logo

|

Home >

Scripture >

scripture >

English-Script

bhaktasharaNastotram

Bhakta Sharana Stotram


bhakta sharaNa stotram

aardraataHkaraNastvaM yasmaadIshaana bhaktavRundeShu | 
aardrotsavapriyo&taH shrIkaNThaatraasti naiva sandehaH ||1|| 

draShTruMstavotsavasya hi lokaanpaapaattathaa mRutyoH | 
maa bhIrastviti shaMbho madhye tiryaggataagatairbrooShe ||2|| 

prakaroti karuNayaardraan shaMbhurnamraaniti prabodhaaya | 
gharmo&yaM kila lokaanaardraan kurute&dya gaurIsha ||3|| 

aardraanaTeshasya mano&bjavRuttirityarthasaMbodhakRute janaanaam | 
aardrarkSha evotsava maaha shastaM puraaNajaalaM tava paarvatIsha ||4|| 

baaNaarchane bhagavataH parameshvarasya 
prItirbhavennirupameti yataH puraaNaiH 
saMbodhyate parashivasya tataH karotti 
baaNaarchanaM jagati bhaktiyutaa janaaliH||5|| 

yathaandhakaM tvaM vinihatya shIghraM 
lokasya rakShaamakaroH kRupaabdhe | 
tathaaj~jataaM me binivaarya shIghraM 
vidyaaM prayacCaashu sabhaadhinaatha ||6|| 

iti bhaktasharaNastotraM saMpoorNam ||

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr