logo

|

Home >

Scripture >

scripture >

Marathi

श्री शिवानन्द लहरी - shivaananda lahari

Shivaananda lahari

श्री शिवानन्द लहरी

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shrI shivaananda lahari 
श्री शिवानन्द लहरी

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः\-
फलाभ्यां भक्तेश्हु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन\-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम.ह ॥ १॥

गलन्ती शंभो त्वच्चरितसरितः किल्बिश्हरजो
दलन्ती धीकुल्यासरणिश्हु पतन्ती विजयताम.ह ।
दिशन्ती संसारभ्रमणपरितापोपशमनं
वसन्ती मच्चेतोहृदभुवि शिवानन्दलहरी ॥ २॥

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम.ह ।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३॥

सहस्रं वर्तन्ते जगति विबुधाः क्शुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम.ह ।
हरिब्रह्मादीनामापि निकटभाजामसुलभं
चिरं याचे शंभो तव पदांभोजभजनम.ह ॥ ४॥

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येश्ह्वचतुरः ।
कथं राघ्य़ां प्रीतिर्भवति मयि को.अहं पशुपते
पशुं मां सर्वघ्य़ प्रथित कृपया पालय विभो ॥ ५॥

घटो वा मृत्पिण्डो.अप्यणुरपि च धूमो.अग्निरचलः 
पटो वा तन्तुर्वा परिहरति किं घोरशमनम.ह ।
वृथा कण्ठक्शोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६॥

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
परग्रन्थान.ह कैर्वा परमशिव जाने परमतः ॥ ७॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि\-
र्जले पैश्ह्टे क्शीरं भवति मृगतृश्ह्णासु सलिलम.ह ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८॥

गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतः सरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९॥

नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम.ह ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी\-
विहारासक्तं चेद.ह्धृदयमिह किं तेन वपुश्हा ॥ १०॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११॥

गुहायां गेहे वा बहिरपि वने वा.अद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम.ह ।
सदा यस्यैवान्तःकरणमपि शंभो तव पदे
स्थितं चेद्योगो.असौ स च परमयोगी स च सुखी ॥ १२॥

असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम.ह ।
मदन्यः को दीनस्तव कृपणरक्शातिनिपुण\-
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्यो.अहं तेश्हामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्शन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४॥

उपेक्शा नो चेत.ह किं न हरसि भवद.ह्ध्यानविमुखां
दुराशाभूयिश्ह्ठां विधिलिपिमशक्तो यदि भवान.ह ।
शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनखमुखेनैव लुलितम.ह ॥ १५॥

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर\-
श्चतुश्ह्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान.ह ।
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्शव्यापारः स्वयमपि च दीनावनपरः ॥ १६॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्ने.अपि स्वामिन.ह भवदमलपादाब्जयुगलम.ह ।
कथं पश्येयं मां स्थगयति नमः संभ्रमजुश्हां
निलिम्पानां श्रोणिर्निजकनकमाणिक्यमकुटैः ॥ १७॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्शिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्शां वहसि करुणापूरितदृशा ॥ १८॥

दुराशाभूयिश्ह्ठे दुरधिपगृहद्वारघटके
दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम.ह ॥ १९॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।
कपालिन.ह भिक्शो मे हृदयकपिमत्यन्तचपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २०॥

धृतिस्तंभाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम.ह ।
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन.ह शक्त्या सह शिवगणैः सेवित विभो ॥ २१॥

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तस्सन.ह भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम.ह ॥ २२॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विश्ह्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रश्ह्टुं दिवि भुवि वहन.ह पक्शिमृगता\-
मदृश्ह्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३॥

कदा वा कैलासे कनकमणिसौधे सहगणै\-
र्वसन.ह शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामिन.ह परमशिव पाहीति निगदन.ह
विधात‍ईणां कल्पान.ह क्शणमिव विनेश्ह्यामि सुखतः ॥ २४॥

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्शस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिश्ह्टवपुश्हं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम.ह ॥ २५॥

कदा वा त्वां दृश्ह्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन.ह ।
समाश्लिश्ह्याघ्राय स्फुटजलजगन्धान.ह परिमला\-
नलाभ्यां ब्रह्माद्यैर्मुदमनुभविश्ह्यामि हृदये ॥ २६॥

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजा.अमरसुरभिचिन्तामणिगणे ।
शिरस्थे शीतांशौ चरणयुगलस्थे.अखिलशुभे
कमर्थं दास्ये.अहं भवतु भवदर्थं मम मनः ॥ २७॥

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाश्हणे ।
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन.ह कृतार्थो.अस्म्यहम.ह ॥ २८॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्शां मे दिश चाक्शुश्हीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९॥

वस्त्रोद्धूतविधौ सहस्रकरता पुश्ह्पार्चने विश्ह्णुता
गन्धे गन्धवहात्मता.अन्नपचने बर्हिर्मुखाध्यक्शता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद.ह बालेन्दुचूडामणे
शुश्रूश्हां करवाणि ते पशुपते स्वामिन.ह त्रिलोकीगुरो ॥ ३०॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन.ह कुक्शिगतान.ह चराचरगणान.ह बाह्यस्थितान.ह रक्शितुम.ह ।
सर्वामर्त्यपलायनौश्हधमतिज्वालाकरं भीकरं
निक्शिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१॥

ज्वालोग्रः सकलामरातिभयदः क्श्वेलः कथं वा त्वया
दृश्ह्टः किं च करे धृतः करतले किं पक्वजंबूफलम.ह ।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूश्हणमयं शंभो महात्मन.ह वद ॥ ३२॥

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम.ह ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत.ह किं प्रार्थनीयं तदा ॥ ३३॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव\-
द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान.ह ॥ ३४॥

योगक्शेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
दृश्ह्टादृश्ह्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वघ्य़स्य दयाकरस्य भवतः किं वेदितव्यं मया 
शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम.ह ॥ ३५॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम.ह ।
सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन.ह
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन.ह ॥ ३६॥

आम्नायाम्बुधिमादरेण सुमनस्संघाः समुद्यन्मनो
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिःप्रसन्नः शिवः 
सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतः पुश्ह्करलक्शितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविश्ह्कृताः ।
घ्य़ानानन्दमहौश्हधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९॥

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै\-
रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्शान.ह मम सेवकस्य भगवन.ह विश्वेश भीतिः कुतः ॥ ४०॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
स्तोत्रध्याननतिप्रदक्शिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ.ह्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाघ्य़ापय तन्निरूपय मुहुर्मामेव मा मे.अवचः ॥ ४१॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद.ह्गुण\-
स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२॥

मा गच्च्ह त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा मदजुश्हो मात्सर्यमोहादय\-
स्तान.ह हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥ ४३॥

करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनो.अस्तजन्तुः ।
गिरिशो विशदाकृतिश्च चेतः\- 
कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥ ४४॥

च्हन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्शिशिखामणे त्यज वृथासंचारमन्यैरलं
नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५॥

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै\-
राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्च्हाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६॥

शंभुध्यानवसन्तसंगिनि हृदारामे.अघजीर्णच्च्हदाः
स्रस्ता भक्तिलताच्च्हटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यन्ते गुणकोरका जपवचःपुश्ह्पाणि सद्वासना
घ्य़ानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७॥

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्च्हं सद.ह्द्विजसेवितं कलुश्हहृत्सद्वासनाविश्ह्कृतम.ह ।
शंभुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं
किं क्शुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८॥

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
उच्च्हैर्मानसकायमानपटलीमाक्रम्य निश्ह्कल्मश्हा
नित्याभीश्ह्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९॥

सन्ध्यारंभविजृम्भितं श्रुतिशिरस्थानान्तराधिश्ह्ठितं
सप्रेमभ्रमराभिराममसकृत.ह सद्वासनाशोभितम.ह ।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविश्ह्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितं ॥ ५०॥

भृंगीच्च्हानटनोत्कटः करमदिग्राही स्फुरन्माधवा\-
ह्लादो नादयुतो महासितवपुः पञ्चेश्हुणा चादृतः ।
सत्पक्शः सुमनोवनेश्हु स पुनः साक्शान्मदीये मनो\-
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभु: ॥ ५१।

