logo

|

Home >

Scripture >

scripture >

Marathi

हृदयबोधनस्तोत्रम - Hrudayabodhana Stotram

Hrudayabodhana Stotram


हृदय सदा स्मर परमवितारं हैमवतीकमितारम ॥ 
विषयभ्रमणं विश्रमविधुरं व्यर्थं मास्म कृथास्त्वम ॥ 

 

आधिव्याधिशताकुलमनिभॄतसुखलोभाहितविविधक्लेशम ॥ 
आयुश्चञ्चलकमलदलाञ्चलगतजलबिन्दुसदृशक्षेमम ॥ 
अशुचिनिकायेऽवश्यविनाशिनि काये बालिशममताकाऽये 
नियतापायी न चिरस्थायी भोगोऽप्यसुभगपर्यवसायी ॥१॥ 

 

आन्तररिपुवशमशिवोदर्कं पीतवितर्कं विशसि वृथा 
त्वम किं तव लब्धं तत्प्रेरणया  सन्ततविषयभ्रान्त्येयत्या ॥
सङ्कटसङ्घविदारणनिपुणे शङ्करचरणे किङ्करशरणे 
सङ्घटय रतिं सङ्कलय धृतिं सफलय निभृतं जनिलाभं च ॥२॥ 

 

सङ्कल्पैकसमुद्भावितजगदुत्पत्त्यादिभिरात्तविनोदे 
यस्मिन्नेवमहेश्वरशब्दः स्वार्थसमन्वयमजहज्जयति ॥ 
अखिलांहोपहममितशुभावहमभयदुहन्तं स्मरदेहदहं 
करुणामृतरसवरुणालयमयि हरिणाङ्कोज्ज्वलमौलिमुपास्व ॥३॥ 

 

त्रिजगदतीतम यन्महिमानं त्रय्यपि चकितैवाभिदधाति 
प्रणमदमर्त्यप्रवरशिरोमणिदीधितिदीपितपादसरोजम ॥ 
भक्ताभ्यर्थितसार्थसमर्थनसामर्थ्योद्धृतकल्पककर्पं 
कन्दर्पारिमृतेऽन्यः कोऽपि वदान्यो जगति न मान्यो जयति ॥४॥ 

 

इति हृदयबोधनस्तोत्रं संपूर्णम ॥

Related Content

Abhayankaram Shivaraksha Stotram

About the Saints in English

Articles from Siddhanta Deepika in English

Bengali Devotional stotra

chandramaulIshastotram - Chandramoulisha Stotram