logo

|

Home >

Scripture >

scripture >

Marathi

शिव उपनिषद - Shiva upanishad


शिव उपनिषद

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections
  • This stotra is also available in  devanAgari PDF
    shiva upaniShad
    शिव उपनिषद
    
    कैलासशिखरासीनमशेषामरपूजितम ।
    कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम ॥ १-१॥
    
    संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः ।
    सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १-२॥
    
    ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ।
    ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात ॥ १-३॥
    
    एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता ।
    मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १-४॥
    
    महादेव उवाच
    पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः ।
    देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १-५॥
    
    आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य न‍ईणामिह ।
    तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम ॥ १-६॥
    
    ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः ।
    सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १-७॥
    
    सारादपि महासारं शिवोपनिषदं परम ।
    अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम ॥ १-८॥
    
    शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः ।
    उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १-९॥
    
    अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः ।
    यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १-१०॥
    
    गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च ।
    भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १-११॥
    
    पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम ।
    पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १-१२॥
    
    सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः ।
    मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात ॥ १-१३॥
    
    षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे ।
    सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १-१४॥
    
    यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः ।
    तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १-१५॥
    
    पशुपाशपरः शान्तः परमज्ञानदेशिकः ।
    शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १-१६॥
    
    एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम ।
    विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७॥
    
    सकृदुच्चारितं येन शिव इत्यक्षरद्वयम ।
    बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १-१८॥
    
    द्व्यक्षरः शिवमन्त्रो .अयं शिवोपनिषदि स्मृतः ।
    एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १-१९॥
    
    नामसंकीर्तणादेव शिवस्याशेषपातकैः ।
    यतः प्रमुच्यते क्षिप्रं मन्त्रो .अयं द्व्यक्षरः परः ॥ १-२०॥
    
    यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत ।
    एकाक्षरं वा सततं स याति परमं पदम ॥ १-२१॥
    
    मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम ।
    अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम ॥ १-२२॥
    
    विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः ।
    आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १-२३॥
    
    हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम ।
    हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १-२४॥
    
    पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम ।
    अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम ॥ १-२५॥
    
    कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम ।
    पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १-२६॥
    
    धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः ।
    प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम ॥ १-२७॥
    
    इति दिव्योपचारैश्च संपूज्य परमं शिवम ।
    जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १-२८॥
    
    ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः ।
    मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १-२९॥
    
    तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम ।
    शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात ॥ १-३०॥
    
    ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम ।
    भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १-३१॥
    
    तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः ।
    सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १-३२॥
    
    स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम ।
    ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १-३३॥
    
    विद्या संकीर्तनीया हि येषां कर्म न विद्यते ।
    ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत ॥ १-३४॥
    
    शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम ।
    विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १-३५॥
    
    शिवयोगी शिवज्ञानी शिवजापी तपो.अधिकः ।
    क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १-३६॥
    
    कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः ।
    लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १-३७॥
    
     ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥
    
    
    अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत ।
    गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २-१॥
    
    यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।
    लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २-२॥
    
    भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।
    तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम ॥ २-३॥
    
    भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।
    पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम ॥ २-४॥
    
    अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।
    ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २-५॥
    
    एत एव त्रयो लोका एत एव त्रयो गुणाः ।
    एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २-६॥
    
    नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।
    विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम ॥ २-७॥
    
    गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।
    गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम ॥ २-८॥
    
    प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।
    भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २-९॥
    
    मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत ।
    गर्भादर्धेन विस्तारमायामं च सुशोभनम ॥ २-१०॥
    
    गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत ।
    गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २-११॥
    
    जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।
    प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २-१२॥
    
    मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।
    प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम ॥ २-१३॥
    
    प्राकारं तत्समन्ताच्च गुपुरादालभूषितम ।
    प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम ॥ २-१४॥
    
    नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।
    प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम ॥ २-१५॥
    
    पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत ।
    प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम ॥ २-१६॥
    
    स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम ।
    तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम ॥ २-१७॥
    
    स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम ।
    कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम ॥ २-१८॥
    
    शमीन्धनकुशस्थानमायुधानां च नैरृतम ।
    सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत ॥ २-१९॥
    
    श्रीमदायतनं शम्भोर्योगिनां विजने वने ।
    शिवस्यायतने यावत्समेताः परमाणवः ॥ २-२०॥
    
    मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।
    महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २-२१॥
    
    कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम ।
    लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २-२२॥
    
    पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत ।
    पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २-२३॥
    
    अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम ।
    शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २-२४॥
    
    एवं मध्ये .अवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।
    अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २-२५॥
    
    प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात ।
    महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत ॥ २-२६॥
    
    गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम ।
    यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम ॥ २-२७॥
    
    दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत ।
    सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम ॥ २-२८॥
    
    कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत ।
    रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २-२९॥
    
    एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु ।
    कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २-३०॥
    कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।
    विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।
    तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात ॥ २-३१॥
    
     ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥
    
    
    अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः ।
    शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम ॥ ३-१॥
    
    गृहस्येशानदिग्भागे कार्यमुत्तरतो .अपि वा ।
    खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३-२॥
    
    शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः ।
    दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत ॥ ३-३॥
    
    हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम ।
    चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम ॥ ३-४॥
    
    गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम ।
    उदगर्वाक्च्छ्रितां  किंचिच्चतुःशीर्षकसंयुताम ॥ ३-५॥
    
    त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम ।
    तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३-६॥
    
    शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः ।
    मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत ॥ ३-७॥
    
    शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः ।
    स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम ॥ ३-८॥
    
    षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च ।
    गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत ॥ ३-९॥
    
    त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने ।
    सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम ॥ ३-१०॥
    
    सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत ।
    आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३-११॥
    
    वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन ।
    तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम ॥ ३-१२॥
    
    निर्दोषं सुलभं चैव पूजयेत्सततं बुधः ।
    यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३-१३॥
    
    तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।
    प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः ।
    तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३-१४॥
    
     ॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥
    
    
    अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम ।
    पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४-१॥
    
    तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम ।
    पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४-२॥
    
    द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम ।
    तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४-३॥
    
    दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम ।
    सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम ॥ ४-४॥
    
    द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम ।
    अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४-५॥
    
    गवाक्षकद्वयं कार्यमपिधानं सुशोभनम ।
    धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४-६॥
    
    आग्नेयभागात्परितः कार्या जालगवाक्षकाः ।
    ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४-७॥
    
    शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः ।
    चतुरश्रवेदि॑॑(का)॑॑ श्रीमन्मेखलात्रयभूषितम ॥ ४-८॥
    
    कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम ।
    शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम ॥ ४-९॥
    
    जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत ।
    बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम ॥ ४-१०॥
    
    ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत ।
    चतुःप्रेगीवकोपेतम  एकप्रेगीवकेन वा  ॥ ४-११॥
    
    सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम ।
    शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम ॥ ४-१२॥
    
    बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा ।
    तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४-१३॥
    
    कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः ।
    द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४-१४॥
    
    अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना ।
    दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४-१५॥
    
    रुद्रमातृगणानां च दिक्पतीनां च सर्वदा ।
    सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत ॥ ४-१६॥
    
    वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका ।
    वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम ॥ ४-१७॥
    
    अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे ।
    व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४-१८॥
    
    प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम ।
    पुष्पारामजलोपेतं प्राकारान्तं च कारयेत ॥ ४-१९॥
    
    मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम ।
    भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४-२०॥
    
    शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम ।
    शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम ॥ ४-२१॥
    
    ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः ।
    धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४-२२॥
    
    गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः ।
    अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत ॥ ४-२३॥
    
    इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत ।
    अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४-२४॥
    
    कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः ।
    कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात ॥ ४-२५॥
    
    नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः ।
    हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४-२६॥
    
    ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः ।
    इच्छया क्रीडते तावद्यावदाभूतसंप्लवम ॥ ४-२७॥
    
    ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम ।
    दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात ॥ ४-२८॥
    
    ततः संपृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान ।
    तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात ॥ ४-२९॥
    
    अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते ।
    पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४-३०॥
    
    सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात ।
    ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४-३१॥
    
    इत्येतदखिलं कार्यं फलमुक्तं समासतः ।
    उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम ॥ ४-३२॥
    
    सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम ।
    कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम ॥ ४-३३॥
    
    यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता ।
    तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४-३४॥
    
    एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम ।
    वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत ॥ ४-३५॥
    
    यावत्केसरसंख्यानं कुसुमस्यानले हुतम ।
    तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-३६॥
    
    नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम ।
    यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम ॥ ४-३७॥
    
    यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः ।
    पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम ॥ ४-३८॥
    
    हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः ।
    पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम ॥ ४-३९॥
    
    पलाशाअङ्कुरजारिष्ट- पालाल्यः  समिधः शुभाः ।
    पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात ॥ ४-४०॥
    
    पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत ।
    तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४-४१॥
    
    तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः ।
    कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४२॥
    
    शमीसमित्फलं देयमब्दानपि च लक्षकम ।
    शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४-४३॥
    
    तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता  यावती भवेत ।
    तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४४॥
    
    यावत्सुरौषधीरज्ञस  तिलतुल्यफलं स्मृतम ।
    इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम ॥ ४-४५॥
    
    लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः ।
    दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४-४६॥
    
    पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम ।
    क्षीरवृक्षसमृद्धे .अग्नौ फलं सार्धार्धिकं भवेत ॥ ४-४७॥
    
