logo

|

Home >

Scripture >

scripture >

English-Script

Ishvara praarthanaa stotram

(Ishvara Prarthana Stotram)


Ishvarapraarthanaastotram

IshvaraM sharaNaM yaami krodhamohaadipIDitaH | 
anaathaM patitaM dInaM paahi maaM parameshvara || 1|| 

prabhustvaM jagataaM svaamin vashyaM sarvaM tavaasti ca | 
ahamaj~jo vimooDho&smi tvaaM na jaanaami he prabho ||2|| 

brahmaa tvaM cha tathaa viShNustvameva cha maheshvaraH | 
tava tattvaM na jaanaami paahi maaM parameshvara ||3|| 

tvaM pitaa tvaM cha me maataa tvaM bandhuH karuNaanidhe | 
tvaaM vinaa nahi chaanyo&sti mama duHKavinaashakaH ||4|| 

antakaale tvamevaasi mama duHKa vinaashakaH | 
tasmaadvai sharaNo&haM te rakSha maaM he jagatpate ||5|| 

pitaaputraadayaH sarve saMsaare suKabhaaginaH | 
vipattau parijaataayaaM ko&pi vaartaam na pRucCati ||6|| 

kaamakrodhaadibhiryukto lobhamohaadikairapi | 
taanvinashyaatmano vairIn paahi maaM parameshvara ||7|| 

aneke rakShitaaH poorvaM bhavataa duHKapIDitaaH | 
kva gataa te dayaa chaadya  paahi maaM he jagatpate ||8|| 

na tvaaM vinaa kashcidasti saMsaare mama rakShakaH | 
sharaNaM  tvaaM prapanno&haM traahi maaM parameshvara ||9||

Ishvara praarthanaastotraM yogaanandena nirmitam | 
yaH paThedbhaktisaMyuktastasyeshaH saMprasIdati ||10|| 

iti shrIyogaanandatIrthavirachitaM IshvarapraarthanaastotraM saMpoorNam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana