महेशानन्ताद्य त्रिगुणरहितामेयविमल
स्वराकारापारामितगुणगणाकारिनिवृते ।
niraadhaaraadhaaraamaravara niraakaara parama
prabhaapooraakaaraavara para namo vedya shiva te ||1||
नमो vedaavedyaaKilajagadupaadaana नियतं
स्वतन्त्रासामान्तानवधुतिनिजाकारविरते ।
निवर्तन्ते वाचः शिवभजनमप्राप्य मनसा
यतो&शक्ताः स्तोतुं सकृदपि गुणातीत शिव ते ॥2॥
त्वदन्यद्वस्त्वेकं नहि भव समस्तत्रिभुवने
विभुस्त्वं विश्वात्मा न च परममस्तीश भवतः ।
ध्रुवं मायातीतस्त्वमसि सततं नात्र विषयो न ते
कृत्यं सत्यं क्वचिदपि विपर्येति शिव ते ॥3॥
त्वयैवेमं लोकं niKilamamalaM व्याप्य सततं
तथैवान्यां लोकस्थितिमनघ देवोत्तम विभो ।
त्वयैवैतत्सृष्टं jagadaKilamIshaana भगव-
न्विलासो&यं कश्चित्तव शिव नमो वेद्य शिव ते ॥4॥
जगत्सृष्टेः पूर्वं यदभवदुमाकान्त सततं
त्वया लीलामात्रं तदपि सकलं रक्षितमभूत् ॥
तदेवाग्रे भालप्रकटनयनाद्भुतकरा-
jjagaddagdhvaa sthaasyasyaja hara namo vedya shiva te ||5||
विभूतीनामन्तो भव न भवतो भूतिविलस-
न्निजाकार श्रीमन्न गुणगणसीमाप्यवगता ।
अतद्व्यावृत्या&द्धा त्वयि सकलवेदाश्च चकिता
भवन्त्येवासामप्रकृतिक नमो धर्ष शिव ते ॥6॥
विराड्र्रूपं यत्ते सकलनिगमागोचरमभू-
त्तदेवेदं रूपं भवति किमिदं भिन्नमथवा ।
न जाने देवेश त्रिनयन सुराराध्यचरण
tvamo~gkaaro वेदस्त्वमसि हि नमो&घोर शिव ते ॥7॥
yadantastatvaj~jaa मुनिवरगणा रूपमनघं
तवेदं sa~jcintya स्वमनसि सदासन्नविहताः ।
ययुर्दिव्यानन्दं तदिदमथवा किं तु न तथा
किमेतज्जाने&हं शरणद नमः शर्व शिव ते ॥8॥
तथा Saktyaa सृष्ट्वा जगदथ च संरक्ष्य बहुधा
ततः saMhRUtyaitannivasati तदाधारमथवा |
इदं ते किं रूपं निरुपम न जाने हर विभो
विसर्गः को वा ते तमपि हि नमो भव्य शिव ते ॥9॥
तवानन्तान्याहुः शुचिपरमरूपाणि निगमा-
स्तदन्तर्भूतं सत्सदसदनिरुक्तं पदमपि ।
निरुक्तं छन्दोभिर्निलयनमिदं वानिलयनं
न vij~jaataM j~jaataM सकृदपि नमो ज्येष्ठ शिव ते ॥10॥
तवाभूत्सत्यं चानृतमपि च सत्यं कृतमभूदृतं
सत्यं सत्यं तदपि च यथा roopamaKilam ।
यतः सत्यं सत्यं शममपि समस्तं तव विभो
कृतं सत्यं सत्यानृतमपि नमो रुद्र शिव ते ॥11॥
तवामेयं मेयं यदपि तदमेयं विरचितं
न वामेयं मेयं रचितमपि मेयं विरचितुम् ।
न मेयं मेयं ते न Kalu परमेयं परमयं
न मेयं न नामेयं वरमपि नमो देव शिव ते ॥12॥
तवाहारं हारं विदितमविहारं विरहसं
नवाहारं हारं हर हरसि हारं न हरसि ।
न वाहारं हारं परतरविहारं परतरं
परं पारं जाने नहि Kalu नमो विश्वशिव ते ॥13॥
यदेतत्तत्त्वं ते सकलमपि तत्त्वेन विदितम्
न ते तत्त्वं तत्त्वं विदितमपि तत्त्वेन विदितम् ।
न चैतत्तत्त्वं चेन्नियतमपि तत्त्वं किमु भवे
न ते तत्त्वं तत्त्वं तदपि च नमो वेद्य शिव ते ॥14॥
इदं रूपं रूपं सदसदमलं रूपमपि चे-
न्न जाने रूपं ते तरतमविभिन्नं परतरम् ।
यतो नान्यद्रूपं नियतमपि वेदैर्निगदितं
na jaane sarvaatman kvacidapi namo&nanta shiva te ||15||
