logo

|

Home >

Scripture >

scripture >

Marathi

शिवराम अष्टकम - Shivaraama Ashtakam

Shivaraama Ashtakam


शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे विभो ॥ 
अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम ॥१॥ 

 

कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ॥ 
शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम ॥२॥ 

 

स्वजनरञ्जन मङ्गळमन्दिरं भजति तं पुरुषं परमं पदम ॥ 
भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम ॥३॥ 

 

जय युधिष्ठिरवल्लभ भूपते जय जयार्जितपुण्यपयोनिधे ॥ 
जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम ॥४॥ 

 

भवविभोचन माधव मापते सुकविमानसहंस शिवारते ॥ 
जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम ॥५॥ 

 

अवनिमण्डलमङ्गळ मापते जलदसुन्दर राम रमापते ॥ 
निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम ॥ ६॥ 

 

पतितपावननाममयी लता तव यशो विमलं परिगीयते ॥ 
तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम ॥ ७॥ 

 

अमरतापरदेव रमापते विजयतस्तव नाम धनोपमा ॥ 
मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम ॥ ८॥ 

 

हनुमतः प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो ॥ 
मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम ॥ ९॥ 

 

नरहरेति परं जनसुन्दरं पठति यः शिवरामकृतस्तवम ॥ 
विशति रामरमाचरणांबुजे शिव हरे विजयं कुरु मे वरम ॥१०॥ 

 

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ॥ 
विजयो जायते तस्य विष्णुसान्निध्यमाप्नुयात ॥११॥ 

 

इति श्रीरामानन्दविरचितं शिवरामस्तोत्रं संपूर्णम ॥

Related Content

Abhayankaram Shivaraksha Stotram

About the Saints in English

Articles from Siddhanta Deepika in English

Bengali Devotional stotra

chandramaulIshastotram - Chandramoulisha Stotram