logo

|

Home >

Scripture >

scripture >

Marathi

चन्द्रमौलीश स्तोत्रम - Chandramoulisha Stotram

Chandramoulisha Stotram

ऒँकारजपरतानामोङ्कारार्थं मुदा विवृण्वानम ।
ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चन्द्रमौलीशम ॥१॥

नम्रसुरासुरनिकरं नळिनाहङ्कारहारिपदयुगळम ।
नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम ॥२॥

मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते ।
मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चन्द्रमौलीशम ॥ ३॥

शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम ।
नतमतिदानधुरीणं सततं प्रणमामि चन्द्रमौलीशम  ॥ ४॥

वाचो विनिवर्तन्ते यस्मादप्राप्य सह हृदैवेति ।
गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चन्द्रमौलीशम  ॥ ५॥

यच्छन्ति यत्पदांबुजभक्ताः कुतुकात्स्वभक्तेभ्यः ।
सर्वानपि पुरुषार्थांस्तमहं प्रणमामि चन्द्रमौलीशम  ॥ ६॥

पञ्चाक्षरमनुवर्णैरादौ क्लृप्तां स्तुतिं पठन्नेनाम ।
प्राप्य दृढां शिवभक्तिं भुक्त्वा भोगाँल्लभेत मुक्तिमपि ॥७॥

इति चन्द्रमौलीशस्तोत्रं संपूर्णम ॥

Related Content

chandramaulIshastotram - Chandramoulisha Stotram

अभयङ्करं शिवरक्षास्तोत्रम - Abhayankaram Shivarakshaastotra

चन्द्रमौलीश स्तोत्रम् - Chandramoulisha Stotram

जन्म सागरोत्तारण स्तोत्रम - Janma Saagarottaarana Stotram

निर्वाण दसकं - Nirvana Dasakam