logo

|

Home >

Scripture >

scripture >

Marathi

शिवमानसपूजा - shivamaanasapuujaa

Shivamaanasapuujaa

शिवमानसपूजा

This Page is courtesy of Sanskrit Documents List. Please send your corrections

shivamaanasapuujaa 
.. शिवमानसपूजा ..

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूश्हितं मृगमदामोदाङ्कितं चन्दनम.ह .
जातीचम्पकबिल्वपत्ररचितं पुश्ह्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम.ह .. १..

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्श्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम.ह .
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं 
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु .. २..

च्हत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम.ह
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा .
साश्ह्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो .. ३..

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विश्हयोपभोगरचना निद्रा समाधिस्थितिः .
सञ्चारः पदयोः प्रदक्शिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम.ह .. ४..

करचरण कृतं वाक्कायजं कर्मजं वा .
श्रवणनयनजं वा मानसं वापराधम.ह .
विहितमविहितं वा सर्वमेतत्क्शमस्व .
जय जय करुणाब्धे श्रीमहादेवशम्भो .. ५..

.. इति श्रीमच्च्हङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता..

Related Content

Shiva Maanasa Pooja

Shivamanasa Puja - Romanized script

शिवमानस पूजा - Shivamanasa Puja

शिवमानस पूजा - Shivamanasa Puja

शिवमानसपूजास्तोत्रम् - Shivamanasapuja Stotram