logo

|

Home >

Scripture >

scripture >

English-Script

Shivamanasa Puja - Romanized script


oum pratyakpravaNadhIvRutyaa hRudgRuhaantaHpraveshanam | 
maNDapaantaH pravesho&yaM poojaarthaM tava sha~gkara ||1|| 

 

guruvaakyeShu vishvaasaH sthitiraasanasaMsthitiH |
sarvasa~gkalpasantyaagaH sa~gkalpastava poojane ||2|| 

 

sarvaadhaarastvameveti nishcayaH pIThapoojanam | 
dhyaanadhyaatRudhyeyabaadho dhyaanamaanandakaaraNam ||3|| 

 

dRushyapramaarjanaM cittaannirmaalyasya visarjanam | 
ahaM brahmetyaKaNDaa yaa vRuttirdhaaraabhiShechanam ||4|| 

 

pRuthivyaatmakataa dRuShTistava gandhasamarpaNam | 
bodhopashamavairaagyaM tridaLaM bilvamarpaye ||5||| 

 

aakaashaatmakataabodhaH kusumaarpaNamIshvara | 
jagadaakaashapuShpaabhamiti padmaM samarpaye ||6|| 

 

vaayutejomayatvaM te dhoopadIpaavanuttamau | 
dRushyaasaMbhavabodhena nijaanandena tRuptataa ||7|| 

 

sarvataH prItijanakaM naivedyaM vinivedaye | 
jalaatmakatvabuddhistu pIyooShaM te&rpaye piba ||8|| 

 

kartavyeShVVvaprasaktistu hastaprakShaaLanaM tava ||9|| 

 

durvaasanaaparityaagastaaMboolasya samarpaNam | 
vaacaaM visarjanaM deva dakShiNaa shrutisaMmataa ||10|| 

 

phalaabhisandhiraahityaM phalaarpaNamanuttamam | 
ahameva paraM brahma sacidaanandalakShaNam ||11|| 

 

evaM nididhyaasavaakyaM stutiH priyakarI tava | 
naamaroopaaNi na tvatto bhinnaanIti matistu yaa ||12|| 

 

tava puShpaa~jjaliH shambho sarvatrotkIrNapuShpakaH | 
svaprakaashaatmabuddhistu mahaanIraajanaM tava ||13|| 

 

praadakShiNyaM sarvataste vyaaptibuddhiH smRutaM shiva |
tvamevaahamiti sthityaa lInataa praNatistava ||14|| 

 

shuddhasattvasyaabhivRuddhishCatraM taapaapanodanam | 
rajastamastiraskaarashcaamaraandoLane tava ||15|| 

 

nijaanandaparaaghoorNadoLanaandoLane vasa | 
dhanyo&haM kRutakRutyo&hamiti gaanaM tava priyam ||16|| 

 

nira~gkushaM mahaatRuptyaa nartanaM te mude shiva | 
naanaavidhaiH shabdajaalairjRuMbhaNaM vaadyamuttamam ||17|| 

 

shabdaatigatvabuddhistu kalyaaNamiti DiNDimaH |
vegavattaragantaa&sau mano&shvaste samarpitaH ||18|| 

 

ahambhaavamahaamattagajendro bhoorilakShaNaH | 
tatra dehaadyanaaropaniShThaa dRuDhataro&~gkushaH ||19|| 

 

advaitabodhadurgo&yaM yatra shatrurna kashcana | 
janataaraamavistaaro ramasvaatra yathaasuKam ||20|| 

 

kalpanaasaMparityaago mahaaraajyaM samarpaye | 
bhoktRutvaadhyaasaraahityaM varaM dehi sahasradhaa ||21|| 

 

aKaNDaa tava poojeyaM sadaa bhavatu sarvadaa | 
aatmatvaattava me sarvapoojaivaasti na caanyathaa ||22|| 

 

imaaM poojaaM pratidinaM yaH paThedyatrakutracit | 
sadyaH shivamayo bhootvaa muktashcarati bhootale ||23|| 

 

iti shrImatparamahaMsaparivraajakaacaaryashrImatkRuShNaanandasarasvatIviracitaa shivamaanasapoojaa samaaptaa ||
 

Related Content

Shiva Maanasa Pooja

शिवमानस पूजा - Shivamanasa Puja

शिवमानस पूजा - Shivamanasa Puja

শিৱমানস পূজা - Shivamanasa Puja

ਸ਼ਿਵਮਾਨਸ ਪੂਜਾ - Shivamanasa Puja