logo

|

Home >

Scripture >

scripture >

English-Script

himaalayakutam shivastotram (हिमालयकृतं शिवस्तोत्रम्)

Himalaya Krutam Shiva Stotram


himaalaya kRutaM shiva stotram

himaalaya uvaacha || 

tvaM brahmaa sRRuShTikartaa cha tvaM viShNuH paripaalakaH | 
tvaM shivaH shivado&nantaH sarvasaMhaarakaarakaH ||1|| 

tvamIshvaro guNaatIto jyotIroopaH sanaatanaH 
prakRutaH prakRutIshashca praakRutaH prakRuteH paraH ||2|| 

naanaaroopavidhaataa tvaM bhaktaanaaM dhyaanahetave | 
yeShu roopepu yatprItistattadroopaM bibharShi cha ||3|| 

sooryastvaM sRuShTijanaka aadhaaraH sarvatejasaam | 
somastvaM sasyapaataa cha satataM shItarashminaa ||4|| 

vaayustvaM varuNastvaM cha vidvaaMshca viduShaaM guruH | 
mRutyu~jjayo mRutyumRutyuH kaalakaalo yamaantakaH ||5|| 

vedastvaM vedakartaa cha vedavedaa~ggapaaragaH | 
viduShaaM janakastvaM cha vidvaaMshca viduShaaM guruH ||6|| 

mantrastvaM hi japastvaM hi tapastvaM tatphalapradaH |
vaak tvaM raagaadhidevI tvaM tatkartaa tadguruH svayam ||7|| 

aho sarasvatIbIja  kastvaaM stotumiheshvaraH | 
ityevamuktvaa shailendrastasthau dhRutvaa padaaMbujam ||8|| 

tatrovaasa tamaabodhya chaavaruhya vRuShaacChivaH | 
stotrametanmahaapuNyaM trisandhyaM yaH paThennaraH ||9|| 

mucyate sarvapaapebhyo bhayebhyashca bhavaarNave | 
aputro labhate putraM maasamekaM paThedyadi ||10||

bhaaryaahIno labhedbhaaryaaM sushIlaaM sumanoharaam | 
chirakaalagataM vastu labhate sahasaa dhruvam ||11||

raajyabhraShTo labhedraajyaM sha~gkarasya prasaadataH | 
kaaraagaare shmashaane cha shatrugraste&tisa~gkaTe ||12|| 

gabhIre&tijalaakIrNe bhagnapote viShaadane | 
raNamadhye mahaabhIte hiMsrajantusamanvite ||13|| 

yaH paThecCraddhayaa samyak stotrametajjagadguroH | 
sarvato mucyate stutvaa sha~gkarasya prasaadataH ||14|| 

iti shrIbrahmavaivarte mahaapuraaNe shrIkRuShNajanmaKaNDe 
himaalayakRutaM shivastotraM saMpoorNam ||

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr