jaya deva jagannaatha jaya sha~gkara shaashvata |
jaya sarvasuraadhyakSha jaya sarvasuraarcita ||1||
jaya sarvaguNaatIta jaya sarvavaraprada ||
jaya nitya niraadhaara jaya vishvambharaavyaya ||2||
jaya vishvaikavandyesha jaya naagendrabhooShaNa |
jaya gaurIpate shambho jaya candraardhasheKara ||3||
jaya koThyarkasa~gkaasha jayaanantaguNaashraya |
jaya bhadra viroopaakSha jayaacintya nira~jjana ||4||
jaya naatha kRupaasindho jaya bhaktaartibha~Jjana |
jaya dustarasaMsaarasaagarottaaraNa prabho ||5||
prasIda me mahaadeva saMsaaraartasya KidyataH |
sarvapaapakShayaM kRutvaa rakSha maaM parameshvara ||6||
mahaadaaridryamagnasya mahaapaapahatasya cha ||
mahaashokaniviShTasya mahaarogaaturasya cha ||7||
RuNabhaaraparItasya dahyamaanasya karmabhiH ||
grahaiHprapIDyamaanasya prasIda mama sha~gkara ||8||
daridraH praarthayeddevaM pradoShe girijaapatim ||
arthaaDhyo vaa&tha raajaa vaa praarthayeddevamIshvaram ||9||
dIrghamaayuH sadaarogyaM koshavRuddhirbalonnatiH ||
mamaastu nityamaanandaH prasaadaattava sha~gkara ||10||
shatravaH saMkShayaM yaantu prasIdantu mama prajaaH ||
nashyantu dasyavo raaShTre janaaH santu niraapadaH ||11||
durbhikShamaarisantaapaaH shamaM yaantu mahItale ||
sarvasasyasamRuddhishca bhooyaatsuKamayaa dishaH ||12||
evamaaraadhayeddevaM poojaante girijaapatim ||
braahmaNaanbhojayet pashcaaddakShiNaabhishca poojayet ||13||
sarvapaapakShayakarI sarvaroganivaaraNI |
shivapoojaa mayaa&&Kyaataa sarvaabhIShTaphalapradaa ||14||
iti pradoShastotraM sampoorNam ||