logo

|

Home >

Scripture >

scripture >

English-Script

shvetashvatara-upanishath

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    Shvetashvatara Upanishad
    अथ श्वेताश्वरोपनिषत्

    AUM सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
            tejasvi naavadhiitamastu . maa vidvishhaavahai ..
    AUM शान्तिः शान्तिः शान्तिः ..
    
                         प्रथमोऽध्यायः .
    
    हरिः AUM .. ब्रह्मवादिनो वदन्ति .
    
    किं कारणं ब्रह्म कुतः स्म जाता
          जीवाम केन क्व च संप्रतिष्ठा .
    अधिष्ठिताः केन सुखेतरेषु
          वर्तामहे ब्रह्मविदो व्यवस्थाम् .. 1..
    
    कालः स्वभावो नियतिर्यदृच्छा
          भूतानि योनिः पुरुष इति चिन्त्या .
    संयोग एषां न त्वात्मभावा\-
          दात्माप्यनीशः सुखदुःखहेतोः .. 2..
    
    ते ध्यानयोगानुगता अपश्यन्
          देवात्मशक्तिं स्वगुणैर्निगूढाम् .
    यः कारणानि निखिलानि तानि
          कालात्मयुक्तान्यधितिष्ठत्येकः .. 3..
    
    तमेकनेमिं त्रिवृतं षोडशान्तं
          शतार्धारं विंशतिप्रत्यराभिः .
    अष्टकैः षड्भिर्विश्वरूपैकपाशं
          त्रिमार्गभेदं द्विनिमित्तैकमोहम् .. 4..
    
    पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रां
          पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् .
    पञ्चावर्तां पञ्चदुःखौघवेगां
          पञ्चाशद्भेदां पञ्चपर्वामधीमः .. 5..
    
    सर्वाजीवे सर्वसंस्थे बृहन्ते
          अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे .
    पृथगात्मानं प्रेरितारं च मत्वा
          जुष्टस्ततस्तेनामृतत्वमेति .. 6..
    
    उद्गीतमेतत्परमं तु ब्रह्म
          तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च .
    अत्रान्तरं ब्रह्मविदो विदित्वा
          लीना ब्रह्मणि तत्परा योनिमुक्ताः .. 7..
    
    संयुक्तमेतत् क्षरमक्षरं च
          व्यक्ताव्यक्तं भरते विश्वमीशः .
    अनीशश्चात्मा बध्यते भोक्तृ\-
          भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः .. 8..
    
    ज्ञाज्ञौ द्वावजावीशनीशावजा
          ह्येका भोक्तृभोग्यार्थयुक्ता .
    अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
          त्रयं यदा विन्दते ब्रह्ममेतत् .. 9..
    
    क्षरं प्रधानममृताक्षरं हरः
          क्षरात्मानावीशते देव एकः .
    तस्याभिध्यानाद्योजनात्तत्त्व\-
          भावात् भूयश्चान्ते विश्वमायानिवृत्तिः .. 10..
    
    ज्ञात्वा देवं सर्वपाशापहानिः
          क्षीणैः वलेशेर्जन्ममृत्युप्रहाणिः .
    तस्याभिध्यानात्तृतीयं देहभेदे
          विश्वैश्वर्यं केवल आप्तकामः .. 11..
    
    एतज्ज्ञेयं नित्यमेवात्मसंस्थं
           नातः परं वेदितव्यं हि किञ्चित् .
    भोक्ता भोग्यं प्रेरितारं च मत्वा
           सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् .. 12..
    
    वह्नेर्यथा योनिगतस्य muurtina.r
           दृश्यते नैव च लिङ्गनाशः .
    स भूय एवेन्धनयोनिगृह्य\-
           स्तद्वोभयं वै प्रणवेन देहे .. 13..
    
    स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
    ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत् .. 14..
    
    तिलेषु तैलं दधिनीव सर्पि\-
            रापः स्रोतःस्वरणीषु चाग्निः .
    एवमात्माऽत्मनि गृह्यतेऽसौ
            सत्येनैनं तपसायोऽनुपश्यति .. 15..
    
    सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् .
    आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् .. 16..
    
                                  द्वितीयोऽध्यायः .
    
    युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः .
    अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् .. 1..
    
    युक्तेन मनसा वयं देवस्य सवितुः सवे .
    सुवर्गेयाय शक्त्या .. 2..
    
    युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् .
    बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् .. 3..
    
    युञ्जते मन उत युञ्जते धियो
           विप्रा विप्रस्य bR^hato विपश्चितः .
    vi hotraa dadhe vayunaavideka
           इन्मही देवस्य सवितुः परिष्टुतिः .. 4..
    
    युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक
           एतु पथ्येव सूरेः .
    शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये
           धामानि दिव्यानि तस्थुः .. 5..
    
    अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते .
    सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः .. 6..
    
    सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् .
    यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् .. 7..
    
    त्रिरुन्नतं स्थाप्य समं शरीरं
            हृदीन्द्रियाणि मनसा सन्निवेश्य .
    ब्रह्मोडुपेन प्रतरेत विद्वान्
            स्रोतांसि सर्वाणि भयानकानि .. 8..
    
    प्राणान् प्रपीड्येह संयुक्तचेष्टः
            क्षीणे प्राणे नासिकयोच्छ्वसीत .
    दुष्टाश्वयुक्तमिव वाहमेनं
            विद्वान् मनो धारयेताप्रमत्तः .. 9..
    
    समे शुचौ शर्करावह्निवालिका\-
            विवर्जिते शब्दजलाश्रयादिभिः .
    मनोनुकूले न तु चक्षुपीडने
            गुहानिवाताश्रयणे प्रयोजयेत् .. 10..
    
    नीहारधूमार्कानिलानलानां
            खद्योतविद्युत्स्फटिकशशीनाम् .
    एतानि रूपाणि पुरःसराणि
            ब्रह्मण्यभिव्यक्तिकराणि योगे .. 11..
    
    पृथिव्यप्तेजोऽनिलखे समुत्थिते
            पञ्चात्मके योगगुणे प्रवृत्ते .
    न तस्य रोगो न जरा न मृत्युः
            प्राप्तस्य योगाग्निमयं शरीरम् .. 12..
    
    लघुत्वमारोग्यमलोलुपत्वं
            वर्णप्रसादः स्वरसौष्ठवं च .
    गन्धः शुभो मूत्रपुरीषमल्पं
            योगप्रवृत्तिं प्रथमां वदन्ति .. 13..
    
    यथैव बिंबं मृदयोपलिप्तं
            तेजोमयं भ्राजते तत् सुधान्तम् .
    तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही
            एकः कृतार्थो भवते वीतशोकः .. 14..
    
    यदात्मतत्त्वेन तु ब्रह्मतत्त्वं
            दीपोपमेनेह युक्तः प्रपश्येत् .
    अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं
            ज्ञात्वा देवं मुच्यते सर्वपापैः .. 15..
    
    एषो ह देवः प्रदिशोऽनु सर्वाः .
            पूर्वो ह जातः स उ गर्भे अन्तः .
    स एव जातः स जनिष्यमाणः
            प्रत्यण्^ जनास्तिष्ठति सर्वतोमुखः .. 16..
    
    यो देवो अग्नौ योऽप्सु
            यो विश्वं भुवनमाविवेश .
    ya oshhadhiishhu yo vanaspatishhu
            तस्मै देवाय नमो नमः .. 17..
    
                                  तृतीयोऽध्यायः .
    
    य एको जालवानीशत ईशनीभिः
             सर्वांल्लोकानीशत ईशनीभिः .
    ya evaika udbhave sambhave cha
             य एतद् विदुरमृतास्ते भवन्ति .. 1..
    
    eko hi rudro na dvitiiyaaya tasthu\-
             र्य इमांल्लोकानीशत ईशनीभिः .
    प्रत्यण्^ जनास्तिष्ठति सञ्चुकोचान्तकाले
             संसृज्य विश्वा भुवनानि गोपाः .. 2..
    
    विश्वतश्चक्षुरुत विश्वतोमुखो
             विश्वतोबाहुरुत विश्वतस्पात् .
    सं बाहुभ्यां धमति संपतत्रै\-
            र्द्यावाभूमी जनयन् देव एकः .. 3..
    
    यो देवानां प्रभवश्चोद्भवश्च
            विश्वाधिपो रुद्रो महर्षिः .
    हिरण्यगर्भं जनयामास पूर्वं
            स नो बुद्ध्या शुभया संयुनक्तु .. 4..
    
    या ते रुद्र शिवा तनूरघोराऽपापकाशिनी .
    tayaa nastanuvaa shantamayaa girishantaabhichaakashiihi .. 5..
    
    याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे .
    शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् .. 6..
    
    ततः परं ब्रह्म परं बृहन्तं
             यथानिकायं सर्वभूतेषु गूढम् .
    विश्वस्यैकं परिवेष्टितार\-
             मीशं तं ज्ञात्वाऽमृता भवन्ति .. 7..
    
    वेदाहमेतं पुरुषं महान्त\-
             मादित्यवर्णं तमसः परस्तात् .
    तमेव विदित्वातिमृत्युमेति
             नान्यः पन्था विद्यतेऽयनाय .. 8..
    
    यस्मात् परं नापरमस्ति किंचिद्य\-
              स्मान्नणीयो न ज्यायोऽस्ति कश्चित् .
    वृक्ष इव स्तब्धो दिवि तिष्ठत्येक\-
               स्तेनेदं पूर्णं पुरुषेण सर्वम् .. 9..
    
    ततो यदुत्तरततं तदरूपमनामयम् .
    य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति .. 10..
    
    सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः .
    सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः .. 11..
    
    महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः .
    सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः .. 12..
    
    अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
                सदा जनानां हृदये सन्निविष्टः .
    हृदा मनीषा मनसाभिक्लृप्तो
                य एतद् विदुरमृतास्ते भवन्ति .. 13..
    
    सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
    स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् .. 14..
    
    पुरुष एवेद{\m+} सर्वं यद् भूतं यच्च भव्यम् .
    उतामृतत्वस्येशानो यदन्नेनातिरोहति .. 15..
    
    सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् .
    सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति .. 16..
    
    सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् .
    सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् .. 17..
    
    नवद्वारे पुरे देही हंसो लेलायते बहिः .
    vashii sarvasya lokasya sthaavarasya charasya cha .. 18..
    
    अपाणिपादो जवनो ग्रहीता
              पश्यत्यचक्षुः स शृणोत्यकर्णः .
    स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
              तमाहुरग्र्यं पुरुषं महान्तम् .. 19..
    
    अणोरणीयान् महतो महीया\-
              नात्मा गुहायां निहितोऽस्य जन्तोः .
    तमक्रतुः पश्यति वीतशोको
              धातुः प्रसादान्महिमानमीशम् .. 20..
    
    वेदाहमेतमजरं पुराणं
              सर्वात्मानं सर्वगतं विभुत्वात् .
    जन्मनिरोधं प्रवदन्ति यस्य
              ब्रह्मवादिनो हि प्रवदन्ति नित्यम् .. 21..
    
                               चतुर्थोऽध्यायः .
    
    य एकोऽवर्णो बहुधा शक्तियोगाद्
              वरणाननेकान् निहितार्थो दधाति .
    विचैति चान्ते विश्वमादौ च देवः
              स नो बुद्ध्या शुभया संयुनक्तु .. 1..
    
    तदेवाग्निस्तदादित्य\-
              स्तद्वायुस्तदु चन्द्रमाः .
    तदेव शुक्रं तद् ब्रह्म
              तदापस्तत् प्रजापतिः .. 2..
    
    त्वं स्त्री पुमानसि
              त्वं कुमार उत वा कुमारी .
    त्वं जीर्णो दण्डेन वञ्चसि
              त्वं जातो भवसि विश्वतोमुखः .. 3..
    
    नीलः पतङ्गो हरितो लोहिताक्ष\-
              स्तडिद्गर्भ ऋतवः समुद्राः .
    अनादिमत् त्वं विभुत्वेन वर्तसे
              yato jaataani bhuvanaani vishvaa .. 4..
    
    अजामेकां लोहितशुक्लकृष्णां
              बह्वीः प्रजाः सृजमानां सरूपाः .
    अजो ह्येको जुषमाणोऽनुशेते
              जहात्येनां भुक्तभोगामजोऽन्यः .. 5..
    
    द्वा सुपर्णा सयुजा सखाया
              समानं वृक्षं परिषस्वजाते .
    तयोरन्यः पिप्पलं स्वाद्वत्त्यन\-
              श्नन्नन्यो अभिचाकशीति .. 6..
    
    समाने वृक्षे पुरुषो निमग्नोऽ\-
              नीशया शोचति मुह्यमानः .
    जुष्टं यदा पश्यत्यन्यमीशमस्य
              महिमानमिति वीतशोकः .. 7..
    
    ऋचो अक्षरे परमे व्योमन्
              यस्मिन्देवा अधि विश्वे निषेदुः .
    यस्तं न वेद किमृचा करिष्यति
              ya ittadvidusta ime samaasate .. 8..
    
    छन्दांसि यज्ञाः क्रतवो व्रतानि
              भूतं भव्यं यच्च वेदा वदन्ति .
    अस्मान् मायी सृजते विश्वमेत\-
              त्तस्मिंश्चान्यो मायया सन्निरुद्धः .. 9..
    
    मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् .
    तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् .. 10..
    
    यो योनिं योनिमधितिष्ठत्येको
               यस्मिन्निदं सं च विचैति सर्वम् .
    तमीशानं वरदं देवमीड्यं
               निचाय्येमां शान्तिमत्यन्तमेति .. 11..
    
    यो देवानां प्रभवश्चोद्भवश्च
               विश्वाधिपो रुद्रो महर्षिः .
    हिरण्यगर्भं पश्यत जायमानं
               स नो बुद्ध्या शुभया संयुनक्तु .. 12..
    
    यो देवानामधिपो
               यस्मिन्ल्लोका अधिश्रिताः .
    य ईशे अस्य द्विपदश्चतुष्पदः
               kasmai devaaya havishhaa vidhema .. 13..
    
    सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
               विश्वस्य स्रष्ठारमनेकरूपम् .
    विश्वस्यैकं परिवेष्टितारं
               ज्ञात्वा शिवं शान्तिमत्यन्तमेति .. 14..
    
    sa eva kaale bhuvanasya goptaa
               विश्वाधिपः सर्वभूतेषु गूढः .
    यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च
               तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति .. 15..
    
    घृतात् परं मण्डमिवातिसूक्ष्मं
               ज्ञात्वा शिवं सर्वभूतेषु गूढम् .
    विश्वस्यैकं परिवेष्टितारं
               ज्ञात्वा देवं मुच्यते सर्वपाशैः .. 16..
    
    eshha devo vishvakarmaa mahaatmaa
               सदा जनानां हृदये सन्निविष्टः .
    हृदा मनीषा मनसाभिक्लृप्तो
               य एतद् विदुरमृतास्ते भवन्ति .. 17..
    
    यदाऽतमस्तान्न दिवा न रात्रिः
               न सन्नचासच्छिव एव केवलः .
    तदक्षरं तत् सवितुर्वरेण्यं
               प्रज्ञा च तस्मात् प्रसृता पुराणी .. 18..
    
    नैनमूर्ध्वं न तिर्यञ्चं
               न मध्ये न परिजग्रभत् .
    na tasya pratimaa asti
               यस्य नाम महद् यशः .. 19..
    
    न संदृशे तिष्ठति रूपमस्य
               न चक्षुषा पश्यति कश्चनैनम् .
    हृदा हृदिस्थं मनसा य एन\-
               मेवं विदुरमृतास्ते भवन्ति .. 20..
    
    अजात इत्येवं कश्चिद्भीरुः प्रपद्यते .
    रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् .. 21..
    
    maa nastoke tanaye maa na aayushhi
               मा नो गोषु मा न अश्वेषु रीरिषः .
    वीरान् मा नो रुद्र भामितो 
               वधीर्हविष्मन्तः सदामित् त्वा हवामहे .. 22..
    
                                 पञ्चमोऽध्यायः .
    
    dve axare brahmapare tvanante
             विद्याविद्ये निहिते यत्र गूढे .
    क्षरं त्वविद्या ह्यमृतं तु विद्या
             विद्याविद्ये ईशते यस्तु सोऽन्यः .. 1..
    
    यो योनिं योनिमधितिष्ठत्येको
             विश्वानि रूपाणि योनीश्च सर्वाः .
    ऋषिं प्रसूतं कपिलं यस्तमग्रे
             ज्ञानैर्बिभर्ति जायमानं च पश्येत् .. 2..
    
    एकैक जालं बहुधा विकुर्व\-
             न्नस्मिन् क्षेत्रे संहरत्येष देवः .
    भूयः सृष्ट्वा पतयस्तथेशः
             सर्वाधिपत्यं कुरुते महात्मा .. 3..
    
    सर्वा दिश ऊर्ध्वमधश्च तिर्यक्
             प्रकाशयन् भ्राजते यद्वनड्वान् .
    एवं स देवो भगवान् वरेण्यो
             योनिस्वभावानधितिष्ठत्येकः .. 4..
    
    यच्च स्वभावं पचति विश्वयोनिः
             पाच्यांश्च सर्वान् परिणामयेद् यः .
    सर्वमेतद् विश्वमधितिष्ठत्येको
             गुणांश्च सर्वान् विनियोजयेद् यः .. 5..
    
    तद् वेदगुह्योपनिषत्सु गूढं
             तद् ब्रह्मा वेदते ब्रह्मयोनिम् .
    ये पूर्वं देवा ऋषयश्च तद् विदु\-
             स्ते तन्मया अमृता वै बभूवुः ..6..
    
    गुणान्वयो यः फलकर्मकर्ता
              कृतस्य तस्यैव स चोपभोक्ता .
    स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा
              प्राणाधिपः सञ्चरति स्वकर्मभिः .. 7..
    
    अङ्गुष्ठमात्रो रवितुल्यरूपः
              सङ्कल्पाहङ्कारसमन्वितो यः .
    बुद्धेर्गुणेनात्मगुणेन चैव
              आराग्रमात्रोऽप्यपरोऽपि दृष्टः .. 8..
    
    baalaagrashatabhaagasya shatadhaa kalpitasya cha .
    भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते .. 9..
    
    नैव स्त्री न पुमानेष न चैवायं नपुंसकः .
    yadyachchhariiramaadatte tene tene sa yujyate .. 10..
    
    सङ्कल्पनस्पर्शनदृष्टिमोहै\-
               र्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म .
    कर्मानुगान्यनुक्रमेण देही
               स्थानेषु रूपाण्यभिसम्प्रपद्यते .. 11..
    
    स्थूलानि सूक्ष्माणि बहूनि चैव
                रूपाणि देही स्वगुणैर्वृणोति .
    क्रियागुणैरात्मगुणैश्च तेषां
                संयोगहेतुरपरोऽपि दृष्टः .. 12..
    
    अनाद्यनन्तं कलिलस्य मध्ये
                विश्वस्य स्रष्ठारमनेकरूपम् .
    विश्वस्यैकं परिवेष्टितारं
                ज्ञात्वा देवं मुच्यते सर्वपाशैः .. 13..
    
    भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् .
    कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् .. 14..
    
                                      षष्ठोऽध्यायः .
    
    स्वभावमेके कवयो वदन्ति
                कालं तथान्ये परिमुह्यमानाः .
    devasyaishha mahimaa tu loke
                येनेदं भ्राम्यते ब्रह्मचक्रम् .. 1..
    
    येनावृतं नित्यमिदं हि सर्वं ज्ञः
                  कालकारो गुणी सर्वविद् यः .
    तेनेशितं कर्म विवर्तते ह
                 पृथिव्यप्तेजोनिलखानि चिन्त्यम् .. 2..
    
    तत्कर्म कृत्वा विनिवर्त्य भूय\-
                 स्तत्त्वस्य तावेन समेत्य योगम् .
    एकेन द्वाभ्यां त्रिभिरष्टभिर्वा
                 कालेन चैवात्मगुणैश्च सूक्ष्मैः .. 3..
    
    आरभ्य कर्माणि गुणान्वितानि
                 भावांश्च सर्वान् विनियोजयेद्यः .
    तेषामभावे कृतकर्मनाशः
                 कर्मक्षये याति स तत्त्वतोऽन्यः .. 4..
    
    आदिः स संयोगनिमित्तहेतुः
                 परस्त्रिकालादकलोऽपि दृष्टः .
    तं विश्वरूपं भवभूतमीड्यं
                 देवं स्वचित्तस्थमुपास्य पूर्वम् .. 5..
    
    स वृक्षकालाकृतिभिः परोऽन्यो
                  यस्मात् प्रपञ्चः परिवर्ततेऽयम् .
    धर्मावहं पापनुदं भगेशं
                  ज्ञात्वात्मस्थममृतं विश्वधाम .. 6..
    
    तमीश्वराणां परमं महेश्वरं
                  तं देवतानां परमं च दैवतम् .
    पतिं पतीनां परमं परस्ताद्\-
                  विदाम देवं भुवनेशमीड्यम् .. 7..
    
    न तस्य कार्यं करणं च विद्यते
                  न तत्समश्चाभ्यधिकश्च दृश्यते .
    परास्य शक्तिर्विविधैव श्रूयते
                  स्वाभाविकी ज्ञानबलक्रिया च .. 8..
    
    न तस्य कश्चित् पतिरस्ति लोके
                  न चेशिता नैव च तस्य लिङ्गम् .
    स कारणं करणाधिपाधिपो
                  न चास्य कश्चिज्जनिता न चाधिपः .. 9..
    
    यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः .
    देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् .. 10..
    
    एको देवः सर्वभूतेषु गूढः
                  सर्वव्यापी सर्वभूतान्तरात्मा.
    कर्माध्यक्षः सर्वभूताधिवासः
                  साक्षी चेता केवलो निर्गुणश्च .. 11..
    
    एको वशी निष्क्रियाणां बहूना\-
                   मेकं बीजं बहुधा यः करोति .
    तमात्मस्थं येऽनुपश्यन्ति धीरा\-
                   स्तेषां सुखं शाश्वतं नेतरेषाम् .. 12..
    
    नित्यो नित्यानां चेतनश्चेतनाना\-
                   मेको बहूनां यो विदधाति कामान् .
    तत्कारणं सांख्ययोगाधिगम्यं
                   ज्ञात्वा देवं मुच्यते सर्वपाशैः .. 13..
    
    न तत्र सूर्यो भाति न चन्द्रतारकं
                   नेमा विद्युतो भान्ति कुतोऽयमग्निः .
    तमेव भान्तमनुभाति सर्वं
                   तस्य भासा सर्वमिदं विभाति .. 14..
    
    एको हंसः भुवनस्यास्य मध्ये
                   स एवाग्निः सलिले संनिविष्टः .
    तमेव विदित्वा अतिमृत्युमेति
                   नान्यः पन्था विद्यतेऽयनाय .. 15..
    
    स विश्वकृद् विश्वविदात्मयोनि\-
                   र्ज्ञः कालकालो गुणी सर्वविद् यः .
    प्रधानक्षेत्रज्ञपतिर्गुणेशः
                   संसारमोक्षस्थितिबन्धहेतुः .. 16..
    
    स तन्मयो ह्यमृत ईशसंस्थो
                   ज्ञः सर्वगो भुवनस्यास्य गोप्ता .
    य ईशेऽस्य जगतो नित्यमेव
                   नान्यो हेतुर्विद्यत ईशनाय .. 17..
    
    यो ब्रह्माणं विदधाति पूर्वं
                   यो वै वेदांश्च प्रहिणोति तस्मै .
    तं ह देवं आत्मबुद्धिप्रकाशं
                   मुमुक्षुर्वै शरणमहं प्रपद्ये .. 18..
    
    निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् .
    अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् .. 19..
    
    यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः .
    तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति .. 20..
    
    तपःप्रभावाद् देवप्रसादाच्च
                ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् .
    अत्याश्रमिभ्यः परमं पवित्रं
                प्रोवाच सम्यगृषिसङ्घजुष्टम् .. 21..
    
    वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् .
    नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः .. 22..
    
    यस्य देवे परा भक्तिः यथा देवे तथा गुरौ .
    तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. 23..
    प्रकाशन्ते महात्मन इति .
    
    AUM सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
            tejasvi naavadhiitamastu . maa vidvishhaavahai ..
    
    AUM शान्तिः शान्तिः शान्तिः ..

Related Content

Svetasvatara Upanishad P. Narayana Aiyar

The Svetasvatara Upanishad By J. M. Nallaswami Pillai, B.A.,