logo

|

Home >

Scripture >

scripture >

English-Script

Vishvanathanagari Stotram

 


yatra devapatinaapi dehinaaM muktireva bhavatItinishcitam | 
poorvapuNyanicayena labhyate vishvanaathanagarI garIyasI ||1|| 

 

svargataH suKakarI divaukasaaM shailaraajatanayaa&tivallabhaa | 
DhuNDibhairavavidaaritavidhnaa vishvanaathanagarI garIyasI ||2|| 

 

yatra tIrthamamalaM maNikarNikaa saa sadaashiva suKapradaayinI | 
yaa shivena racitaa nijaayudhairvishvanaathanagarI garIyasI ||3|| 

 

sarvadaa hyamaravRundavanditaa yaa gajendramuKavaaritavighnaa | 
kaalabhairavakRUtaikashaasanaa vishvanaathanagarI garIyasI ||4|| 

 

yatra muktiraKilaistu jantubhirlabhyate smaraNamaatrataHshubhaa || 
saaKilaamaragaNspRuhaNIyaa vishvanaathanagarI garIyasI || 5|| 

 

uragaM turagaM KagaM mRugaM vaa kariNaM kesariNaM KaraM naraM vaa | 
sakRudaapluta eva devanadyaaM laharI kiM na haraM charIkaroti ||6|| 

 

iti shrImacCa~gkaraachaaryaviracitaM vishvanaathanagarIstotraM saMpoorNam ||

iti bRUhatstotraratnaakarasya prathamo bhaagaH |

Related Content

ਇਤਂ ਸ਼ਿਵਸ੍ਤੋਤ੍ਰਮ - Kalki kritam shivastotra

കല്കി കൃതം ശിവസ്തോത്രമ് - kalki krutam shivastotra

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

daaridrya dahana shiva stotram (दारिद्र्य दहन शिव स्तोत्रम्

Daridryadahana Shivastotram