logo

|

Home >

Scripture >

scripture >

Marathi

श्रीकण्ठ अष्टकम - Srikanta Ashtakam

Srikanta Ashtakam


यः पादपपिहिततनुः प्रकाशतां परशुरामेण । 
नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥१॥ 

 

यः कालं जितगर्वं कऋत्वा क्षणतो मृकण्डुमुनिसूनुम । 
निर्भयमकरोत्सोऽव्यच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥२॥ 

 

कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा । 
प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥३॥ 

 

यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम । 
ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥४॥ 

 

यतिवृन्दवन्द्यचरणः कमिता धरणीधरेन्द्रतनयायाः । 
श्रीशादिवन्दितो‍ऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥५॥ 

 

यो दक्षिणास्यरूपं धृत्वा विज्ञानदानकृतदीक्षः । 
मुग्धेभ्योऽपि स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥६॥ 

 

अन्धोऽपि यत्करुणया चक्षुष्मान्भवति सत्वरं लोके । 
करुणानिधिः स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥७॥ 

 

कपिलातटादृतगतिः कपिलादिमुनीन्द्रवन्द्यपदपद्मः । 
श्रीदः पायात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥८॥ 

 

श्रीकण्ठाष्टकमेतत्पठति जनो यः कऋतादरः सततम । 
श्रीविद्यासदनं स प्रभवेन्नैवात्र सन्देहः ॥९॥ 

 

इति श्रीकण्ठाष्टकं संपूर्णम ॥

Related Content