logo

|

Home >

Scripture >

scripture >

English-Script

Shiva Ashtottara Shatanama Stotram in Romanized script

Shiva Ashtottara Shatanama Stotram

 

śivo maheśvaraḥ śambhuḥ pinākī śaśiśekharaḥ . 
vāmadevo virūpākṣaḥ kapardī nīlalohitaḥ ..1..


śaṅkaraḥ śūlapāṇiśca khaṭvāṅgī viṣṇuvallabhaḥ . 
śipiviṣṭo'mbikānāthaḥ śrīkaṇṭho bhaktavatsalaḥ ..2..


bhavaḥ śarvastrilokeśaḥ śitikaṇṭaḥ śivāpriyaḥ . 
ugraḥ kapālī kāmārirandhakāsurasūdanaḥ ..2..


gaṅgādharo lalāṭākṣaḥ kālakālaḥ kṛpānidhiḥ . 
bhīmaḥ paraśuhastaśca mṛgapāṇirjaṭādharaḥ ..4..


kailāsavāsī kavacī kaṭhorastripurāntakaḥ .
vṛṣāṅkī vṛṣabhārūḍho bhasmoddhūlitavigrahaḥ ..5..


sāmapriyaḥ svaramayastrayīmūrtiranīśvaraḥ .
sarvajñaḥ paramātmā ca somasūryāgnilocanaḥ ..6..


haviryajñamayaḥ somaḥ pañcavaktraḥ sadāśivaḥ .
viśveśvaro vīrabhadro gaṇanāthaḥ prajāpatiḥ ..7..


hiraṇyaretā durdharṣo girīśo giriśo'naghaḥ .
bhujaṅgabhūṣaṇo bhargo giridhanvā giripriyaḥ ..8..


kṛttivāsāḥ purārātirbhagavān pramathādhipaḥ . 
mṛtyuñjayaḥ sūkṣmatanurjagadvyāpī jagadguruḥ ..9..


vyomakeśo mahāsenajanakaścāruvikramaḥ . 
rudro bhūtapatiḥ stāṇurahirbudhnyo digambaraḥ ..10..


aṣṭamūrtiranekātmā sātvikaḥ śuddhavigrahaḥ . 
śāśvataḥ khaṇḍaparaśūrajaḥ pāśavimocanaḥ ..11..


mṛḍaḥ paśupatirdevo mahādevo'vyayo hariḥ . 
pūṣadantabhidavyagro dakṣādhvaraharo haraḥ ..12..


bhaganetrabhidavyaktaḥ sahasrākṣaḥ sahasrapāt .
apavargaprado'nantastārakaḥ parameśvaraḥ ..13..


iti śrīśivāṣṭottaraśatanāmāval̤istotraṃ saṃpūrṇam ..

Related Content

शिव अष्टोत्तर शतनाम स्तोत्रम - Shiva Ashtottara Shatanama St

शिव अष्टोत्तर शतनाम स्तोत्रम् - Shiva Ashtottara Shatanama S

শিৱ অষ্টোত্তর শতনাম স্তোত্রম - Shiva Ashtottara Shatanama St

ਸ਼ਿਵ ਅਸ਼੍ਟੋੱਤਰ ਸ਼ਤਨਾਮ ਸ੍ਤੋਤ੍ਰਮ - Shiva Ashtottara Shatanama Sto

શિવ અષ્ટોત્તર શતનામ સ્તોત્રમ - Shiva Ashtottara Shatanama St