logo

|

Home >

Scripture >

scripture >

Marathi

शिवमानस पूजा - Shivamanasa Puja

Shivamanasa Puja


ॐ प्रत्यक्प्रवणधीवृत्या हृद्गृहान्तःप्रवेशनम । 
मण्डपान्तः प्रवेशोऽयं पूजार्थं तव शङ्कर ॥१॥ 

 

गुरुवाक्येषु विश्वासः स्थितिरासनसंस्थितिः ।
सर्वसङ्कल्पसन्त्यागः सङ्कल्पस्तव पूजने ॥२॥ 

 

सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम । 
ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम ॥३॥ 

 

दृश्यप्रमार्जनं चित्तान्निर्माल्यस्य विसर्जनम । 
अहं ब्रह्मेत्यखण्डा या वृत्तिर्धाराभिषेचनम ॥४॥ 

 

पृथिव्यात्मकता दृष्टिस्तव गन्धसमर्पणम । 
बोधोपशमवैराग्यं त्रिदळं बिल्वमर्पये ॥५॥। 

 

आकाशात्मकताबोधः कुसुमार्पणमीश्वर । 
जगदाकाशपुष्पाभमिति पद्मं समर्पये ॥६॥ 

 

वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ । 
दृश्यासंभवबोधेन निजानन्देन तृप्तता ॥७॥ 

 

सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये । 
जलात्मकत्वबुद्धिस्तु पीयूषं तेऽर्पये पिब ॥८॥ 

 

कर्तव्येषवप्रसक्तिस्तु हस्तप्रक्षाळनं तव ॥९॥ 

 

दुर्वासनापरित्यागस्तांबूलस्य समर्पणम । 
वाचां विसर्जनं देव दक्षिणा श्रुतिसंमता ॥१०॥ 

 

फलाभिसन्धिराहित्यं फलार्पणमनुत्तमम । 
अहमेव परं ब्रह्म सचिदानन्दलक्षणम ॥११॥ 

 

एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव । 
नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या ॥१२॥ 

 

तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्णपुष्पकः । 
स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव ॥१३॥ 

 

प्रादक्षिण्यं सर्वतस्ते व्याप्तिबुद्धिः स्मृतं शिव ।
त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव ॥१४॥ 

 

शुद्धसत्त्वस्याभिवृद्धिश्छत्रं तापापनोदनम । 
रजस्तमस्तिरस्कारश्चामरान्दोळने तव ॥१५॥ 

 

निजानन्दपराघूर्णदोळनान्दोळने वस । 
धन्योऽहं कृतकृत्योऽहमिति गानं तव प्रियम ॥१६॥ 

 

निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव । 
नानाविधैः शब्दजालैर्जृंभणं वाद्यमुत्तमम ॥१७॥ 

 

शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिण्डिमः ।
वेगवत्तरगन्ताऽसौ मनोऽश्वस्ते समर्पितः ॥१८॥ 

 

अहम्भावमहामत्तगजेन्द्रो भूरिलक्षणः । 
तत्र देहाद्यनारोपनिष्ठा दृढतरोऽङ्कुशः ॥१९॥ 

 

अद्वैतबोधदुर्गोऽयं यत्र शत्रुर्न कश्चन । 
जनतारामविस्तारो रमस्वात्र यथासुखम ॥२०॥ 

 

कल्पनासंपरित्यागो महाराज्यं समर्पये । 
भोक्तृत्वाध्यासराहित्यं वरं देहि सहस्रधा ॥२१॥ 

 

अखण्डा तव पूजेयं सदा भवतु सर्वदा । 
आत्मत्वात्तव मे सर्वपूजैवास्ति न चान्यथा ॥२२॥ 

 

इमां पूजां प्रतिदिनं यः पठेद्यत्रकुत्रचित । 
सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले ॥२३॥ 

 

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्कृष्णानन्दसरस्वतीविरचिता शिवमानसपूजा समाप्ता ॥

Related Content

Shiva Maanasa Pooja

Shivamanasa Puja - Romanized script

शिवमानस पूजा - Shivamanasa Puja

শিৱমানস পূজা - Shivamanasa Puja

ਸ਼ਿਵਮਾਨਸ ਪੂਜਾ - Shivamanasa Puja