कारुण्यामृतवर्श्हिणं घनविपद.ह्ग्रीश्ह्मच्च्हिदाकर्मठं
विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्च्हाकृतिम.ह ।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
शंभो वाञ्च्हति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ ५२॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता\-
.अनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृश्ह्ट.ह्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३॥

सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूतानक\-
ध्वानो वारिदगर्जितं दिविश्हदां दृश्ह्टिच्च्हटा चञ्चला ।
भक्तानां परितोश्हबाश्ह्पविततिर्वृश्ह्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगतः संरक्शणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने 
सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५५॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्शचिन्मूर्तये ।
मायासृश्ह्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे
सायं ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६॥

नित्यं स्वोदरपोश्हणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर\-
स्तिश्ह्ठस्येव हि तेन वा पशुपते ते रक्शनीयो.अस्म्यहम.ह ॥ ५७॥

एको वारिजबान्धवः क्शितिनभो व्याप्तं तमोमण्डलं
भित्वा लोचनगोचरो.अपि भवति त्वं कोटिसूर्यप्रभः ।
वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम\-
स्तत्सर्वं व्यपनीय मे पशुपते साक्शात प्रसन्नो भव ॥ ५८॥

हंसः पद्मवनं समिच्च्हति यथा नीलाम्बुदं चातकः 
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्च्हति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम.ह ॥ ५९॥

रोधस्तोयहृतः श्रमेण पथिकश्च्हायां तरोर्वृश्ह्टितो 
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम.ह ।
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम.ह ॥ ६०॥

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्शितिरुहं सिन्धुः सरिद्वल्लभम.ह ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिश्ह्ठति सदा सा भक्तिरित्युच्यते ॥ ६१॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतच्च्हादनं
वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्शैर्भसितेन देव वपुश्हो रक्शां भवद्भावना\-
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्शति ॥ ६२॥

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूश्हांबुनिश्हेचनं पुररिपोर्दिव्याभिश्हेकायते ।
किंचिद्भक्शितमांसशेश्हकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३॥

वक्शस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमस्सुरशिरःकोटीरसंघर्श्हणम.ह ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते
मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥ ६४॥

वक्शस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृश्ह्ट्वा मुक्तिवधूस्तनोति निभृताश्लेश्हं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम.ह ॥ ६५॥

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत.ह ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेश्ह्टितं निश्चितं
तस्मान्मामकरक्शणं पशुपते कर्तव्यमेव त्वया ॥ ६६॥

बहुविधपरितोश्हबाश्ह्पपूर\-
स्फुटपुलकाङ्कितचारुभोगभूमिम.ह ।
चिरपदफलकाङ्क्शिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ ६७॥

अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोश्ह्ठमावसन्तीम.ह ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम.ह ॥ ६८॥

जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले 
भवदाभरणस्य नास्मि किं पात्रम.ह ॥ ६९॥

अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरो.अस्ति ॥ ७०॥

आरूढभक्तिगुणकुञ्चितभावचाप\-
युक्तैः शिवस्मरणबाणगणैरमोघैः ।
निर्जित्य किल्बिश्हरिपून.ह विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्श्मीम.ह ॥ ७१॥

ध्यानाञ्जनेन समवेक्श्य तमःप्रदेशं
भित्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूश्हणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२॥

भूदारतामुदवहद्यदपेक्शया श्री\-
भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौश्हधीनां
पादारविन्दभजनं परमेश्वरस्य । ७३॥

आशापाशक्लेशदुर्वासनादि\-
भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ॥ ७४॥

कल्याणिनां सरसचित्रगतिं सवेगं
सर्वेङ्गितघ्य़मनघं ध्रुवलक्शणाढ्यम.ह ।
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृश्हभाधिरूढ ॥ ७५॥

भक्तिर्महेशपदपुश्ह्करमावसन्ती
कादम्बिनीव कुरुते परितोश्हवर्श्हम.ह ।
संपूरितो भवति यस्य मनस्त्तटाक\-
स्तज्जन्मसस्यमखिलं सफलं च ना.अन्यत.ह ॥ ७६॥

