logo

|

Home >

Scripture >

scripture >

English-Script

Srishivastuti Kadambam - Romanized script


aahlaadajanakasyaadya saannidhyaattava sha~gkara | 
candrashcandratvamaapede jaane candralasajjaTa ||1||

 

kaalakooTaM nigRuhyaadaavarakShaH sakalaM jagat | 
ko vaa&tra vismayaH shaMbho kaalasyaikasya nigrahe ||2|| 

 

abhavastvaM soochayituM lokaanaamardhanaarIshaH | 
ardho vetyaamnaayaH svaarthaparo naarthavaada iti ||3|| 

 

jaDataavidalanadIkShita jaDataapahRRutiM karoShi no chenme | 
dIkShaabha~ggo na bhaveddaakShaayaNyaashritaa~gga kimu tena ||4|| 

 

pashupatimava maaM shaMbho pashupatirasi girisha yasmaatvam | 
shrutirapyevaM brute kartavyaa hyaatmarakSheti ||5|| 

 

shIrShopari chandraste loke shaastre cha viKyaataH |
kaNThoparyakaLa~gkaH poorNaH ko&yaM nishaakaro bruhi ||6|| 

 

kavitvavaarashisharannisheshaM jaDatvanaagendravibhedasiMham | 
mRugatvagaabaddhakaTipradeshaM mahattvadaM naumi nataaya shaMbhum ||7|| 

 

yada~gghripaathoruhasevanena prayaati sarvottamataaM jaDo&pi | 
tamambikaamaanasapadmahaMsamupaashraye satvaracitashuddhaye ||8|| 

 

bahoonaaM janaanaaM mano&bhIShTajaataM susookShmaM vitIryaashu garvaayase tvam | 
maheshaana yadyasti shaktistavaaho mahanmanmano&bhIShTamaashu prayacCa ||9|| 

 

apaaM puShpaardhasya pratidinamaho dhaaraNavashaatprabho 
kiM nirvedaaddharaNigatapuShpaalimadhunaa | 
rasaaddhatse shIrShe shashadharakirITaagatanayaasahaaya 
prabroohi praNatajanakaaruNyabharita ||10|| 

 

bahoH kaalaatkiM vaa shirasi kRutavaasaM tava vidhuM 
viyogaM kiM patyurbhRushamasahamaanaaH svayamaho | 
samaali~ggantyetaaH patimatirasaatpuShpamiShataH 
prabho taaraastasmaadasi sumakirITastvamadhunaa ||11|| 

 

bhaktaanaaM hRudrathaanaaM nijanijapadavIpraaptaye paarvatIshaH 
kaaruNyaapaaravaaraaMnidhiragapatijaasaMyutaH saMbhrameNa | 
aaruhyaikaM hi baahyaM rathamiha niKilaaMshcaalayankiM puroktaangarvaM 
pakShIshavaayvorharati karuNayaa shIghranamreShTRadaayI ||12|| 

 

matpaapaanaaM bahoonaaM parimitiradhunaa&dhIsha naastyeva noonaM 
tvadvatpaapopashaantipradamiha bhuvane naasti daivaM cha sadyaH | 
tasmaanmatpaaparaashiM daha daha tarasaa dehi shuddhaaM cha buddhiM 
srotaH shreShThaavataMsa praNatabhayahara praaNanaathaagajaayaaH ||13|| 

 

kaamaM santu suraaH svapaadanamanastotraarchanaabhishciraM 
dehaM karshayate janaaya phaladaastaannaashraye jaatvapi | 
yo jaatvapyavashaatsvanaama vadate lokaaya shIghreShTadaH 
so&vyaaddhetuvihInapoorNakaruNaH kaantaayitaardhaH shivaH ||14|| 

 

nityaanityavivekabhogaviratI shaantyaadiShaTkaM tathaa 
mokShecCaamanapaayinIM vitara bho shaMbho kRRupaavaaridhe | 
vedaantashravaNaM tadarthamananaM dhyaanaM ciraM brahmaNaH 
saccidroopatanoraKaNDaparamaanandaatmanaH sha~gkara ||15|| 

 

mannIkaashatanuM pragRUhya karuNaavaaraaMnidhe satvaraM 
shrRu~ggaadrau vasa modataH karuNayaa vyaaKyaanasiMhaasane | 
kurvallokatatiM svadharmanirataaM sauKyairasheShairvRutaama- 
dvaitaatmavibodhapoorNahRudayaaM caatanvaparNaapate ||16|| 

 

yatpadaambujasamarchanasaktaH saktimaashu viShayeShu vihaaya | 
saccidaatmani vilInamanaskaaH saMbhavanti tamahaM shivamIDe ||17|| 

 

rajanIvallabhachooDo rajanIcharasevyapadapadmaH | 
raakaashashaa~gkadhavaLo raajati ramaNIgRuhItavaamaa~ggaH ||18||

 

karavaaNItanubhiste karavaaNIshaa~gghrisannatiM modaat | 
karavaaNItanushuddhyai karavaaNIshrIbahutvaaya ||19||

 

iti shrIshivastavakadambaM saMpoorNam ||

Related Content

श्रीशिवस्तुति कदम्बम - Srishivastuti Kadambam

श्रीशिवस्तुति कदम्बम् - Srishivastuti Kadambam

শ্রীশিৱস্তুতি কদম্বম - Srishivastuti Kadambam

ਸ਼੍ਰੀਸ਼ਿਵਸ੍ਤੁਤਿ ਕਦਮ੍ਬਮ - Srishivastuti Kadambam

શ્રીશિવસ્તુતિ કદમ્બમ - Srishivastuti Kadambam