logo

|

Home >

Scripture >

scripture >

Marathi

शिवलॊचन स्तुतिः - Shivalochana Stutih

Shivalochana Stutih


जयति ललाटकटाक्षः शशिमौलॆः पक्ष्मलः प्रियप्रणतौ । 
धनुषि स्मरॆण निहितः सकण्टकः कॆतकॆपुरिव ॥१॥ 

 

सानन्दा गणगायकॆ सपुलका गौरीमुखाम्भॊरुहॆ 
सक्रॊधा कुसुमायुधॆ सकरुणा पादानतॆ वज्रिणि । 
सस्मॆरा गिरिजासखीषु सनया शैलाधिनाथॆ वहन
भूमीन्द्र प्रदिशन्तु शर्म विपुलं शम्भॊः कटाक्षच्छटाः ॥२॥ 

 

ऎकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः 
पार्वत्या वदनाम्बुजस्तनतटॆ श्रृङ्गारभारालसम । 
अन्यद्दूरविकृष्टचापमदनक्रॊधानलॊद्दीपितं 
शंभॊर्भिन्नरसं समाधिसमयॆ नॆत्रत्रयं पातु वः ॥३॥ 

 

पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः 
समूहॊ यस्मिन ब्रह्माण्डमीषद्विघटितमुकुलॆ कालयज्वा जुहाव । 
अर्चिर्निष्टप्तचूडाशशिगणितसुधाघॊरझाङ्कारकॊणं 
तार्तीयं यत्पुरारॆस्तदवतु मदनप्लॊषणं लॊचनं वः ॥४॥ 

 

इति शिवलॊचनस्तुतिः संपूर्णा ॥

Related Content

Shivalochana Stutih - transliteration script

शिवलॊचन स्तुतिः - Shivalochana Stutih

শিৱলোচন স্তুতিঃ - Shivalochana Stutih

ਸ਼ਿਵਲੋਚਨ ਸ੍ਤੁਤਿਃ - Shivalochana Stutih

શિવલોચન સ્તુતિઃ - Shivalochana Stutih