    असमिद्धे सधूमे च होमकर्म निरर्थकम ।
    अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४-४८॥
    
    न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत ।
    शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत ॥ ४-४९॥
    
    एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात ।
    तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान ॥ ४-५०॥
    
    स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च ।
    याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४-५१॥
    
    एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः ।
    सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४-५२॥
    
    अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः ।
    आभूतसंप्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान ॥ ४-५३॥
    
    ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम ।
    प्रसादादीश्वरस्यैव मुच्यते भवसागरात ॥ ४-५४॥
    
    शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति ।
    सो .अपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत ॥ ४-५५॥
    
    शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ।
    ते .अपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४-५६॥
    
    शिवयज्ञमहावेद्या जायते ये न सन्ति वा ।
    ते .अपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४-५७॥
    
    पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत ।
    होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४-५८॥
    
    सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम ।
    प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम  ॥ ४-५९॥
    
    इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत ।
    दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः ॥ ४-६०॥
    
    अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा ।
    तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४-६१॥
    
    परिधीनामभावेन शरैर्वंशैश्च कल्पयेत ।
    इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४-६२॥
    
    गोमयानामभावेन महत्यम्भसि होमयेत ।
    अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४-६३॥
    विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः ।
    छागस्य दक्षिणे कर्णे कुशमूले च होमयेत ॥ ४-६४॥
    स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे ।
    अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४-६५॥
    आपत्काले .अपि यः कुर्याच्छिवाग्नेर्मनसार्चनम ।
    स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात ॥ ४-६६॥
    प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः ।
    बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४-६७॥
    
     ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥
    
    
    अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम ।
    सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम ॥ ५-१॥
    
    अग्निरूपेण रुद्रेण स्वतेजः परमं बलम ।
    भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम ॥ ५-२॥
    
    यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम ।
    रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५-३॥
    
    यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम  ।
    अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५-४॥
    
    आहारमर्धभुक्तं च कीटकेशादिदूषितम ।
    तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५-५॥
    
    आरण्यं गोमयकृतं करीषं वा प्रशस्यते ।
    शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५-६॥
    
    स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना ।
    गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५-७॥
    
    सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम॑॑(दुःखोपार)॑॑ ।
    शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम ॥ ५-८॥
    
    भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा ।
    मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५-९॥
    
    पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम ।
    शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम ॥ ५-१०॥
    
    जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम ।
    पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः  ॥ ५-११॥
    
    शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च ।
    भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम ॥ ५-१२॥
    
    भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम ।
    जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम ॥ ५-१३॥
    
    अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम ।
    नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५-१४॥
    
    स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम ।
    असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम ॥ ५-१५॥
    
    त्रिकालं वारुणस्नानादनारोग्यं प्रजायते ।
    आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम ॥ ५-१६॥
    
    संध्यात्रये .अर्धरात्रे च भुक्त्वा चान्नविरेचने ।
    शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५-१७॥
    
    भस्मास्तृते महीभागे समे जन्तुविवर्जिते ।
    ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५-१८॥
    
    एकरात्रोषितस्यापि या गतिर्भस्मशायिनः ।
    न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५-१९॥
    
    गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः ।
    यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात ॥ ५-२०॥
    
    शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत ।
    हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५-२१॥
    
    गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा ।
    शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत ॥ ५-२२॥
    
    संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च ।
    यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५-२३॥
    
    शिवभस्मनि यावन्तः समेताः परमाणवः ।
    तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५-२४॥
    
    एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः ।
    मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५-२५॥
    
    तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान ।
    ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात ॥ ५-२६॥
    
    भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम  ।
    अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५-२७॥
    
    भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ।
    ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम ॥ ५-२८॥
    
    इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम ।
    त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात ॥ ५-२९॥
    
    भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने ।
    कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५-३०॥
    
    आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम ।
    मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम ॥ ५-३१ ॥
    
    आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम ।
    अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५-३२॥
    
    मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत ।
    ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम ॥ ५-३३॥
    
    गवां खुरपुटोत्खात- पवनोद्धूतरेणुना ।
    कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५-३४॥
    
    व्यभ्रे .अर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः ।
    आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम ॥ ५-३५॥
    
    उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत ।
    अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५-३६॥
    
    पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च ।
    तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५-३७॥
    
    न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः ।
    पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५-३८॥
    
    आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत ।
    क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५-३९॥
    
    यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम ।
    यैव योगाभियुक्तानां गतिः सैव क्षमावताम ॥ ५-४०॥
    
    ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः ।
    निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत ॥ ५-४१॥
    
    मेध्यामेध्यरसं यद्वदपि वत्स विना करैः ।
    नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५-४२॥
    
    एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत ।
    अशुद्धभावः स्नातो .अपि पूजयन्नाप्नुयात्फलम ॥ ५-४३॥
    
    जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः ।
    ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम ॥ ५-४४॥
    
    अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम ।
    तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५-४५॥
    
    यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते ।
    तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम  ॥ ५-४६॥
    
    मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते ।
    करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम ॥ ५-४७॥
    
    वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम ।
    शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम ॥ ५-४८॥
    
    देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा ।
    उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९॥
    
    प्राचीनावीतिना कार्यं पित‍ईणां तिलवारिणा ।
    तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५०॥
    
    सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा ।
    प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१॥
    
    पित‍ईणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत ।
    उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम ॥ ५-५२॥
    
     ॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥
    
    
    अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत ।
    यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत ॥ ६-१॥
    
    यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत ।
    शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६-२॥
    
    यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत ।
    गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६-३॥
    
    श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।
    वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत ॥ ६-४॥
    
    कपित्थमेकं यः पक्वमीश्वराय निवेदयेत ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-५॥
    
    एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत ।
    वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६-६॥
    
    एकं वटफलं पक्वं यः शिवाय निवेदयेत ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-७॥
    
    यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम ।
    शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-८॥
    
    यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम ।
    तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६-९॥
    
    द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत ।
    भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६-१०॥
    
    यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम ।
    तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६-११॥
    
    द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।
    तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६-१२॥
    
    यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।
    अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६-१३॥
    
    बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।
    जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६-१४॥
    
    पनसं नारिकेलं वा शिवाय विनिवेदयेत ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-१५॥
    
    पुरुषं च प्रियालं च मधूककुसुमानि च ।
    जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६-१६॥
    
    निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।
    दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६-१७॥
    
    क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत ।
    वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-१८॥
    
    वालुकात्रपुसादीनि यः फलानि निवेदयेत ।
    शिवाय गुरवे वापि पक्वं च करमर्दकम ॥ ६-१९॥
    
    दशवर्षसहस्राणि रुद्रलोके महीयते ।
    बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६-२०॥
    
    दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।
    एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६-२१॥
    
    निवेदयति शर्वाय शृणु यत्फलमाप्नुयात ।
    एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६-२२॥
    
    पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।
    गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम ॥ ६-२३॥
    
    निवेदयीत शर्वाय तस्य पुण्यफलं शृणु ।
    यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत ॥ ६-२४॥
    
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
    यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत ॥ ६-२५॥
    
    गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु ।
    इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६-२६॥
    
    साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम ।
    निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६-२७॥
    
    वर्षकोटिं महाभोगैः शिवलोके महीयते ।
    निवेद्य फाणितं शुद्धं शिवाय गुरवे .अपि वा ॥ ६-२८॥
    
    रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।
    गुडस्य फलमेकं यः शिवाय विनिवेदयेत ॥ ६-२९॥
    
    अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।
    खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम ॥ ६-३०॥
    
    खण्डात्सहस्रगुणितं शर्कराया निवेदने ।
    मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत ॥ ६-३१॥
    
    कल्पकोटिं नरः साग्रं शिवलोके महीयते ।
    परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम ॥ ६-३२॥
    
    मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात ।
    अशेषफलदानेन यत्पुण्यं परिकीर्तितम ॥ ६-३३॥
    
    तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।
    पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६-३४॥
    
    निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु ।
    कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६-३५॥
    
    पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।
    दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत ॥ ६-३६॥
    
    सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ।
    महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६-३७॥
    
    तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।
    यदिष्टमात्मनः किंचिदन्नपानफलादिकम ॥ ६-३८॥
    
    तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।
    न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित ॥ ६-३९॥
    
    किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।
    न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम ॥ ६-४०॥
    
    पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम ।
    सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम ॥ ६-४१॥
    
    अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात ।
    तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६-४२॥
    
    तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।
    यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम ॥ ६-४३॥
    
    नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम ।
    यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६-४४॥
    
    तावद्वर्षसहस्राणि सुरलोके महीयते ।
    पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६-४५॥
    
    दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात ।
    यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम ॥ ६-४६॥
    
    तावदब्दायुतानां स लोके भोगानवाप्नुयात ।
    यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत ॥ ६-४७॥
    
    तावन्ति वर्षलक्षाणि शिवलोके महीयते ।
    यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत ॥ ६-४८॥
    
    ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु ।
    यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत ॥ ६-४९॥
    
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
    जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम ॥ ६-५०॥
    
    इत्येतानि सुगन्धीनि फलानि विनिवेदयेत ।
    फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६-५१॥
    
    कामिकेन विमानेन क्रीडते स शिवे पुरे ।
    त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६-५२॥
    
    वर्षकोटिं महाभोगैः शिवलोके महीयते ।
    पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत ॥ ६-५३॥
    
    वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।
    यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत ॥ ६-५४॥
    
    मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।
    मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६-५५॥
    
    प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।
    माणिक्य                                        

Related Content