logo

|

Home >

Scripture >

scripture >

English-Script

श्री रुद्रम् चमकम्


PDF Version (Sanskrit characters)

Note: #f3;#e8; is "gM" symbol.

You could also read this in the Sanskrit (Devanagari script) or English Translation

 

Rudram :

 

Chamakam :

 

 

oum 

|| श्री रुद्रप्रश्नः ॥

|| न्यासः ॥

अस्य श्री रुद्राद्याय प्रश्न महामन्त्रस्य
अघोर ऋषिः 
अनुष्टुप् छन्दः 
sa~gkarShaNamUrtisvarUpo यो&सावादित्यः परमपुरुषः स एष रुद्रो देवता ॥

नमःशिवायेति बीजम् ।
शिवतरायेति शक्तिः ।
महादेवायेति कीलकम् ।
श्री सांबसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ओं अग्निहोत्रात्मने a~gguShThAbhyAM नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

ओं अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा  |
चातुर्मास्यात्मने शिकायै वषट्।
निरूढपशुबन्धात्मने कवचाय हुम्।
ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट्॥

भूर्भुवसुवरोमिति दिग्बन्धः ॥

|| ध्यानम् ॥

आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर-
ज्ज्योतिः sphaaTikali~ggamaulivilasat पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं rudraanuvaakaa~jjapan
ध्यायेदीप्सित सिद्धये&द्रुतपदं विप्रो&bhiShi~jchechChivam ||

ब्रह्माण्ड व्याप्तदेहा भसितहिमरुचा भासमाना bhuja~ggaiH
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥

ओं गणानां त्वा गणपति#f3;#e8;हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभि स्सीद सादनम् ॥ महागणपतेये नमः ॥

|| ओं नमो भगवते रुद्राय ॥

नमस्ते रुद्रमन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्या-मुत ते नमः ॥ 1.1॥

यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥ 1.2॥

या ते रुद्र शिवा तनू-रघोरा&पापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ 1.3॥

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि#f3;#e8;सीः पुरुषं जगत् ॥ 1.4॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्म#f3;#e8;सुमना असत् ॥ 1.5॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अही#f3;#e8;श्च sarvA~jjaMbhayantsarvAshcha यातुधान्यः || 1.6||

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमा#f3;#e8;रुद्रा अभितो दिक्षु ।
श्रिताः सहस्रशो&वैषा#f3;#e8;हेड ईमहे ॥ 1.7॥

असौ यो&वसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ 1.8॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानो&हं तेभ्यो&करन्नमः ॥ 1.9॥

प्रमुंच धन्वनस्त्व-मुभयो-रार्त्नियो-र्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥ 1.10॥

अवतत्य धनुस्त्व#f3;#e8; सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ 1.11॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवा#f3;#e8; उत ।
अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ 1.12॥

या ते हेति-र्मीढुष्टम हस्ते बभूव ते धनुः ।
तया&स्मान्विश्वतस्त्व-मयक्ष्मया परिब्भुज ॥ 1.13॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ 1.14॥

परि ते धन्वनो हेति-रस्मान्वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ 1.15॥

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्नि-कालाय कालाग्निरुद्राय 
नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय 
सदाशिवाय श्रीमन्महादेवाय नमः ॥ 2.0॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः
saspi~jjarAya त्विषीमते पथीनां पतये नमो नमो
बभ्लुशाय विव्याधिने&न्नानां पतये नमो नमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रायातताविने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्याय वनानां पतये नमो नमो
रोहिताय स्थपतये वृक्षाणां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो
भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम
उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः
कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ 2.2॥

नमः सहमानाय निव्याधिन आव्याधिनीनां 
पतये नमो नमः
ककुभाय niSha~ggiNe स्तेनानां पतये नमो नमो
niSha~ggiNa इषुधिमते तस्कराणां पतये नमो नमो
va~jchate pariva~jchate स्तायूनां पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमः
सृकाविभ्यो जिघा#f3;#e8;सद्भ्यो मुष्णतां पतये नमो नमो
&सिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम
उष्णीषिणे गिरिचराय kulu~jchAnAM पतये नमो नम
इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो
&syadbhyo viddhyadbhyashcha vo namo nama
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः
स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम-
स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्यो&श्वपतिभ्यश्च वो नमः ॥ 3.2॥

नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृ#f3;#e8;हतीभ्यश्च वो नमो नमो
गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो
महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो
rathibhyo&rathebhyashcha vo namo namo rathebhyo
रथपतिभ्यश्च वो नमो नमः
सेनाभ्यः सेननिभ्यश्च वो नमो नमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नम-
स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः
pu~jjiShTebhyo निषादेभ्यश्च वो नमो नम
इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो
मृगयुभ्यः श्वनिभ्यश्च वो नमो नमः
श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ 4.2॥

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च 
नमः सहस्राक्षाय च शतधन्वने च 
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च 
नमो वृद्धाय च संवृद्ध्वने च 
नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च 
नमः शीघ्रियाय च शीभ्याय च 
नम ऊर्म्याय चावस्वन्याय च 
नमः स्रोतस्याय च द्वीप्याय च ॥ 5.2॥

नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च 
नमो मध्यमाय चापगल्भाय च 
नमो जघन्याय च बुध्नियाय च 
नमः सोभ्याय च प्रतिसर्याय च 
नमो याम्याय च क्षेम्याय च 
नम उर्वर्याय च खल्याय च 
नमः श्लोक्याय चावसान्याय च 
नमो वन्याय च कक्ष्याय च 
नमः श्रवाय च प्रतिश्रवाय च 
नम आशुषेणाय चाशुरथाय च 
नमः शूराय चावभिन्दते च 
नमो वर्मिणे च वरूथिने च 
namo bilmine cha kavachine cha 
नमः श्रुताय च  श्रुतसेनाय च ॥ 6.2॥

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो niSha~ggiNe चेषुधिमते च 
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च 
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च 
नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च 
नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च 
नमो वात्याय च रेष्मियाय च 
नमो वास्तव्याय च वास्तुपाय च ॥ 7.2॥

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च 
नमः sha~ggAya च पशुपतये च नम उग्राय च भीमाय च 
नमो अग्रेवधाय च दूरेवधाय च 
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः शंभवे च मयोभवे च 
नमः शंकराय च मयस्कराय च 
नमः शिवाय  च शिवतराय च 
नमस्तीर्थ्याय च कूल्याय च 
नमः पार्याय चावार्याय च 
नमः प्रतरणाय चोत्तरणाय च 
नम आतार्याय चालाद्याय च 
नमः शष्प्याय च फेन्याय च नमः
सिकत्याय च प्रवाह्याय च ॥ 8.2॥

नम इरिण्याय च प्रपथ्याय च 
नमः कि#f3;#e8;शिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च 
नमो गोष्ठ्याय च गृह्याय च 
नमस्तल्प्याय च गेह्याय च 
नमः काट्याय च गह्वरेष्ठाय च 
नमो हृदय्याय च निवेष्प्याय च 
नमः पा#f3;#e8;सव्याय च रजस्याय च 
नमः शुष्क्याय च हरित्याय च 
नमो लोप्याय चोलप्याय च 
नम ऊर्व्याय च सूर्म्याय च 
नमः पर्ण्याय च पर्णशद्याय च 
नमो&पगुरमाणाय चाभिघ्नते च 
nama Akhkhidate cha prakhkhidate cha 
नमो वः किरिकेभ्यो देवाना#f3;#e8; हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ 9.2॥

द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां
किंचनाममत् ॥ 10.1॥

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी ।
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ 10.2॥

इमा#f3;#e8;रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे
अस्मिन्ननातुरम् ॥ 10.3॥

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ 10.4॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्त-मुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः ॥ 10.5॥

मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो&वधी-र्हविष्मन्तो नमसा विधेम ते ॥ 10.6॥

आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः ॥ 10.7॥

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम-मुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ 10.8॥

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥ 10.9॥

मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं विभ्रदागहि ॥ 10.10॥

विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्र#f3;#e8;हेतयो&न्यमस्मन्निवपन्तु ताः ॥ 10.11॥

