logo

|

Home >

Scripture >

scripture >

English-Script

Harihara Stotram


dharmaarthakaamamokShaaKyacaturvargapradaayinau | 
vande hariharau devau trailokyaparipaayinau ||1|| 

 

एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ | 
वन्दे&हं कामदौ देवौ सततं शिवकेशवौ ॥2॥ 

 

दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ | 
उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम् ॥3॥ 

 

अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ | 
सुरासुराधीशनुतौ नुतौ जगत्पती विधत्तां शिवकेशवौ शिवम् ॥4॥ 

 

जगत्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ | 
महाबलौ ma~jjuLamoortidhaariNau शिवं विधत्तां शिवकेशवौ सदा ॥5॥ 

 

महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः sevitapaadapa~gkajau | 
अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥6॥ 

 

नमो^&स्तु नित्यं शिवकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम् ।
देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम् ॥7॥ 

 

सलीलशीलौ महनीयमूर्ती दयाकरौ ma~jjuLasaccaritrau | 
mahodayau vishvavinodahetoo namaami devau shivakeshavau tau ||8|| 

 

त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च | 
चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम् ॥9॥ 

 

कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम् | 
विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात् ॥10॥ 

 

शिव त्वमेवा&सि हरिस्वरूपो हरे त्वमेवा&सि शिवस्वरूपः | 
भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥11॥ 

 

हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम् | 
ते भाग्यवन्तः पुरुषाः कदा&पि न यान्ति भास्वत्तनयस्य गेहम् ॥12॥ 

 

शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम् | 
पश्यन्ति भक्त्या Kalu ते महान्तौ यमस्य नो यान्ति पुरं कदाचित् ॥13॥ 

 

शिवे हरौ भेदधिया&&धियुक्ता मुक्तिं लभन्ते न जना दुरापाम् | 
भुक्तिं च नैवेह परन्तु duHKaM संसारकूपे पतिताः प्रयान्ति ॥

 

हरे हरौ bhedadRuSo bhuSam वै सम्सारसिन्धौ पतिताः सतापाः | 
पापाशया मोहमयान्धकारे भ्रान्ता mahaaduHKabharaM लभन्ते ॥15॥ 

 

सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं बहुभक्तिमन्तः | 
antarmahaantau shivakeshavau tau dhyaayanta uccairmudamaapnuvanti ||16|| 

 

हरौ हरे चैक्यमुदारशीलाः  पश्यन्ति shashvatsuKadaayilIlaaH | 
ते भुक्तिमुक्ती समवाप्य नूनं suKaM दुरापं सुतरां लभन्ते ॥17॥ 

 

शिवे शिवेशे&पि च केशवे च पद्मापतौ देववरे महान्तः ।
भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम् ॥18॥ 

 

रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा | 
पिनाकपाणिं Kalu shaar~ggapaaNiM हरि हरं वा प्रणमामि नित्यम् ॥19॥ 

 

सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा | 
कैलासशैलस्थितमीश्वरं वा विष्णुं च शंभुं च नमामि नित्यम् ॥20॥ 

 

हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः | 
अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम् ॥ 21॥ 

 

शेषो&स्ति यस्या&&भरणत्वमाप्तो यद्दा सुशय्यात्वमितः सदैव | 
देवः स को&पीह हरिर्हरो वा करोतु मे ma~jjuLama~ggaLaM द्राक् ॥22॥ 

 

हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम् | 
सिद्धा महान्तो मुनयो mahecCaaH svacCaashayaa नारदपर्वताद्याः ॥23॥ 

 

सनत्कुमारादय unnatecCaa मोहेन हीना मुनयो महान्तः | 
स्वान्तः स्थितं sha~gkaramacyutaM च भेदं परित्यज्य सदा भजन्ते ॥24॥ 

 

शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः | 
हृत्तापहारं मलहीनचित्ता हरि हरं चैकतया भजन्ते ॥25॥ 

 

अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते | 
पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयो&स्ति ॥26॥ 

 

इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः | 
हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम् ॥27॥ 

 

सर्वेषु वेदेषु Kalu प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः | 
मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥28॥

 

सर्वाणि शस्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः | 
नास्त्यत्र सन्देहलवो&पि सत्यं नित्यं जना धर्मधना गदन्ति ॥29॥ 

