logo

|

Home >

Scripture >

scripture >

Marathi

बिल्वाष्टकम - Bilvaashtakam

 

Bilvaashtakam


त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम । 
त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम ॥१॥ 

 

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः । 
शिवपूजां करिष्यामि ह्येकबिल्वम शिवार्पणम ॥२॥ 

 

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । 
शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम शिवार्पणम ॥३॥ 

 

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत । 
सोमयज्ञमहापुण्यम ह्येकबिल्वम शिवार्पणम ॥४॥ 

 

दन्तिकोटिसहस्राणि अश्वमेधशतानि च । 
कोटिकन्यामहादानम ह्येकबिल्वम शिवार्पणम ॥५॥ 

 

लक्ष्म्याःस्तनत उत्पन्नं महादेवस्य च प्रियम । 
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वम शिवार्पणम ॥६॥ 

 

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम । 
अघोरपापसंहारम ह्येकबिल्वम शिवार्पणम ॥७॥ 

 

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । 
अग्रतः शिवरूपाय ह्येकबिल्वम शिवार्पणम ॥८॥ 

 

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ । 
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात ॥९॥ 

 

इति बिल्वाष्टकं संपूर्णम ॥


Back to Sanskrit Page
Back to Hindu Scriptures and Stotras Main Page

Related Content

Bilvaashtakam

Bilvashtakam

Mahadeva Ashtakam

Siva Stotra

बिल्वाश्टकम - Bilvashtakam