logo

|

Home >

Scripture >

scripture >

Marathi

विश्वनाथनगरीस्तोत्रम - Vishvanathanagari Stotram

 

Vishvanathanagari Stotram


यत्र देवपतिनापि देहिनां मुक्तिरेव भवतीतिनिश्चितम । 
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥१॥ 

 

स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा । 
ढुण्डिभैरवविदारितविध्ना विश्वनाथनगरी गरीयसी ॥२॥ 

 

यत्र तीर्थममलं मणिकर्णिका सा सदाशिव सुखप्रदायिनी । 
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥३॥ 

 

सर्वदा ह्यमरवृन्दवन्दिता या गजेन्द्रमुखवारितविघ्ना । 
कालभैरवकॄतैकशासना विश्वनाथनगरी गरीयसी ॥४॥ 

 

यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतःशुभा ॥ 
साखिलामरगण्स्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥ 

 

उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा । 
सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥६॥ 

 

इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं संपूर्णम ॥

इति बॄहत्स्तोत्ररत्नाकरस्य प्रथमो भागः ।

Related Content

ਇਤਂ ਸ਼ਿਵਸ੍ਤੋਤ੍ਰਮ - Kalki kritam shivastotra

കല്കി കൃതം ശിവസ്തോത്രമ് - kalki krutam shivastotra

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

daaridrya dahana shiva stotram (दारिद्र्य दहन शिव स्तोत्रम्

Daridryadahana Shivastotram