय नमः ॥
ॐ देवासुर गणागृण्यै नमः ॥
ॐ देवातिदेवाय नमः ॥
ॐ देवर्षये नमः ॥
ॐ देवासुरवरप्रदाय नमः ॥
ॐ देवासुरेश्वराय नमः ॥
ॐ विश्वाय नमः ॥
ॐ देवासुरमहेश्वराय नमः ॥
ॐ सर्वदेवमयाय नमः ॥ ९५०॥

ॐ अचिन्त्याय नमः ॥
ॐ देवतात्मने नमः ॥
ॐ आत्मसंभवाय नमः ॥
ॐ उद्भिदे नमः ॥
ॐ त्रिविक्रमाय नमः ॥
ॐ वैद्याय नमः ॥
ॐ विरजाय नमः ॥
ॐ नीरजाय नमः ॥
ॐ अमराय नमः ॥
ॐ ईड्याय नमः ॥ ९६०॥

ॐ हस्तीश्वराय नमः ॥
ॐ व्यघ्राय नमः ॥
ॐ देवसिंहाय नमः ॥
ॐ नरऋषभाय नमः ॥
ॐ विबुधाय नमः ॥
ॐ अग्रवराय नमः ॥
ॐ सूक्ष्माय नमः ॥
ॐ सर्वदेवाय नमः ॥
ॐ तपोमयाय नमः ॥
ॐ सुयुक्ताय नमः ॥ ९७०॥

ॐ शिभनाय नमः ॥
ॐ वज्रिणे नमः ॥
ॐ प्रासानां प्रभवाय नमः ॥ 
ॐ अव्ययाय नमः ॥
ॐ गुहाय नमः ॥
ॐ कान्ताय नमः ॥
ॐ निजाय सर्गाय नमः ॥
ॐ पवित्राय नमः ॥
ॐ सर्वपावनाय नमः ॥
ॐ शृङ्गिणे नमः ॥ ९८०॥

ॐ शृङ्गप्रियाय नमः ॥
ॐ बभ्रुवे नमः ॥
ॐ राजराजाय नमः ॥
ॐ निरामयाय नमः ॥
ॐ अभिरामाय नमः ॥
ॐ सुरगणाय नमः ॥
ॐ विरामाय नमः ॥
ॐ सर्वसाधनाय नमः ॥
ॐ ललाटाक्षाय नमः ॥
ॐ विश्वदेवाय नमः ॥ ९९०॥

ॐ हरिणाय नमः ॥
ॐ ब्रह्मवर्चसाय नमः ॥
ॐ स्थावराणां पतये नमः ॥
ॐ नियमेन्द्रियवर्धनाय नमः ॥
ॐ सिद्धार्थाय नमः ॥
ॐ सिद्धभूतार्थाय नमः॥
ॐ अचिन्त्याय नमः ॥
ॐ सत्यव्रताय नमः ॥
ॐ शुचये नमः ॥
ॐ व्रताधिपाय नमः ॥ १०००॥

ॐ परस्मै नमः ॥
ॐ ब्रह्मणे नमः ॥
ॐ भक्तानां परमायै गतये नमः ॥
ॐ विमुक्ताय नमः ॥
ॐ मुक्ततेजसे नमः ॥
ॐ श्रीमते नमः ॥
ॐ श्रीवर्धनाय नमः ॥
ॐ जगते नमः ॥ १००८॥

इति शिवसहस्रनामावलिः शिवार्पणम् ॥

॥ ॐ तत्सत् ॥

 

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

(कुछ) श्री दक्षिणामूर्ति स्तुति - Various hymns on Lord shr

चन्द्रमौलीश्वर वर्णमाला स्तुतिः - Chandramaulishvara varnam

शिव सहस्रनाम स्तोत्रम (लिङ्गपुराणान्तर्गत) - shri shiva sah

aparaadhabhanjanastotram