logo

|

Home >

Scripture >

scripture >

Marathi

शिवताण्डव स्तुतिः - Shivatandava Stutih

Shivatandava Stutih


 

देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः 
पाताळं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः । 
ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नॄत्यतः 
शंभोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥१॥ 

 

दोर्दण्डद्वयलीलयाऽचलगिरिभ्राम्यत्तदुच्चैरव-
ध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम । 
भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचल-
च्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गळम ॥२॥

 

सन्ध्याताण्डवडम्बर व्यसनिनो भर्गस्य चण्डभ्रमि-
व्यानृत्यद्भुजदण्डमण्डल भुवो झंझानिलाः पान्तु वः । 
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता-
मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥३॥

 

शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाघ्यमानं 
स्थाने संभाव्यमानं पुळकितवपुषा शंभुना प्रेक्षकेण । 
खेलत्पिच्छाळिकेकाकलकलकलितं क्रौञ्चमिद्वर्हियूना 
हेरम्बाकाण्डवबृंहातरळितमनसस्ताण्डवं त्वा धिनोतु ॥४॥

 

देव-स्तै गुण्यमेदात्सृजति वितनुते संहरत्येष लोका-
नस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टभिरेव ॥ 
वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः 
शंभोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥५॥ 

 

इति शिवताण्डवस्तुतिः समाप्ता ॥

Related Content

शिवताण्डव स्तुतिः - Shivatandava Stutih