logo

|

Home >

Scripture >

scripture >

Marathi

साम्ब दशकम - Samba Dashakam

Samba Dashakam


साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं 
साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः । 
साम्बायास्तु नमो मया विरचितं साम्बात परं नो भजे 
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥१॥ 

 

विष्ण्वाद्याश्च पुरञ्जयं सुरगणा जेतुं न शक्ता स्वयं 
यं शम्भुं भगवन वयं तु पशवोऽस्माकं त्वमेवेश्वरः । 
स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२॥ 

 

क्षोणी यस्य रतो रथाङ्गयुगळं चन्द्रार्कबिम्बद्वयं 
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः । 
तूणीरोजलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिप-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥३॥ 

 

येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं 
येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम । 
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं 
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥४॥ 

 

गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः । 
यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥५॥ 

 

आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते 
शीतंशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते । 
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते 
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ॥६॥ 

 

विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चयन-
नेकोनोपचितेपु नेत्रकमलं नैजं पदाब्जद्वये । 
संपूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव- 
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥७॥ 

 

सौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने 
चक्रं यो दयया सम्स्तजगतां नाथं शिरोदर्शने । 
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिम
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥८॥ 

 

यस्यासन धरणीजलाग्निपवनव्योमार्कचन्द्रादयो 
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते । 
ओङ्कारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं 
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥९॥

 

विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा 
संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम । 
तानार्ताच्छरणागतानिति सुरान योऽरक्षदर्धक्षणा-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥१०॥ 

 

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य 
श्रीमच्छङ्करभगवतः कऋतौ साम्बदशकं संपूर्णम ॥

Related Content