shivo maheshvaraH shambhuH pinaakI shashisheKaraH |
vaamadevo viroopaakShaH kapardI nIlalohitaH ||1||
sha~gkaraH shoolapaaNishca KaTvaa~ggI viShNuvallabhaH |
shipiviShTo&mbikaanaathaH shrIkaNTho bhaktavatsalaH ||2||
bhavaH sharvastrilokeshaH shitikaNTaH shivaapriyaH |
ugraH kapaalI kaamaarirandhakaasurasoodanaH ||2||
ga~ggaadharo lalaaTaakShaH kaalakaalaH kRupaanidhiH |
bhImaH parashuhastashca mRugapaaNirjaTaadharaH ||4||
kailaasavaasI kavacI kaThorastripuraantakaH |
vRuShaa~gkI vRuShabhaarooDho bhasmoddhoolitavigrahaH ||5||
saamapriyaH svaramayastrayImoortiranIshvaraH |
sarvaj~jaH paramaatmaa cha somasooryaagnilochanaH ||6||
haviryaj~jamayaH somaH pa~jcavaktraH sadaashivaH |
vishveshvaro vIrabhadro gaNanaathaH prajaapatiH ||7||
hiraNyaretaa durdharSho girIsho girisho&naghaH |
bhuja~ggabhooShaNo bhargo giridhanvaa giripriyaH ||8||
kRuttivaasaaH puraaraatirbhagavaan pramathaadhipaH |
mRutyu~jjayaH sookShmatanurjagadvyaapI jagadguruH ||9||
vyomakesho mahaasenajanakashcaaruvikramaH |
rudro bhootapatiH staaNurahirbudhnyo digambaraH ||10||
aShTamoortiranekaatmaa saatvikaH shuddhavigrahaH |
shaashvataH KaNDaparashoo rajaHpaashavimochanaH ||11||
mRuDaH pashupatirdevo mahaadevo&vyayo hariH |
pooShadantabhidavyagro dakShaadhvaraharo haraH ||12||
bhaganetrabhidavyaktaH sahasraakShaH sahasrapaat |
apavargaprado&nantastaarakaH parameshvaraH ||13||
iti shrIshivaaShTottarashatanaamaavaListotraM saMpoorNam ||