 

सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशंभ्वोर्महनीयमूर्त्योः | 
ऐक्यं सदैवा&स्ति न भेदलेशो&प्यस्तीह चिन्त्यं सुजनैस्तदेवम् ।30॥ 

 

भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शंभौ च दयानिधाने | 
ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम् ॥31॥

 

भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा | 
पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम् ॥32॥ 

 

महस्विवर्यं कमनीयदेहमुदारसारं suKadaayiceShTam | 
सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम् ॥33॥ 

 

शिवस्य विष्णोश्च विभात्यभेदो  व्यासादयो&पीह महर्षयस्ते | 
sarvaj~jabhaavaM दधतो नितान्तं वदन्ति वदन्ति चैवं कलयन्ति सन्तः ॥34॥ 

 

महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये | 
ते&पीह vij~jaaH समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम्॥35॥ 

 

हरिरेव हरो हर एव हरिर्नहि भेदलबो&पि तयोः प्रथितः | 
इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥36॥ 

 

हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम् | 
प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥37॥ 

 

हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः | 
हरिता हरता च तथा मिलिता rachayatyaKilaM Kalu विश्वमिदम् ॥38॥ 

 

वृषध्वजं वा गरुढध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा | 
पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥39॥ 

 

भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा | 
उमापतिं वा&थ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥40॥ 

 

हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः | 
हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥41॥ 

 

हरिर्हि साक्षात् हर एव सिद्धो हरो हि साक्षाद्धरिरेव चास्ते | 
हरिर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात् प्रबातः ॥42॥

 

हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा | 
स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ  स्त इमौ सुरेशौ ॥43॥ 

 

दयानिधानं विलसद्विधानं देवप्रधानं ननु सावधानम् | 
सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥44॥ 

 

श्रीकौस्तुभाभरणमिन्दुकलावतंसं काळीविलासिनमथो कमलाविलासम् | 
देवं मुरारिमथ वा त्रिपुरारिमीशं भेदं विहाय भज भो भज भूरिभक्त्या ॥45॥


विष्णुः saakShaacCaMbhureva प्रसिद्धः शंभुः साक्षाद्विष्णुरेवास्ति नूनम् | 
नास्ति स्वल्पो&पीह भेदावकाशः सिद्धान्तो&यं सज्जनानां समुक्तः ॥46॥ 

 

शंभुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत् | 
अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा raakShasaaKyaaH ||47|| 

 

विष्णौ शंभौ नास्ति भेदावभासः sa~gKyaavantaH सन्त एवं वदन्ति | 
अन्तः ki~jcitsaMvicintya स्वयं द्राक् भेदं त्यक्त्वा तौ भजस्व प्रकामम् ॥48॥ 

 

विष्णोर्भक्ताः शंभुविद्वेषसक्ताः शंभोर्भक्ता विष्णुविद्वेषिणो ये | 
कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक् ते नरा duHKajaalam ॥49|| 

 

विष्णौ शंभौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते | 
तेषां भाग्यं वक्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यहं विद्धि तत्त्वम् ॥50॥ 

 

हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः | 
साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवो&पि सत्यम् ॥51॥

 

शिवं च विष्णुं च विभिन्नदेहं पशयन्ति ये मूढधियो&तिनीचाः | 
ते किं सुसद्भिः सुतरां महद्भिः संभाषणीयाः पुरुषा भवन्ति ॥52॥ 

 

अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम् | 
दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥53॥ 

 

हरे मुरारे हर हे पुरारे विष्णो दयाळो शिव हे कृपालो | 
दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम् ॥54॥ 

 

हे हे विष्णो शंभुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव | 
सत्यं सर्वे सन्त एवं वदन्तः संसारब्धिं hya~jjasaa सन्तरन्ति ॥55॥ 

 

विष्णुः शंभुः शंभुरेवास्ति विष्णुः शंभुर्विष्णुर्विष्णुरेवास्ति शंभुः | 
शंभौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा sa~jjapanti ॥56|| 

 

दैवी संपद्विद्यते यस्य पुंसः श्रीमान् सो&यं सर्वदा भक्तियुक्तः | 
शंभुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा संभजन्मोक्षमेति ॥57॥ 

