logo

|

Home >

Scripture >

scripture >

English-Script

jabala darshana upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    ShriJabaladarshana ऊपनिशद्
    जाबालदर्शनोपनिषत्

    यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः .
    योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे .. 
    AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ..
    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु 
    dharmaaste mayi santu te mayi santu ..
    AUM शान्तिः शान्तिः शान्तिः ..
    हरिः AUM .. दत्तात्रेयो महायोगी भगवान्भूतभावनः .
    चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः .. 1.. 
    तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् .
    पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः .. 2..
    भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् .
    येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् .. 3..
    सांकृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् .
    yamashcha niyamashchaiva tathaivaasanameva cha .. 4..
    प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् .
    धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने .. 5..
    अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् .
    क्षमा धृतिर्मिताहारः शौचं चैव यमा दश .. 6..
    वेदोक्तेन प्रकारेण विना सत्यं तपोधन . 
    कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा .. 7..
    आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः .
    स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः .. 8..
    चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर .
    तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् .. 9..
    सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः .
    तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः .. 10..
    अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च .
    मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः .. 11..
    आत्मन्यनात्मभावेन व्यवहारविवर्जितम् .
    यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते .. 12..
    कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् .
    ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते .. 13..
    ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप .. 14..
    svaatmavatsarvabhuuteshhu kaayena manasaa giraa . 
    अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः .. 15..
    पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् .
    एकरूपं मुने यत्तदार्जवं प्रोच्यते मया .. 16..
    कायेन मनसा वाचा शत्रुभिः परिपीडिते .
    बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव .. 17..
    वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा .
    इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः .
    अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः .. 18..
    अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् .
    तस्माद्योगानुगुण्येन भोजनं मितभोजनम् .. 19..
    स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने .
    यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः .
    अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः .. 20..
    अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः . 
    उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते .. 21..
    ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः .
    स मूढः kaa~chana.n त्यक्त्वा लोष्ठं गृह्णाति सुव्रत .. 22..
    ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः .
    न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् .. 23..
    लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् .. 24..
    तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः .
    आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् .. 25..
    इति प्रथमः खण्डः .. 1..
    
    तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् .
    सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् .. 1..
    एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु .. 2..
    वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रयणादिभिः .
    शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः .. 3..
    को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् .
    इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः .. 4..
    यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् .
    तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः .. 5..
    ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् .
    सर्वत्र विगतस्नेहः संतोषं परमं विदुः .
    shraute smaarte cha vishvaaso yattadaastikyamuchyate .. 6..
    न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने .
    अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया .. 7..
    रागाद्यपेतं हृदयं वागदुष्टानृतादिना .
    हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् .. 8..
    सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् .
    प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः .. 9..
    वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् .
    तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता .
    वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् .. 10..
    गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः .
    वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः .. 11..
    कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके .
    इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया .. 12..
    जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा .. 13..
    वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः .
    मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः .. 14..
    उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते .
    मानसश्च तथोपांशोः सहस्रगुणमुच्यते .. 15..
    उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् .
    नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् .. 16.. इति..
    इति द्वितीयः खण्डः .. 2..
    
    स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा .
    भद्रं मुक्तासनं चैव मयूरासनमेव च .. 1..
    सुखासनसमाख्यं च नवमं मुनिपुङ्गव .
    जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे .. 2..
    समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् .
    सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् .. 3..
    दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते .
    अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु .. 4..
    ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् .
    पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् .. 5..
    दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् .
    ऋजुकायः समासीनो वीरासनमुदाहृतम् .. 6..
    गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् .
    पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् .
    भद्रासनं भवेदेतद्विषरोगविनाशनम् .. 7..
    निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः .
    वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् .. 8..
    मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि .
    गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने .. 9..
    कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः .
    भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः .. 10..
    समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः .
    मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् .. 11..
    येन केन प्रकारेण सुखं धैर्यं च जायते .
    तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् .. 12..
    आसनं विजितं येन जितं तेन जगत्त्रयम् .
    अनेन विधिना युक्तः प्राणायामं सदा कुरु .. 13.. इति..
    इति तृतीयः खण्डः .. 3..
    
    शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् .
    देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् .. 1..
    त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते .
    गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यन्ङ्गुलादधः .. 2..
    देहमध्यं मुनिप्रोक्तमनुजानीहि सांकृते .
    कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् .. 3..
    चतुरङ्गुलमायामविस्तारं मुनिपुङ्गव .
    कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः .. 4..
    तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव .
    कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता .. 5..
    तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव .
    द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश .. 6..
    सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती .
    पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी .. 7..
    alambusaa kuhushchaiva vishvodarii tapasvinii .
    शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश .. 8..
    तासां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा .
    ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः .. 9..
    पृष्ठमध्यस्थितेनान्स्था वीणादण्डेन सुव्रत .
    सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता .. 10..
    नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने . 
    अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम .. 11..
    यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः .
    परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता .. 12..
    स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने .
    सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता .. 13..
    सरस्वती कुहुश्चैव सुषुम्नापार्श्वयोः स्थिते .
    गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः .. 14..
    पूषा यशस्विनी चैव पिङ्गला पृष्ठपूर्वयोः .
    kuhoshcha hastijihvaayaa madhye vishvodarii sthitaa .. 15..
    यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता .
    puushhaashcha sarasvatyaa madhye proktaa yashasvinii .. 16..
    गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी .
    अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा .. 17..
    पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः .
    अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते .. 18..
    इअडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव .
    यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते .. 19..
    पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः .
    पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः .. 20..
    sarasvatii tathaa chordhvagataa jihvaa tathaa mune .
    हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते .. 21..
    शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते .
    गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः .. 22..
    विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता .
    प्राणोऽपानस्तथा व्यानः समानोदान एव च .. 23..
    नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .
    एते नाडीषु सर्वासु चरन्ति दश वायवः .. 24..
    तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत .
    प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने .. 25..
    आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि .
    प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम .. 26..
    अपानो वर्तते नित्यं गुदमध्योरुजानुषु .
    उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत .. 27..
    व्यानः श्रोत्राक्षिमध्ये च कुकुभ्द्यां गुल्फयोरपि .
    प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव .. 28..
    उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि .
    समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः .. 29..
    नागादिवायवः पञ्चत्वगस्थ्यादिषु संस्थिताः .
    निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते .. 30..
    अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् .
    समानः सर्वसामीप्यं करोति मुनिपुङ्गव .. 31..
    उदान ऊर्ध्वगमनं करोत्येव न संशयः .
    व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः .. 32..
    उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने .
    धनञ्जयस्य शोभादि कर्म प्रोक्तं हि सांकृते .. 33..
    निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च .
    देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् .. 34..
    सुषुम्नायाः शिवो देव इडाया देवता हरिः .
    पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने .. 35..
    पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता .
    हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् .. 36..
    यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा .
    अलम्बुसाया अबात्मा वरुणः परिकीर्तितः .. 37..
    कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता .
    शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः .. 38..
    विश्वोदराभिधायास्तु भगवान्पावकः पतिः .
    इडायां चन्द्रमा नित्यं चरत्येव महामुने .. 39..
    पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर .
    पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् .. 40..
    तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः .
    इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने .. 41..
    दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः .
    इडापिङ्गलयोः संधिं यदा प्राणः समागतः .. 42..
    अमावास्या तदा प्रोक्ता देहे देहभृतां वर .
    मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम .. 43..
    तदाद्यं विषुवं प्रोक्तं तपसैस्तापतोत्तम .
    प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा .. 44..
    तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः .
    निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् .. 45..
    इडायाः कुण्डलीस्थानं यदा प्राणः समागतः .
    सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर .. 46..
    यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः .
    तदातदा भवेत्सूर्यग्रहण मुनिपुङ्गव .. 47..
    श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके .
    वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे .. 48..
    कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे .
    चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् .. 49..
    आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् .
    करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते .. 50..
    भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु .
    अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता .. 51..
    तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् .
    योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् .. 52..
    बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने .
    आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् .. 53..
    चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति .
    शतशोऽपि जलैर्धौतं सुराभाण्डमिवशुचि .. 54..
    विषुवायनकालेषु ग्रहणे चान्तरे सदा .
    वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः .. 55..
    ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् .
    भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव .. 56..
    तीर्थे ज्ञाने जपे यज्ञे काष्ठे पाषाणके सदा .
    शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते .. 57..
    अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते .
    हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः .. 58..
    शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः .
    अज्ञानं भावनार्थाय प्रतिमाः परिकल्पिताः .. 59..
    अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् .
    प्रज्ञानघनमानन्दं यः पश्यति स पश्यति .. 60..
    नाडीपुञ्जं सदा सारं नरभावं महामुने .
    समुत्सृज्यात्मनात्मानमहमित्येव धारय .. 61..
    अशरीरं शरीरेषु महान्तं विभुमीश्वरम् .
    आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति .. 62..
    विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने .
    आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति .. 63.. इति..
    इति चतुर्थः खण्डः .. 4..
    
    सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः .
    यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् .. 1..
    सांकृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः .
    विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः .. 2..
    यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः .
    स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः .. 3..
    पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा .
    मनोरमे शुचौ देशे मठं कृत्वा समाहितः .. 4..
    आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा .
    समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः .. 5..
    नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् .
    स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः .. 6..
    इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् .
    ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् .. 7..
    बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् .
    पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः .. 8..
    पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् .
    पुनर्विरचयेद्धीमानिडयैव शनैः शनैः .. 9..
    त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च .
    षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु .. 10.. 
    नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः .
    शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः .. 11..
    नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् .
    यावदेतानि संपश्येत्तावदेवं समाचरेत् .. 12..
    अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् .
    आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः .. 13..
    अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् .
    अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः .
    स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः .. 14.. इति..
    इति पञ्चमः खण्डः .. 5..
    
    प्राणायामक्रमं वक्ष्ये सांकृते श्रुणु सादरम् .
    प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः .. 1..
    वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः .
    स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः .. 2..
    इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् .
    शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् .. 3..
    पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया .
    उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् .. 4..
    यावद्वा शक्यते तावद्धारयेज्जपतत्परः .
    पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः .. 5..
    शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः .
    प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् .. 6..
    पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा .
    अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः .. 7..
    धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी .
    उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया .. 8..
    मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् .
    एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् .. 9..
    एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर .
    एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् .. 10..
    वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् .
    योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः .. 11..
    प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति .
    बाह्यादापूरणं वायोःरुदरे पूरको हि सः .. 12..
    संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् .
    बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः .. 13..
    प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः .
    कंपनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः .. 14..
    पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः .
    संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् .. 15..
    प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत .
    चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः .. 16..
    प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति .
    प्राणायामपरस्यास्य पुरुषस्य महात्मनः .. 17..
    देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता .
    रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् .. 18..
    सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् .
    manojavatvamaapnoti palitaadi cha nashyati .. 19..
    प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् .
    तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् .. 20..
    विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत .
    सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा .. 21..
    बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च .
    नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् .. 22..
    सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः .
    नासाग्रधारणाद्वापि जितो भवति सुव्रत .. 23..
    सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् .
    शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् .. 24..
    जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः .
    श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् .. 25..
    जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् .
    पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् .. 26..
    इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् .
    यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः .. 27..
    इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च .
    नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः .. 28..
    मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् .
    अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् .. 29..
    वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः .
    नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् .. 30..
    नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् .
    तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् .. 31..
    शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते .
    स्वस्तिकासनमास्थाय समाहितमनास्तथा .. 32..
    अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः .
    हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च .. 33..
    अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी .
    नासापुटवधानाभ्यां प्रच्छाद्य करणानि वै .. 34..
    आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् .
    प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने .. 35..
    ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ .
    शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा .. 36..
    शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा .
    पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् .. 37..
    पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः .
    दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् .. 38..
    सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः .
    जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् .. 39..
    विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः .
    लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने .. 40..
    प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् .
    मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् .. 41..
    निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् .
    पुनः सुषुम्नया वायुर्वह्निना सह गच्छति .. 42..
    एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् .
    प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव .. 43..
    उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले .
    एवमभ्यासतस्तस्य मूलरोगो विनश्यति .. 44..
    भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते .
    पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च .. 45..
    नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् .
    पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि .. 46..
    विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् .
    तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् .. 47..
    ज्ञानामृतरसो येन सकृदास्वादितो भवेत् .
    स सर्वकार्यमुत्सृज्य तत्रैव परिधावति .. 48..
    ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् .
    अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः .. 49..
    आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः .
    क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः .. 50..
    रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् .
    तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते .. 51.. इति..
    इति षष्ठः खण्डः .. 6..
    
    अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने .
    इन्द्रियाणां विचरतां विषयेषु स्वभावतः .. 1..
    बलादाहरणां तेषां प्रत्याहारः स उच्यते .
    यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः .. 2..
    प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः .
    यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् .. 3..
    तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते .
    अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः .. 4..
    काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते .
    अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् .. 5..
    दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् .
    उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् .. 6..
    नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् .
    कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् .. 7..
    अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे .
    तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् .. 8..
    प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा .
    एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः .. 9..
    sarvapaapaani nashyanti bhavarogashcha suvrata .
    नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः .. 10..
    पूरयेदनिलं विद्वानापादतलमस्तकम् .
    pashchaatpaadadvaye tadvanmuulaadhare tathaiva cha .. 11..
    नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके .
    भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् .. 12..
    देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः .
    आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् .. 13..
    प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः .
    एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् .. 14.. इति..
    इति सप्तमः खण्डः .. 7..
    
    अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत .
    देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् .. 1..
    प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे .
    तोयं तोयांशके भूमिं भूमिभागे महामुने .. 2..
    हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् .
    धारणैषा परा प्रोक्ता सर्वपापविशोधिनी .. 3..
    जान्वन्तं पृथिवी ह्यंशो ह्यपां पय्वन्तमुच्यते .
    हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः .. 4..
    आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः .
    ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा .. 5..
    अग्न्यंशे चे महेशानमीश्वरं चानिलांशके .
    आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् .. 6..
    अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव .
    पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् .. 7..
    धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये .
    ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे .. 8..
    सर्वकारणमव्यक्तमनिरूप्यमचेतनम् .
    साक्षादात्मनि संपूर्णे धारयेत्प्रणवेन तु .
    इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् .. 9.. इति..
    इत्यष्टमः खण्डः .. 8..
    
    अथातः संप्रवक्ष्यामि ध्यानं संसारनाशनम् .
    ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् .. 1..
    ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् .
    सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम् .. 2..
    अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् .
    अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् .. 3..
    तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् .
    न रसं न च गन्धाख्यमप्रमेयमनूपमम् .. 4..
    आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत .
    अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये .. 5..
    एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः .
    क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः .. 6.. इति..
    इति नवमः खण्डः .. 9..
    
    अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् .
    समाधिः संविदुत्पत्तिः परजीवैकतां प्रति .. 1..
    नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः .
    एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः .. 2..
    तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः .
    यथाकाशो घटाकाशो मठाकाश इतीरितः .. 3..
    tathaa bhraantairdvidhaa prokto hyaatmaa jiiveshvaraatmanaa .
    नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि .. 4..
    सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः .
    इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते .. 5..
    साहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन .
    यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः .. 6..
    समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते .
    तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि .. 7..
    यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः .
    स तु याति च पुंभावं स्वयं साक्षात्परामृतम् .. 8..
    यदा मनसि चैतन्यं भाति सर्वत्रगं सदा .
    योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् .. 9..
    यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति .
    सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा .. 10..
    यदा सर्वाणि भूतानि समाधिस्थो न पश्यति .
    एकीभूतः परेणाऽसौ तदा भवति केवलः .. 11..
    यदा पश्यति चात्मानं केवलं परमार्थतः .
    मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः .. 12..
    एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः .
    सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः .. 13.. 
    इति दशमः खण्डः .. 10..
    
    AUM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ..
    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु 
    dharmaaste mayi santu te mayi santu ..
    
    AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् ..
    iti shriijaabaaladarshanopanishhatsamaaptaa ..

Related Content