logo

|

Home >

Scripture >

scripture >

English-Script

Srikantesha Stotram - Romanized script


aardraantaHkaraNastvaM yasmaadIshaana bhaktavRundeShu | 
aardrotsavapriyo&taH shrIkaNThaatraasti naiva sandehaH ||1||

 

draShTRUMstavotsavasya hi lokaanpaapaattathaa mRutyoH | 
maa bhIrastviti shaMbho madhyetiryagga taagatairbrUShe ||2|| 

 

prakaroti karuNayaardraan shaMbhurnamraaniti prabodhaaya | 
dharmo&yaM kila lokaanaardraankurute&dya gaurIsha ||3||

 

aardraa naFTeshasya mano&bjavRuttirityarthasaMbodhakRute janaanaam | 
aardrarkSha evotsavamaaha shastaM puraaNajaalaM tava paarvatIsha ||4|| 

 

baaNaarchane bhagavataH parameshvarasya 
prItirbhavennirupameti yataH puraaNaiH | 
saMbodhyate parashivasya yathaandhakaM tataH karoti 
baaNaarchanaM jagati bhaktiyutaa janaaLiH ||5|| 

 

yathaandhakaM tvaM vinihatya shIghraM lokasya rakShaamakaroH kRRupaabdhe |
tathaaj~jataaM me vinivaarya shIghraM vidyaaM prayacCaashu sabhaadhinaatha ||6|| 

 

iti shrIkaNTheshastotraM saMpoorNam ||

Related Content

श्रीकण्ठेश स्तोत्रम - Srikantesha Stotram

श्रीकण्ठेश स्तोत्रम् - Srikantesha Stotram

শ্রীকণ্ঠেশ স্তোত্রম - Srikantesha Stotram

ਸ਼੍ਰੀਕਣ੍ਠੇਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Srikantesha Stotram

શ્રીકણ્ઠેશ સ્તોત્રમ - Srikantesha Stotram