 

येषां पुंसामासुरी संपदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः | 
क्रोधेनान्धा बन्धयुक्ता जनास्ते शंभुं विष्णुं भेदबुद्ध्या भजन्ते ॥58॥ 

 

कल्याणकारं suKadaprakaaraM विनिर्विकारं विहितोपकारम् | 
स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥59॥ 

 

सच्चित्स्वरूपं करुणासुकूपं गीर्वणभूपं वरधर्मयूपम् | 
संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥60॥ 

 

आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम् | 
सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥61॥ 

 

वेदान्तसिद्धान्तमयं दबाळुं satsaa~gKyashaastrapratipaadyamaanam | 
न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥62॥

 

पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम् | 
सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥63॥ 

 

हरौ भेदमवेक्षमाणः प्राणी नितान्तं Kalu तान्तचेताः | 
प्रेताधिपस्यैति पुरं दुरन्तं duHKaM च तत्र प्रथितं प्रयाति ॥64॥

 

भो भो जना j~jaanadhanaa मनागप्यर्च्ये हरौ चापि हरे च नूनम् | 
भेदं परित्यज्य मनो निरुध्य suKaM भवन्तः Kalu तौ भजन्तु ॥65॥ 

 

आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम् | 
भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥66॥ 

 

हे हे हरे कृष्ण जनार्दनेश शंभो shashaa~gkaabharaNaadhideva | 
नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम् ॥67॥ 

 

विष्णो दशलो&च्युत shaar~ggapaaNe भूतेश शंभो शिव शर्व नाथ | 
मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम् ॥68॥

 

कल्याणकारिन् कमलापते हे गौरीपते भीम भवेश शर्व | 
गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपन्नम् ॥69॥ 

 

हे शर्व हे sha~gkara हे पुरारे हे हे केशव हे kRUShNa हे मुरारे | 
हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम् ॥70॥ 

 

हे चन्द्रमौले हरिरूप शंभो हे चक्रपाणे शिवरूप विष्णो | 
हे कामशत्रो Kalu कामतात मां पाहि नित्यं भगवन्नमस्ते ॥71॥ 

 

सकललोकपशोकविनाशिनौ परमरम्यतया प्रविकाशिनौ | 
अघसमूहविदारणकारिणौ हरिहरौ भज मूढ भिदां त्यज ॥72॥ 

 

हरिः साक्षाद्धरः प्रोक्तो हरः साक्षाद्धरिः smRUtaH | 
उभयोरन्तरं नास्ति सत्यं सत्यं न संशयः ॥73॥ 

 

यो हरौ च हरे साक्षादेकमूर्तौ द्विधा स्थिते | 
भेदं करोति मूढात्मा स याति नरकं ध्रुवम् ॥74॥ 

 

यस्य बुद्धिर्हरौ चापि हरे भेदं च पश्यति | 
स नराधमतां यातो रोगी भवति मानवः ॥75॥ 

 

यो हरौ च हरे चापि भेदबुद्धिं करोत्यहो | 
तस्मान्मूढतमो लोके नान्यः कश्चन विद्यते ॥76॥ 

 

muktimicCasi तेत्तर्हि भेदं त्यज हरौ हरे | 
अन्यथा जन्मलक्षेषु मुक्तिः Kalu सुदुर्लभा ॥77॥ 

 

विष्णोः शिवस्य caabhedaj~jaanaanmuktiH प्रजापते | 
इति  सद्वेदवाक्यानां सिद्धान्तः प्रतिपादितः ॥78॥ 

 

विष्णुः शिवः शिवो विष्णुरिति j~jaanaM प्रशिष्यते | 
etajj~jaanayuto j~jaanI नान्यथा j~jaanamiShyate ||79|| 

 

हरिर्हरो  हरश्चपि हरिरस्तीति भावयन् | 
धर्मार्थकाममोक्षाणामधिकारी भवेन्नरः ॥80॥ 

 

हरिं हरं भिन्नरूपं भावयत्यधमो नरः | 
स varNasa~gkaro नूनं vij~jeyo भावितात्मभिः ||81|| 

 

हरे शम्भो हरे विष्णो शम्भो हर हरे हर | 
इति नित्यं रलन् जन्तुर्जीवन्मुक्तो हि जायते ॥82॥ 

 

न हरिं च हरं चापि भेदबुद्ध्या विलोकयेत् | 
yadIcCedaatmanaH क्षेम बुद्धिमान्कुशलो नरः ॥83॥ 

 

हरे हर दयाळो मां पाहि पाहि कृपां कुरु | 
इति sa~jjapanaadeva मुक्तिः प्राणौ प्रतिष्ठिता ॥84॥ 

 

हरिं हरं द्विधा भिन्नं वस्तुतस्त्वेकरूपकम् | 
प्रणमामि सदा भक्त्या रक्षतां तौ महेश्वरौ ॥85॥ 

 

इदं हरिहरस्तोत्रं सूक्तं परमदुर्लभम् | 
धर्मार्थकाममोक्षाणां दायकं दिव्यमुत्तमम् ॥86॥ 

 

शिवकेशवयोरैक्यप्रतिपादकमीडितम् | 
पठेयुः कृतिनः शान्ता दान्ता मोक्षाभिलाषिणः ॥87॥ 

 

एतस्य पठनात्सर्वाः सिद्धयो वशगास्तथा  | 
देवयोर्विष्णुशिवयोर्भक्तिर्भवति भूतिदा ॥88॥ 

 

धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते | 
कामार्थी लभते कामं मोक्षार्थी मोक्षमश्नुते ॥89॥ 

 

दुर्गमे ghorasa~ggraame कानने वधबन्धने | 
कारागारे&स्य पठनाज्जायते तत्क्षणं suKI ॥90॥ 

 

vede yathaa saamavedo vedaanto darshane yathaa | 
स्मृतौ मनुस्मृतिर्यद्वत् वर्णेषु ब्राह्मणो यथा ॥91॥ 

 

यथा&&श्रमेषु सन्न्यासो यथा देवेषु वासवः | 
यथा&श्वत्थः पादपेषु यथा ga~ggaa नदीषु च ॥92॥ 

 

पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते | 
यथा सर्वेषु लोकेषु वैकुण्ठः परमोत्तमः ॥93॥

 

यथा तीर्थेषु सर्वेषु प्रयागः श्रेष्ठ ईरितः | 
यथा पुरीषु सर्वासु वरा वाराणसी मता ॥94॥ 

 

यथा दानेषु सर्वेषु चान्नदानं महत्तमम् | 
यथा सर्वेषु धर्मेषु चाहिंसा परमा स्मृता ॥95॥ 

 

यथा सर्वेषु sauKyeShu भोजनं प्राहुरुत्तमम् | 
तथा स्तोत्रेषु सर्वेषु स्तोत्रमेतत्परात्परम् ॥96॥ 

 

अन्यानि यानि स्तोत्राणि तानि सर्वाणि निश्चितम् | 
अस्य स्तोत्रस्य नो यान्ति षोडशीमपि सत्कलाम् ॥97॥ 

 

भूतप्रेतपिशाचाद्या बालवृद्धग्रहाश्च ये | 
ते सर्वे नाशमायान्ति स्तोत्रस्यास्य प्रभावतः ॥98॥ 

 

यत्रास्य पाठो भवति स्तोत्रस्य महतो ध्रुवम् | 
तत्र साक्षात्सदा लक्ष्मीर्वसत्येव न संशयः ॥99॥ 

 

अस्य स्तोत्रस्य पाठेन विश्वेशौ शिवकेशवौ | 
सर्वान्मनोरथान्पुंसां पूरयेतां न संशयः ॥100॥ 

 

पुण्यं पुण्यं महत्पुण्यं स्तोत्रमेतद्धि दुर्लभम् | 
भो भो मुमुक्षवः सर्वे यूयं पठत सर्वदा ॥101॥ 

 

इत्यच्युताश्रमस्वामिविरचितं श्रीहरिहराद्वैतस्तोत्रं संपूर्णम् ॥
 

Related Content

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaach

शिवस्तुतिः (लन्ग्केश्वर विरचिता)

शिवस्तुतिः (लङ्केश्वर विरचिता) - Shivastutih (Langeshvara

शिवस्तुतिः (लङ्केश्वर विरचिता) - Shivastutih (Langkeshvara

शिवस्तुतिः (श्री मल्लिकुचिसूरिसूनु नारयण पण्डिताचार्य विरचि