logo

|

Home >

Scripture >

scripture >

Marathi

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana stotram

Shivaaparaadhakshamaapana stotram

श्री शिवापराधक्षमापण स्तोत्रम

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shrI shivaaparaadhakshamaapaNa stotram श्री शिवापराधक्शमापण  स्तोत्रम.ह आदौ कर्मप्रसङ्गात्कलयति कलुश्हं मातृकुक्शौ स्थितं मां विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १॥ बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति । नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ २॥ प्रौढो.अहं यौवनस्थो विश्हयविश्हधरैः पञ्चभिर्मर्मसन्धौ दश्ह्टो नश्ह्टो.अविवेकः सुतधनयुवतिस्वादुसौख्ये निश्हण्णः । शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ३॥ वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम.ह । मिथ्यामोहाभिलाश्हैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ४॥ नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे.असुसारे । घ्य़ातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ५॥ स्नात्वा प्रत्यूश्हकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि । नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ६॥ दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः । धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्श्योपहारैः क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ७॥ ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्शसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः । नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ८॥ स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले)  सूक्श्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे.अपराख्ये । लिङ्गघ्य़े ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ ९॥ नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रे न्यस्तदृश्ह्टिर्विदितभवगुणो नैव दृश्ह्टः कदाचित.ह । उन्मन्या.अवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि क्शन्तव्यो मे.अपराधः शिव शिव शिव भो श्री महादेव शम्भो ॥ १०॥ चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे सर्पैर्भूश्हितकण्ठकर्णयुगले (विवरे)  नेत्रोत्थवैश्वानरे । दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे मोक्शार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ ११॥ किं वा.अनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम.ह । घ्य़ात्वैतत्क्शणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम.ह ॥ १२॥ आयुर्नश्यति पश्यतां प्रतिदिनं याति क्शयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्शकः । लक्श्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं तस्मात्त्वां (मां)  शरणागतं शरणद त्वं रक्श रक्शाधुना ॥ १३॥ वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूश्हणं मृगधरं वन्दे पशूनां पतिम.ह । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम.ह ॥१४॥ गात्रं भस्मसितं च हसितं हस्ते कपालं सितं खट्वाङ्गं च सितं सितश्च वृश्हभः कर्णे सिते कुण्डले । गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि सो.अयं सर्वसितो ददातु विभवं पापक्शयं सर्वदा ॥ १५॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वा.अपराधम.ह । विहितमविहितं वा सर्वमेतत्क्श्मस्व शिव शिव करुणाब्धे श्री महादेव शम्भो ॥ १६॥ ॥ इति श्रीमद.ह शङ्कराचार्यकृत शिवापराधक्शमापण स्तोत्रं संपूर्णम.ह ॥

Related Content

Forgive Me

nirvana-dasakam

Shivaaparaadha Kshamaapana Stotram

श्रीचन्त्रचेकर अष्टक स्तोत्रम् - Chandrashekara Ashtaka Stot

दारिद्र्य दहन शिव स्तोत्रम् - Daridrya Dahana Shiva Stotram