ंअहद्भूतं भूतं यदपि न च भूतं तव विभो
सदा भूतं भूतं किमु न भवतो भूतविषये ।
यदाभूतं भूतं भवति हि न भव्यं भगवतो
भवाभूतं भाव्यं भवति न नमो ज्येष्ठ शिव ते ॥16॥
वशीभूता भूता सततमपि भूतात्मकतया
na te bhootaa bhootaastava yadapi bhootaa vibhutayaa |
yato bhootaa bhootaastava tu na hi bhootaatmakatayaa
न वा भूता भूताः क्वचिदपि नमो भूत शिव ते ॥17॥
na te maayaamaayaa satatamapi maayaamayatayaa
ध्रुवं मायामाया त्वयि वर न मायामयमपि ।
yadaa maayaamaayaa tvayi na Kalu maayaamayatayaa
न मायामाया वा परमय नमस्ते शिव नमः ॥18॥
यतन्तः संवेद्यं विदितमपि वेदैर्न विदितं
न वेद्यं वेद्यं चेन्नियतमपि वेद्यं न विदितम् ।
तदेवेदं वेद्यं विदितमपि वेदान्तनिकरैः
करावेद्यं वेद्यं जितमिति नमो&तर्क्य शिव ते ॥19॥
शिवं सेव्यं भावं शिवमतिशिवाकारमशिवं
न सत्यं शैवं tacCivamiti शिवं सेव्यमनिशम् ।
शिवं शान्तं मत्वा शिवपरमतत्त्वं शिवमयं
न जाने रूपत्वं शिवमिति नमो वेद्य शिव ते ॥20॥
yadaj~jaatvaa तत्त्वं सकलमपि संसारपतितं
जगज्जन्मावृत्तिं दहति सततं duHKanilayam ।
yadetajj~jaatvaivaavahati च निवृत्तिं परतरां
न जाने तत्तत्त्वं परमिति नमो वेद्य शिव ते ॥21॥
न वेदं यद्रूपं निगमविषयं ma~ggaLakaraM
न दृष्टं केनापि ध्रुवमिति विजाने शिव विभो ।
ततश्चित्ते शंभो नहि मम विषादो^&ghavikRUttiH
प्रयत्नल्लब्धे&स्मिन्न किमपि नमः पूर्ण शिव ते ॥22॥
तवाकर्ण्यागूढं यदपि परतत्त्वं श्रुतिपरं
तदेवातीतं सन्नयनपदवीं नात्र तनुते ।
kadaacitki~jcidvaa स्फुरति कतिधा चेतसि तव
स्फुरद्रूपं भव्यं भवहर परावेद्य शिव ते ॥23॥
त्वमिन्दुर्भानुस्त्वं हुतभुगसि वायुश्च सलिलं
त्वमेवाकाशो&सि क्षितिरसि तथा&&त्मा&सि भगवन् ।
ततः सर्वाकारस्त्वमसि भवतो भिन्नमनघान्न
तत्सत्यं सत्यं त्रिनयन नमो&नन्त शिव ते ॥24॥
विधुं धत्से नित्यं शिरसि मृदुकण्ठो&पि गरळं
नवं नागाहारं भसितममलं भासुरतनुम् ।
करे शूलं भाले ज्वलनमनिशं तत्किमिति ते
न तत्त्वं जाने&हं भवहर नमः कुर्प शिव ते ॥25॥
tavaapaa~ggaH शुद्धो यदि भवति भव्ये शुभकरः
कदाचित्त्कस्मिंश्चिल्लधुतरनरे विप्रभवति ।
स एवैताल्लोकान् रचयितुमलं सापि च महान्-
कृपाधारो&यं सुकयति नमो&नन्त शिव ते ॥26॥
भवन्तं देवेशं शिवमितरगीर्वाणसदृशं
प्रमादाद्यः कश्चिद्यदि यदपि चित्ते&पि मनुते ।
स duHKaM लब्ध्वा&न्ते नरकमपि याति ध्रुवमिदं
ध्रुवं देवाराध्यामितगुण नमो&नन्त शिव ते ॥27॥
प्रदोषे रत्नाढ्ये मृदुलतरसिंहासनवरे
भवानीमारूढामसकृदपि संवीक्ष्य भवता ।
कृतं samya~gnaaThyaM प्रथितमिति वेदो&पि भवति
प्रभावः को वा&यं तव हर नमो दीप शिव ते ॥28॥
श्मशाने sa~jcaaraH किमु शिव न ते क्वापि गमनं
यतो विश्वं vyaapyaaKilamapi सदा तिष्ठति भवान् ।
विभुं नित्यं शुद्धं शिवमुपहतं व्यापकमिति
श्रुतिः साक्षाद्वक्ति त्वयमपि नमः शुद्ध शिव ते ॥29॥
धनुर्मेरुः शेषो धनुवरगुणो यानमवनि-
स्तवैवेदं चक्रं निगमनिकरा वाजिनिकराः ।
पुरोलक्ष्यं यन्ता विधिरिपुहरिश्चेति निगमः
किमेवं त्वन्वेष्यो निगदति नमः पूर्ण शिव ते ॥30॥
मृदुः सत्त्वं त्वेतद्भवमनघयुक्तं च रजसा
तमोयुक्तं शुद्धं हरमपि शिवं निष्कळमिति ।
वदत्येको वेदस्त्वमसि तदुपास्यं ध्रुवमिदं
tvamo~gkaraakaaro ध्रुवमिति नमो&नन्त शिव ते ॥31॥
जगत्सुप्तिं बोधं व्रजति भवतो निर्गतमपि
प्रवृत्तिं व्यापरं पुनरपि सुषुप्तिं च सकलम् ।
त्वदन्यं त्वत्प्रेक्ष्यं व्रजति शरणं नेति निगमो
वदत्यद्धा सर्वः शिव इति नमः स्तुत्य शिव ते ॥32॥
त्वमेवालोकानामधिपतिरुमानाथ जगतां शरण्यः
प्राप्यस्त्वं जलनिधिरिवानन्तपयसाम् ।
त्वदन्यो निर्वाणं तट इति च निर्वाणयतिरप्यतः
सर्वोत्कृष्टस्त्वमसि हि नमो नित्य शिव ते ॥33॥
तवैवांशो भानुस्तपति विधुरप्येति पवनः
पवत्येषो&ग्निश्च ज्वलति सलिलं च प्रवहति ।
tavaaj~jaakaaritvaM सकलसुरवर्गस्य सततम्
त्वमेक: स्वातन्त्र्यं वहसि हि नमो&नन्त शिव ते ॥34॥
स्वतन्त्रो&यं सोमः सकलभुवनैकप्रभुरयं
नियन्ता देवानामपि हर नियन्तासि न परः ।
शिवः शुद्धा मायारहित इति वेदो&पि वदति
स्वयं तामाशास्य त्रयहर नमो&नन्त शिव ते ॥35॥
नमो रुद्रानन्तामरवर नमः sha~gkara विभो
नमो गौरीनाथ त्रिनयन sharaNyaa~gghrikamala |
नमः शर्वः श्रीमन्ननघ महदैश्वर्यनिलय
स्मरारे पापारे जय जय नमः सेव्य शिव ते ॥ 36॥
महादेवामेयानघगुणगणप्रामवसत-
न्नमो भूयो भूयः पुनरपि नमस्ते पुनरपि ।
पुराराते शंभो पुनरपि नमस्ते शिव विभो
नमो भूयो भूयः शिव शिव नमो&नन्त शिव ते ॥37॥
कदाचिद्गण्यन्ते निबिडनियतवृष्टिकणिकाः
कदाचित्तत्क्षेत्राण्यपि सिकतलेशं कुशलिना ।
अनन्तैराकल्पं शिव गुणगणश्चारुरसनै-
र्न शक्यं ते नूनं गणयितुमुषित्वा&पि सततम् ॥38॥
मया vij~jaayaiShaa&निशमपि कृता जेतुमनसा
सकामेनामेया सततमपराधा बहुविधाः ।
त्वयैते क्षन्तव्याः क्वचिदपि शरीरेण वचसा
कृतैर्नैतैर्नूनं शिव शिव कृपासागर विभो ॥39॥
प्रमादाद्ये केचिद्विततमपराधा विधिहताः
kRRutaaH सर्वे ते&पि प्रशममुपयान्तु स्फुटतरम् ।
शिवः shrImacCambho शिवशिव महेशेति च जपन्
kvacilli~ggaakaare शिव हर वसामि स्थिरतरम् ॥40॥
इति स्तुत्वा शिवं विष्णुः प्रणम्य च मुहुर्मुहुः ।
निर्विण्णो न्यवसन्नूनं kRutaa~jjalipuTaH स्थिरम् ॥41॥
तदा शिवः शिवं रूपमादायोवाच सर्वगः ।
bhIShayannaKilaanbhootaan घनगम्भीरया गिरा ||42||
मदीयं रूपममलं कथं j~jeyaM भवादृशैः ।
यत्तु vedairavij~jaatamityuktvaa&न्तर्दधे शिवः ||43||
ततः पुनर्विधिस्तत्र तपस्तप्तुं समारभत् ।
विष्णुश्च शिवतत्त्वस्य j~jaanaarthamatiyatnataH ||44||
तादृशी शिव मे vaacCaa पूजायित्वा वदाम्यहम् ।
नान्यो मया&र्च्यो देवेषु विना शंभुं सनातनम् ॥ 45॥
त्वयापि shaa~gkaraM li~ggaM पूजनीयं प्रयत्नतः ।
विहायैवान्यदेवानां पूजनं शेष सर्वदा ॥46॥
इति श्रीस्कन्दपुराणे विष्णुविरचितं शिवमहिमस्तोत्रं संपूर्णम् ॥