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ॥ 10.12॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।
तेषा#f3;#e8;सहस्रयोजने&वधन्वानि तन्मसि ॥ 11.1॥

अस्मिन् महत्यर्णवे&न्तरिक्षे भवा अधि ॥ 11.2॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ 11.3॥
नीलग्रीवाः शितिकण्ठा दिव#f3;#e8;रुद्रा उपश्रिताः ॥ 11.4॥
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥ 11.5॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ 11.6॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ 11.7॥
ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ 11.8॥
ये तीर्थानि प्रचरन्ति सृकावन्तो niSha~ggiNaH ॥ 11.9||
य एतावन्तश्च भूया#f3;#e8;सश्च दिशो रुद्रा वितस्थिरे 
तेषा#f3;#e8;सहस्र-योजने &वधन्वानि तन्मसि ॥ 11.10॥
नमो रुद्रेभ्यो ये पृथिव्यां ये &न्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषव-स्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि 
तं वो जम्भे दधामि ॥ 11.11॥

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्यो-र्मुक्षीय मा&मृतात् ॥ 1॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु ।
यो रुद्रो विश्वा भुवना&&विवेश तस्मै रुद्राय नमो अस्तु ॥ 2॥

तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहे सौमनसाय रुद्रं नमोभि र्देवमसुरं दुवस्य ॥ 3॥

अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्व-भेषजो&य#f3;#e8; शिवाभिमर्शनः ॥ 4॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् yaj~jasya मायया सर्वानव यजामहे ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ 5॥

ओं नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ 6॥
नमो रुद्राय विष्णवे मृत्युर्मे पाहि

|| ओं शान्तिः शान्तिः शान्तिः ॥

|| चमकप्रश्नः ॥

अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।
dyumnairvaajebhiraagatam ||

vaajashcha me prasavashcha me 
प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे 
svarashcha me shlokashcha me shraavashcha me shrutishcha me 
ज्योतिश्च मे सुवश्च मे प्राणश्च मे&पानश्च मे 
व्यानश्च मे&सुश्च मे चित्तं च म आधीतं च मे 
वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे 
बलं च म ओजश्च मे सहश्च म आयुश्च मे 
जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे
&~ग्गानि च मे&स्थानि च मे परू#f3;#e8;षि च मे 
शरीराणि च मे ॥ 1॥

ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे 
bhaamashcha me&mashcha me&mbhashcha me jemaa cha me mahimaa cha me 
वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे 
वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे
जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे 
मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे
सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे 
भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म 
ऋद्धिश्च मे k~luptaM च मे k~luptishcha मे मतिश्च मे 
सुमतिश्च मे ॥ 2॥

शं च मे मयश्च मे प्रियं च मे&नुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे 
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे 
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे 
विश्वं च मे महश्च मे संविच्च मे j~jaatraM च मे 
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे
&मृतं च मे&यक्ष्मं च मे&नामयच्च मे जीवातुश्च मे
दीर्घायुत्वं च मे&नमित्रं च मे&भयं च मे सुगं च मे 
शयनं च मे सूषा च मे सुदिनं च मे ॥ 3॥

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे 
घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे 
कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे 
रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे 
विभु च मे प्रभु च मे बहु च मे भूयश्च मे 
पूर्णं च मे पूर्णतरं च मे&क्षितिश्च मे कूयवाश्च मे
&न्नं च मे&क्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे
तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे
मसुराश्च मे प्रियंगवश्च मे&णवश्च मे
श्यामाकाश्च मे नीवाराश्च मे ॥ 4॥

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे
सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे
&यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे
लोहं च मे&ग्निश्च म आपश्च मे वीरुधश्च म
ओषधयश्च मे कृष्टपच्यं च मे&कृष्टपच्यं च मे
ग्राम्याश्च मे पशव आरण्याश्च yaj~jena कल्पन्तां
वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे
vasu cha me vasatishcha me karma cha me shaktishcha me
&rthashcha ma emashcha ma itishcha me gatishcha me || 5||

agnishcha ma indrashcha me somashcha ma indrashcha me
सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे
पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे
मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे
त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे
विष्णुश्च म इन्द्रश्च मे&श्विनौ  च म इन्द्रश्च मे
marutashcha  ma indrashcha me vishve cha  me devaa indrashcha me
पृथिवी च  म इन्द्रश्च मे&न्तरिक्षं च  म इन्द्रश्च मे
dyaushcha ma indrashcha me dishashcha ma indrashcha me
मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥ 6॥

a#f3;#e8;shushcha me rashmishcha me&daabhyashcha me&dhipatishcha ma
upaa#f3;#e8;shushcha me&ntaryaamashcha ma aindravaayavashcha me
मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे
शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे
dhruvashcha me vaishvaanarashcha ma Rutugrahaashcha me
&tigraahyaashcha ma aindraagnashcha me vaishvadevashcha me
मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे
सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे
पात्नीवतश्च मे हारियोजनश्च मे ॥ 7॥

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म
उपरवाश्च मे &धिषवणे च मे द्रोणकलशश्च मे 
वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म 
आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे 
पुरोडाशाश्च मे पचताश्च मे&वभृथश्च मे
स्वगाकारश्च मे ॥ 8॥

अग्निश्च मे धर्मश्च मे&र्कश्च मे सूर्यश्च मे
प्राणश्च मे&श्वमेधश्च मे पृथिवी च मे &दितिश्च मे 
दितिश्च मे द्यौश्च मे  shakvarIra~ggulayo दिशश्च मे 
yaj~jena कल्पन्तामृक्च मे साम च मे स्तोमश्च मे 
यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे
&होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे yaj~jena कल्पेताम् ॥ 9॥

गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवी च मे
दित्यवाट् च मे दित्यौही च मे pa~jchaavishcha मे
pa~jchaavI च मे त्रिवत्सश्च मे त्रिवत्सा च मे 
तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म
उक्षा च मे वशा च म ऋषभश्च मे वेहच्च मे
&naDvaa~jcha मे धेनुश्च म aayuryaj~jena कल्पतां
प्राणो yaj~jena कल्पतामपानो yaj~jena कल्पतां
व्यानो yaj~jena कल्पतां chakShuryaj~jena कल्पता#f3;#e8;
श्रोत्रं yaj~jena कल्पतां मनो yaj~jena कल्पतां
vaagyaj~jena कल्पतामात्मा yaj~jena कल्पतां 
yaj~jo yaj~jena कल्पताम्  || 10||

एका च मे तिस्रश्च मे pa~jcha च मे सप्त च मे
नव च म एकादश च मे त्रयोदश च मे पंचदश च मे
saptadasha cha me navadasha cha ma eka vi#f3;#e8;shatishcha me 
त्रयोवि#f3;#e8;शतिश्च मे पंचवि#f3;#e8;शतिश्च मे
saptavi#f3;#e8;shatishcha me navavi#f3;#e8;shatishcha ma
ekatri#f3;#e8;shachcha me trayastri#f3;#e8;shachcha me
चतस्रश्च मे&ष्टौ च मे द्वादश च मे षोडश च मे
वि#f3;#e8;शतिश्च मे चतुर्वि#f3;#e8;शतिश्च मे&ष्टावि#f3;#e8;शतिश्च मे 
द्वात्रि#f3;#e8;शच्च मे षट्त्रि#f3;#e8;शच्च मे चत्वरि#f3;#e8;शच्च मे
चतुश्चत्वारि#f3;#e8;शच्च मे&ष्टाचत्वारि#f3;#e8;शच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च
vyashniyashchaantyaayanashchaantyashcha bhauvanashcha
bhuvanashchaadhipatishcha || 11||

इडा devahUrmanuryaj~janIrbRuhaspatirukthaamadaani
श#f3;#e8;सिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा 
मा हि#f3;#e8;सीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि 
मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास#f3;#e8;
शुश्रूषेण्यां मनुष्येभ्यस्तं  मा देवा अवन्तु
शोभायै पितरो&नुमदन्तु ॥

|| ओं शान्तिः शान्तिः शान्तिः ॥

Related Content

Antiquity Of The Saiva Religion By R. A. Sastri

Ardra Darsanam* – The Day Of Mercy

Chamakam English Translation

Kalagni Rudra Upanishad

Kalagnirudropanishat - R A Sastri