logo

|

Home >

Scripture >

scripture >

Marathi

मृतसञ्जीवन कवचम - Mrutasanjeevana Kavacham

Mrutasanjeevana Kavacham


एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम ॥ 
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥१॥ 

 

सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम ॥ 
महादेवस्य कवचं मृतसञ्जीवनाभिधम ॥२॥ 

 

समाहितमना भूत्वा श्रृणुष्व कवचं शुभम ॥ 
श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥३॥ 

 

वराभयकरो यज्वा सर्वदेवनिषेवितः ॥ 
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥ 

 

दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः ॥ 
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥ 

 

अष्टादशभुजोपेतो दण्डाभयकरो विभुः ॥ 
यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥६॥ 

 

खड्गाभयकरो धीरो रक्षोगणनिषेवितः ॥ 
रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥७॥ 

 

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ॥ 
वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥८॥ 

 

गदाभयकरः प्राणनायकः सर्वदागतिः ॥ 
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥ 

 

शङ्खाभयकरस्थो मां नायकः परमेश्वरः ॥ 
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥ 

 

शूलाभयकरः सर्वविद्यानामधिनायकः ॥ 
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ 

 

ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ॥ 
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥१२॥ 

 

भ्रुमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ॥ 
भ्रुयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥ 

 

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ॥ 
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥१४॥ 

 

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ॥ 
पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥१५॥ 

 

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ॥ 
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥ 

 

कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ॥
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ 

 

जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ॥ 
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥ 

 

गिरीशः पातु मे भार्यां भवः पातु सुतान्मम ॥ 
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥ 

 

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ॥ 
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम ॥२०॥ 

 

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम ॥ 
सहस्रावर्तनं चास्य पुरश्चरणमीरितम ॥२१॥ 

 

यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ॥ 
स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥ 

 

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ॥ 
आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥२३॥ 

 

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ॥
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥ 

 

युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम ॥ 
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥ 

 

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ॥ 
विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥२६॥ 

 

प्रातरुत्थाय सततं यः पठेत्कवचं शुभम ॥ 
अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥ 

 

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ॥ 
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥ 

 

विचरत्यखिलांल्लोकान्प्राप्य भोगांश्च दुर्लभान ॥ 
तस्मादिदं महागोप्यं कवचं समुदाहृतम ॥२९॥ 

 

मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम ॥३०॥ 

इति श्रीवसिष्ठप्रणीतं मृतसञ्जीवनस्तोत्रं सम्पूर्णम ॥

Related Content