logo

|

Home >

Scripture >

scripture >

English-Script

Rudrahrudaya Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    रुद्रहृदयोपनिषत्

    यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् .
    तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ..
    AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
    तेजस्विनावधीतमस्तु मा विद्विषावहै ..
    AUM शान्तिः शान्तिः शान्तिः ..
    हरिः AUM .. 
    हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् .
    तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् .. 1..
    प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह .
    को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः .. 2..
    कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे .
    तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् .. 3..
    सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः .
    रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः .. 4..
    वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः .
    या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः .. 5..
    ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् .
    येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् .. 6..
    ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् .
    ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् .. 7..
    रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः .
    यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः .. 8..
    ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् .
    पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा .. 9..
    उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः .
    व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् .. 10.. 
    उमा शङ्करयोगो यः स योगो विष्णुरुच्यते .
    यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः .. 11..
    आत्मानं परमात्मानमन्तरात्मानमेव च .
    ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् .. 12..
    अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः .
    सर्वेषामेव भूतानां विष्णुरात्मा सनातनः .. 13..
    अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः .
    अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः .. 14..
    कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः .
    प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता .. 15..
    धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः .
    श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः .. 16..
    कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते .
    रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः .. 17..
    रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः .
    रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः .. 18..
    रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः .
    रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः .. 19..
    रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः .
    रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः .. 20..
    रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः .
    रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः .. 21..
    रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः .
    रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः .. 22..
    रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः .
    रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः .. 23..
    सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् .
    एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती .. 24..
    यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् .
    ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते .. 25..
    सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् .
    सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् .. 26..
    तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक .
    तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् .. 27..
    dve vidye veditavye hi paraa chaivaaparaa cha te .
    तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च .. 28..
    सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर .
    कल्पो व्याकरणं चैव निरुक्तं छन्द एव च .. 29..
    ज्योतिषं च यथा नात्मविषया अपि बुद्धयः .
    अथैषा परमा विद्या ययात्मा परमाक्षरम् .. 30.. 
    यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् .
    अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा .. 31..
    नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् .
    तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि .. 32..
    यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः .
    तस्मादत्रान्नरूपेण जायते जगदावलिः .. 33..
    सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् .
    तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते .. 34..
    ज्ञानेनैव हि संसारविनाशो नैव कर्मणा .
    श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि .. 35..
    गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् .
    गुहायां निहितं साक्षादक्षरं वेद चेन्नरः .. 36..
    छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् .
    तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः .. 37..
    धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते .
    अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् .. 38..
    लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः .
    वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः .. 39..
    न तत्र चन्द्रार्कवपुः प्रकाशते
         न वान्ति वाताः सकला देवताश्च .
    स एष देवः कृतभावभूतः 
         स्वयं विशुद्धो विरजः प्रकाशते .. 40..
    द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ .
    तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः .. 41..
    केवलं साक्षिरूपेण विना भोगं महेश्वरः .
    प्रकाशते स्वयं भेदः कल्पितो मायया तयोः .. 42..
    घटाकाशमठाकाशौ यथाकाशप्रभेदतः .
    कल्पितौ परमौ जीवशिवरूपेण कल्पितौ .. 43..
    तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा .
    चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः .. 44..
    चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः .
    भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु .. 45..
    तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः .
    चिदेकत्वपरिज्ञाने न शोचति न मुह्यति .. 46..
    अद्वैतं परमानन्दं शिवं याति तु कैवलम् .. 47..
    अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् .
    अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः .. 48..
    स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् .
    क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः .. 49..
    एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः .
    कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः .. 50..
    आकाशमेकं संपूर्णं कुत्रचिन्नैव गच्छति .
    तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति .. 51..
    स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः .
    ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः .. 52..
    
    इत्युपनिषत् ..
    AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
    तेजस्विनावधीतमस्तु मा विद्विषावहै .. 
    
    AUM शान्तिः शान्तिः शान्तिः ..
    इति रुद्रहृदयोपनिषत्समाप्ता ..

Related Content

Rudra Hridayopanishat - R A Sastri