logo

|

Home >

Scripture >

scripture >

Marathi

सुवर्णमालास्तुतिः - Suvarnamaalaa Stutih

Suvarnamaalaa Stutih


अथ कथमपि मद्रसनां त्वद्गुणलेशैर्विशोधयामि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥१॥

आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम ॥ २॥

इभचर्मांबर शंबररिपुवपुरपहरणोज्जवलनयन विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥३॥

ईश गिरीश नरेश परेश महेश बिलेशयभूषण भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥४॥

उमया दिव्यसुमङ्गळविग्रहयालिङ्गितवामाङ्ग विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥५॥

ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥६॥

ऋषिवरमानसहंस चराचरजननस्थितिकारण भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ७॥

ऋक्षाधीशकिरीट महोक्षारूढ विधृतरुद्राक्ष विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥८॥

लृवर्णद्वन्द्वमवृन्तसुकुसुममिवाङ्घ्रौ  तवार्पयामि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥९॥

एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१०॥

ऐक्यं निजभक्तेभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ११॥

ओमिति तव निर्देष्ट्री मायाऽस्माकं मृडोपकर्त्री भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१२॥

औदास्यं स्फुटयति विषयेषु दिगम्बरता च तवैव विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१३॥

अन्तः करणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१४॥

अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१५॥

करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१६॥

खलसहवासं विघटय सतामेव सङ्गमनिशं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ १७॥

गरळं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ १८॥

घनसारगौरगात्र प्रचुरजटाजूटबद्धगङ्ग विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥१९॥

ज्ञप्तिः सर्वशरीरेषवखण्डिता या  विभाति सा त्वयि भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ २०॥

चपलं मम हृदयकपिं विषयदुचरं दृढं बधान विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥२१॥

छाया  स्थाणोरपि तव तापं नमतां हरत्यहो शिव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥२२॥

जय कैलासनिवास प्रमथगणाधीश भूसुरार्चित भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ २३॥

झणुतकझङ्किणुझणुतत्किटतकशब्दैर्नटसि महानट भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥२४॥

ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरुस्त्वमेव विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥२५॥

टङ्कारस्तव धनुषो  दलयति हऋदयं द्विषामशनिरिव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ २६॥

ठाकृतिरिव तव माया बहिरन्तः शून्यरूपिणी खलु भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ २७॥

डंबरमंबुरुहामपि दलयत्यनघं त्वदङ्घ्रियुगळं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ २८॥

ढक्काक्षसूत्रशूलद्रुहिणकरोटीसमुल्लसत्कर भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ २९॥

णाकारगर्भिणी चेच्छुभदा ते शरणगतिर्नृणामिह भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३०॥

तव मन्वतिसञ्जपतः सद्यस्तरति नरो हि भवाब्धिं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥३१

थूत्कारस्तस्य मुखे भूयात्ते नाम नास्ति यस्य विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३२॥

दयनीयश्च दयाळुः कोऽस्ति मदन्यस्त्वदन्य इह वद भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥३३॥

धर्मस्थापनदक्ष त्र्यक्ष गुरो दक्षयज्ञशिक्षक भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥३४॥

ननु ताडीतोऽसि धनुषा लुब्धधिया त्वं पुरा नरेण विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३५॥

परिमातुं तव मूर्तिं नालमजस्तत्परात्परोऽसि विभो।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३६॥

फलमिह नृतया जनुषस्त्वत्पदसेवा सनातनेश विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३७॥

बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३८॥

भगवन भर्ग भयापह भूतपते भूतिभूषिताङ्ग विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ३९॥

महिमा तव नहि माति श्रुतिषु हिमानीधरात्मजाधव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४०॥

यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४१॥

रज्जावहिरिव शुक्तौ रजतमिव त्वयि जगन्ति भान्ति विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४२॥

लब्ध्वा भवत्प्रसादाच्चक्रं विधुरवति लोकमखिलं भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४३॥  

वसुधातद्धरतच्छयरथमौर्वीशरपराकृतासुर भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४४॥  

शर्व देव सर्वोत्तम सर्वद दुर्वृत्तगर्वहरण विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४५॥

षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४६॥

सत्यं ज्ञानमनन्तं ब्रह्मेत्येतल्लक्षणलक्षित भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४७॥

हाहाहूहूमुखसुरगायकगीतपदानवद्य विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४८॥

ळादिर्न हि प्रयोगस्तदन्तमिह मङ्गळं सदाऽस्तु विभो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥ ४९॥

क्षणमिव दिवसान्नेष्य़ति त्वत्पदसेवाक्षणोत्सुकः शिव भो ।
सांब सदाशिव शंभो शङ्कर शरणं मे तव चरणयुगम  ॥५०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीशङ्करभगवतः कृतौ सुवर्णमालास्तुतिः संपूर्णा॥

Related Content

Suvarnamaalaa Stutih

Suvarnamala Stuti

सुवर्णमालास्तुतिः - Suvarnamaalaa Stutih

सुवर्णमालास्तुतिः - Suvarnamala Stutih

সুৱর্ণমালাস্তুতিঃ - Suvarnamaalaa Stutih