बुद्धिःस्थिरा भवितुमीश्वरपादपद्म\-
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७॥

सदुपचारविधिश्ह्वनुबोधितां
सविनयां सहृदयं सदुपाश्रिताम.ह ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ ७८॥

नित्यं योगिमनः सरोजदलसञ्चारक्शमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराड.ह्वक्शःकवाटक्शतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय\-
त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९।

एश्ह्यत्येश्ह जनिं मनो.अस्य कठिनं तस्मिन्नटानीति म\-
द्रक्शायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।
नोचेद्दिव्यगृहान्तरेश्हु सुमनस्तल्पेश्हु वेद्यादिश्हु
प्रायः सत्सु शिलातलेश्हु नटनं शंभो किमर्थं तव ॥ ८०॥

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः ।
कंचित.ह कंचिदवेक्शनैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन.ह स मुक्तः खलु ॥ ८१॥

बाणत्वं वृश्हभत्वमर्धवपुश्हा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवान.ह त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत.ह को वा तदान्यो.अधिकः ॥ ८२॥

जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३॥

शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम.ह ॥ ८४॥

जलधिमथनदक्शो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूश्हावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्शित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम.ह ।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न ते.अहं विभो
न घ्य़ातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६॥

अशलं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्शः ।
मम दास्यसि किं किमस्ति शंभो
तव पादाम्बुजभक्तिमेव देहि ॥ ८७॥

यदा कृतांभोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसंभवः 
तदा शिवार्चास्तवभावनक्शमः ॥ ८८॥

नतिभिर्नुतिभिस्त्वमीशपूजा\-
विधिभिर्ध्यानसमाधिभिर्न तुश्ह्टः ।
धनुश्हा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ ८९॥

वचसा चरितं वदामि शंभो\-
रहमुद्योगविधासु ते.अप्रसक्तः ।
मनसा कृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥ ९०॥

आद्या.अविद्या हृद्गता निर्गतासी\-
द्विद्या हृद्या हृद्गता त्वत्प्रसादात.ह ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ ९१॥

दूरीकृतानि दुरितानि दुरक्शराणि
दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्शैः ॥ ९२॥

सोमकलाधरमौलौ
कोमलघनकन्धरे महामहसि ।
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम.ह ॥ ९३॥

सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं 
वदतीक्शेते सदार्चतः स्मरति ॥ ९४॥

अतिमृदुलौ मम चरणा-
वतिकठिनं ते मनो भवानीश ।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा प्रवेशः ॥ ९५॥

धैर्याङ्कुशेन निभृतं 
रभसादाकृश्ह्य भक्तिशृङ्खलया ।
पुरहर चरणालाने 
हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६॥

प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेश्ह मनः करी गरीयान.ह ।
परिगृह्य नयेन भक्तिरज्ज्वा
परम स्थाणुपदं दृढं नयामुम.ह ॥ ९७॥

सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिःसंस्तूयमानां सरसगुणयुतां लक्शितां लक्शणाढ्याम.ह ।
उद्यद्भूश्हाविशेश्हामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण	॥ ९८॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शंभो स्वामिन.ह कथय मम वेद्यो.असि पुरतः ॥ ९९॥

स्तोत्रेणालमहं प्रवच्मि न मृश्हा देवा विरिञ्चादयः
स्तुत्यानं गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।
माहात्म्याग्रविचारणप्रकरणे धानातुश्हस्तोमव\-
द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥ १००॥


॥ इति श्रीमच्च्हङ्कराचार्यविरचित 
	शिवानन्दलहरी समाप्ता ॥

Related Content

Appaya Dikshita By J. M. Nallasami Pillai, B.A., B.L.

Sadashiva Pancharatnam

Shivanandalahari By Adishankara Bhagavatpada - English Trans

જીવન્મુક્તાનન્દલહરી સ્તોત્રમ - Jeevanmuktananda Lahari Stotr

சிவானந்த லஹரீ - தமிழ் உரையுடன்