logo

|

Home >

Scripture >

scripture >

English-Script

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

Asitakrutam Shivastotram


asita kRutaM shiva stotram

asita uvaacha || 

jagadguro namstubhyaM shivaaya shivadaaya cha | 
yogIndraaNaaM cha yogIndra gurooNaaM gurave namaH ||1|| 

mRutyormRutyusvaroopeNa mRutyusaMsaaraKaNDana | 
mRutyorIsha mRutyubIja mRutyu~jjaya namo&stu  te ||2||

kaalaroopaM kalayataaM kaalakaalesha kaaraNa | 
kaalaadatIta kaalastha kaalakaala namo&stu te ||3|| 

guNaatIta guNaadhaara guNabIja guNaatmaka | 
guNIsha guNinaaM bIja guNinaaM gurave namaH ||4|| 

brahmasvaroopa brahmaj~ja brahmabhaave cha tatpara | 
brahmabIja svaroopeNa brahmabIja namo&stu te ||5||

iti stutvaa shivaM natvaa purastasthau munIshvaraH | 
dInavatsaaSrunetrashcha puLakaa~jcitavigrahaH ||6|| 

asitena kRutaM stotraM bhaktiyuktashcha yaH paThet | 
varShamekaM haviShyaashI sha~gkarasya mahaatmanaH ||7|| 

sa labhedvaiShNavaM putraM j~jaaninaM chirajIvinam | 
daridro bhaveddhanaaDhyo mooko bhavati paNDitaH ||8|| 

abhaaryo labhate bhaaryaaM sushIlaaM cha pativrataam | 
iha loke suKaM bhuktvaa yaatyante shivasannidhim ||9|| 

idaM stotraM puraa dattaM brahmaNaa cha prachetase | 
prachetasaa svaputraayaasitaaya dattamuttamam ||10|| 

iti shrIbrahmavaivarte mahaapuraaNe shrIkRuShNajanmaKaNDe 
asitakRutaM shivastotraM saMpoorNam || 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana