logo

|

Home >

Scripture >

scripture >

Marathi

ईशानस्तवः - Ishaanastavah

Ishaanastavah


यः षड्वक्त्रगजाननाद्भुतसुताविष्कारणव्यजिता- 
चिन्त्यॊत्पादनवैभवां गिरिसुतां मायां निजाङ्गॆ दधत । 
सॆव्यां संसृतिहानयॆ त्रिपथगां विद्यां च मूर्ध्ना वहन 
स्वं ब्रह्मत्वमभिव्यनक्ति भजतः पायात स गङ्गाधरः ॥१॥ 

 

यस्यालॊच्य कपर्ददुर्गविलुठद्गङ्गांबुशौक्ल्याच्छता-
माधुर्याणि पराजयॊदितशुचा क्षीणः कलामात्रताम । 
बिभ्रत पित्सति नूनमुत्कटजटाजूटॊच्चकूटाच्छशी 
लालाटाक्षिशिखासु सॊऽस्तु भजतां भव्याय गङ्गाधरः ॥२॥

 

यल्लालाटकृपीटयॊनिसततासङ्गाद्विलीनः शशी 
गङ्गारूपमुपॆत्य तत्प्रशमनाशक्तः कृशाङ्गः शुचा । 
उद्बध्नाति तनुं त्रपापरवशॊ मन्यॆ जटादामभिः 
पायात स्तव्यविभाव्यनव्यचरितॊ भक्तान स गङ्गाधरः ॥३॥

 

अङ्कारूढधराधराधिपसुतासौन्दर्यसन्तर्जिता 
गङ्गा यस्य कपर्ददुर्गमवनॆ लीना विलीना ह्रिया । 
चिन्तापाण्डुतनुः स्खलन्त्यविरतं पार्वत्यसूयास्मितै-
रन्तर्धि बहु मन्यतॆऽस्तु भजतां भूत्यै स गङ्गाधरः ॥४॥

 

मुग्धां स्न्रिग्ध इव प्रतार्य गिरिजामर्धाङ्गदानच्छला-
न्नित्यॊद्यद्वहुलभ्रमां त्रिपथगामात्मॊत्तमाङ्गॆ वहन । 
स्थानॆ यॊ विषमॆक्षणत्वपदवीमारॊप्यतॆ कॊविदैः 
प्रच्छन्नप्रणयक्रमॊऽस्तु भजतां प्रीत्यै स गङ्गाधरः ॥५॥ 

 

सॆवासज्जसुरार्षिपरिषद्व्याकीर्णपुष्पाञ्जलिप्रश्च-
यॊतन्मकरन्दबिन्दुसततासारः पतन्मस्तकॆ । 
यस्याविश्रमसंभृतस्त्रिपथगानाम्ना जनैः ख्याप्यतॆ 
स त्रैलॊक्यनिषॆविताङ्घ्रियुगळः पुष्णातु गङ्गाधरः ॥६॥ 

 

यस्मिन्नुद्धतताण्डवैकरसतासाटॊपनाठ्यक्रमॆ 
विस्रस्तासु जटासु भासुर तनुर्धाराशतैः पातुका । 
गङ्गाजङ्गमवारिपर्वतधियं चित्तॆ विधत्तॆ सता- 
मॆतं चित्रविभूतिरस्तु भजतां भव्याय गङ्गाधरः ॥७॥ 

 

यॊ गङ्गापयसि प्रभॊ तव महानत्यादरः कल्पतॆ 
संमूर्च्छद्विषयापनाय विधयॆ क्रुध्यस्यसत्यॊक्तयॆ । 
ईशानस्तवसागरान्तगमनॆ वाण्यः पुराण्यॊऽक्षमाः 
सङ्क्षिप्यॆत्थमभिष्टुतः ससितगुः प्रीतॊऽस्तु गङ्गाधरः ॥८॥ 

 

इतीशानस्तवः संपूर्णः ॥

Related Content

Abhayankaram Shivaraksha Stotram

About the Saints in English

Articles from Siddhanta Deepika in English

Bengali Devotional stotra

chandramaulIshastotram - Chandramoulisha Stotram