logo

|

Home >

Scripture >

scripture >

Marathi

शिवपञ्चाक्षर स्तोत्रम - Shivapanchakshara Stotram

Shivapanchakshara Stotram


शिवपञ्चाक्षर स्तोत्रम नागेन्द्रहाराय त्रिलोचनाय भस्मांगरागाय महेश्वराय । नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥*१॥ मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय । मन्दार मुख्यबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वर नाशकाय । श्रीनीलकण्ठाय वृषध्वजाय   तस्मै शिकाराय नमः शिवाय ॥३॥ वसिष्ठकुंभोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय । चद्रार्क वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥४॥ यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । दिव्याय देवाय दिगंबराय तस्मै यकाराय नमः शिवाय ॥५॥ पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥६॥ इति श्रीमच्छङ्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं संपूर्णम ॥ (*१-अस्याग्रॆ ’आसमाप्तं’ इत्यादिप्रक्षिप्तश्लॊकाः क्वचिद्द्रुश्यन्तॆ ।)

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram