logo

|

Home >

Scripture >

scripture >

English-Script

shivapaadaadikeshaantavarNanastotram

Shivapadadi Keshanta Varnana Stotram


shivapaadaadi keshaanta varNana stotram

kalyaaNaM no vidhattaaM kaTakataTalasatkalpavaahIniku~jja- 
krIDaasaMsaktavidyaadharanivahavadhoogItarudraapadaanaH| 
taarairherambanaadaistaralitaninadattaarakaaraatikekI 
kailaasaH sharvanirvRutyabhijanakapadaH sarvadaa parvatendraH ||1|| 

yasya praahuH svaroopaM sakaladiviShadaaM saarasarvasvayogaM 
yatyeShuH shaar~ggadhanvaa samajani jagataaM rakShaNe jaagarookaH | 
maurvI darvIkaraaNaamapi cha parivRuDhaH poosrayI saa cha lakShyaM 
so&vyaadavyaajamasmaanashivabhidanishaM naakinaaM shrIpinaakaH ||2||

aata~gkaavegahaarI sakaladiviShadaama~gghripadmaashrayaaNaaM 
maata~ggaadyugradaityaprakaratanugaladraktadhaaraaktadhaaraH | 
krooraH sooraayutaanaamapi ca paribhavaM svIyabhaasaa vitanvan 
ghoraakaaraH kuThaaro dRuDhataraduritaaKyaaTavIM paaTayennaH |3||

kaalaaraateH karaagre kRutavasatiruraHshaaNataato ripooNaaM 
kaale kaale kulaadripravaratanayayaa kalpitasnahalepaH | 
paayaannaH paavakaarciHprasarasaKamuKaH paapahantaa nitaantaM 
shoolaH shrIpaadasevaabhajanarasajuShaaM paalanaikaantashIlaH ||4||

devasyaa~gkaashrayaayaaH kulagiriduhiturnetrakoNaprachaara-
prastaaraanatyudaaraanpipaTiShuriva yo nityamatyaadareNa | 
aadhatte bha~ggitu~ggairanishamavayavairantara~ggaM samodaM 
somaapIDasya so&yaM pradishatu kushalaM paaNira~ggaH kura~ggaH ||5||

kaNThapraantaavasajjatkanakamayamahaaghaNTikaaghoraGoShaiH 
kaNThaaraavairakuNThairapi bharitajagacchakravaalaantaraalaH | 
chaNRFDaH proddaNDashRu~ggaH kakudakavalitottu~ggakailaasashrRu~ggaH
kaNThe kaalasya vaahaH shamayatu shamalaM shaashvtaH shaakkarendraH ||6||

niryaddaanaambudhaaraaparimaLataraLIbhootalolambapaalIJa~gkaaraiH 
sha~gkaraadreH shiKarashatadarIH poorayanbhoorIGoShaiH | 
shaarghaH sauvarNashailapratimapRuthuvapuH sarvavighnaapahartaa 
sharvaaNyaaH poorvasoonuH sa bhavatu bhavataaM svastido hastivaktraH ||7||

yaH puNyairdevataanaaM samajani shivayoH shlaaghyavIryaikamatyaa 
yannaamni shrooyamaaNe ditijabhaTaghaTaa bhItibhaaraM bhajante |
bhooyaatso&yaM vibhootyai nishitasharashiKaapaaTitakrau~jchashailaH 
saMsaaraagaadhakoopodarapatitasamuttaarakastaarakaariH ||8||

aarooDhaH prauDhavegapravijitapavanaM tu~ggatu~ggaM tura~ggaM 
chailaM nIlaM vasaanaH karatalavilasatkaaNDakodaNDadaNDaH | 
raagadveShaadinaanaavidhamRugapaTalIbhItikRudbhootabhartaa 
kurvannaaKeTalIlaaM parilasatu manaH kaanane maamakIne ||9||

ambhojaabhyaaM cha rambhaarathacharaNalataadvandvakumbhIndrakumbhai- 
rbimbenendoshca kamborupari vilasataa vidrumeNotpalaabhyaam |
ambhodenaapi saMbhaavitamupajanitaaDambaraM shambaraareH 
shambhoH saMbhogayogyaM kimapi dhanamidaM saMbhavetsaMpade naH ||10||

veNIsaubhaagyavismaapitatapanasutaachaaruveNIvilaasaan 
vaaNInirdhootavaaNIkaratalavidhRutodaaravINaaviraavaan | 
eNInetraantabha~ggInirasananipuNaapaa~ggakoNaanupaase  
shoNaanpraaNaanudooDhapratinavasuShamaakandalaanindumauleH ||11||

nRuttaarambheShu hastaahatamurajadhimIdhikkRutairatyudaarai-
shcittaanandaM vidhatte sadasi bhagavataH santataM yaH sa nandI | 
chaNDIshaadyaastathaa&nye chaturaguNagaNaprINitasvaamisatkaa-
rotkarShodyatprasaadaaH pramathaparivRuDhaaH santu santoShiNo naH ||12||

muktaamaaNikyajaalaiH parikalitamahaasaalamaalokanIyaM 
pratyuptaanardharatnairdishi dishi bhavanaiH kalpitairdikpatInaam |
udyaanairadrikanyaaparijanavanitaamaananIyaiH paritaM 
hRudyaM hRUdyastu nityaM mama bhuvanapaterdhaama somaardhamauleH ||13||

stambhairjambhaariratnapravaravirachitaiH saMbhRutopaantabhaagaM 
shumbhatsopaanamaargaM shuchimaNinichayairgumphitaanalpashilpam |
kumbhaiH saMpoorNashobhaM shirasi suGaTitaiH shaatakumbhairapa~gkaiH 
shambhoH saMbhaavanIyaM sakalamunijanaiH svastidaM syaatsadaa naH ||14||

nyasto madhye sabhaayaaH parisaravilasatpaadapIThaabhiraamo 
hRudyaH paadaishchaturbhiH kanakamaNimayairuccakairujjvalaatmaa |
vaasoratnena kenaapyadhikamRudutareNaastRuto vistRutashrIpIThaH 
pIDaabharaM naH shamayatu shivayoH svairasaMvaasayogyaH ||15||

aasInasyaadhipIThaM trijagadadhipatera~gghripIThaanuShaktau 
paathojaabhogabhaajau parimRudulatalollaasipadmaabhileKau | 
paataaM paadaavubhau tau namadamarakirITollasacchaaruhIra-
shreNIshoNaayamaanonnata naKadashakodbhaasamaanau samaanau ||16||

yannaado vedavaachaaM nigadati niKilaM lakShaNaM pakShiketur-
lakShmIsaMbhogasauKyaM virachayati yayoshcaapare roopabhede | 
shaMbhoH saMbhaavanIye padakamalasamaasa~ggatastu~ggashobhe 
maa~ggalyaM naH samagraM sakalasuKakare noopure poorayetaam ||17||

a~gge shRu~ggaarayoneH sapadi shalabhataaM netravahnau prayaate 
shatroruddhRutya tasmaadiShudhiyugamadho nyastamagre kimetat | 
sha~gkaamitthaM nataanaamamarapariShadaamantara~gkoorayattat-
saMghaataM chaaru ja~gghaayugamaKilapateraMhasaa saMharennaH ||18||

jaanudvandvena mInadhvajanRuvarasamudgopamaanena saakaM 
raajantau raajarambhaakarikarakanakastambhasaMbhaavanIyau |
ooroo gaurIkaraambhoruhasarasasamaamardanaanandabhaajau 
chaaroo doorIkriyetaaM  duritamupachitaM janmajanmaantare naH ||19||

aamuktaanargharatnaprakarakarapariShvaktakalyaaNakaa~jchI-
daamnaa baddhena dugdhadyutinichayamuShaa chInapaTTaambareNa |
saMvIte shailakanyaasucharitaparipaakaayamaane nitambe 
nityaM narnartu chittaM mama niKilajagatsvaaminaH somamauleH ||20||

sandhyaakaalaanurajyaddinakarasaruchaa kaaladhautena gaaDhaM 
vyaanaddhaH snigdhamugdhaH sarasamudarabandhena vItopamena |
uddIpraiH svaprakaashairupachitamahimaa manmathaarerudaaro 
madhyo mithyaarthasaghrya~g mama dishatu sadaa sa~ggatiM ma~ggaLaanaam||21||

naabhIchakraalavaalaannavanavasuShamaadohadashrIparItaa-
dudgacCantI purastaadudarapathamatikramya vakShaH prayaantI | 
shyaamaa kaamaagamaarthaprakathanalipivadbhaasate yaa nikaamaM 
saa maaM somaardhamauleH suKayatu satataM romavallImatallI ||22||

aashleSheShvadrijaayaaH kaThinakuchataTIliptakaashmIrapa~gka-
vyaasa~ggaadyadudyadarkadyutibhirupachitaspardhamuddaamahRudyam |
dakShaaraaterudooDhapratinavamaNimaalaavalIbhaasamaanaM 
vakSho vikShobhitaaghaM satatanatijuShaaM rakShataadakShataM naH ||23||

vaamaa~gke visphurantyaaH karatalavilasacchaaruraktotpalaayaaH 
kaantaayaa vaamavakShoruhabharashiKaronmardanavyagramekaM |
anyaaMstrInapyudaaraanvaraparashumRugaala~gkRutaanindumaule-
rbaahoonaabaddhahemaa~ggadamaNikaTakaanantaraalokayaamaH ||24||

sammraantaayaaH shivaayaaH pativilayabhiyaa sarvalokopataapaat-
saMvignasyaapi viShNoH sarabhasamubhayorvaaraNapreraNaabhyaam |
madhye traisha~gkavIyaamanubhavati dashaaM yatra haalaahaloShmaa 
so&yaM sarvaapadaaM naH shamayatu nichayaM nIlakaNThasya kaNThaH ||25||

hRudyairadrIndrakanyaamRududashanapadairmudrito vidrumashrI-
ruddyotantyaa nitaantaM dhavaLadhavaLayaa mishrito dantakaantyaa | 
muktaamaaNikyajaalavyatikarasadRushaa tejasaa bhaasamaanaH 
sadyojaatasya dadyaadadharamaNirasau saMpadaaM sa~jchayaM naH ||26||

karNaala~gkaaranaanaamaNinikararucaaM sa~jcayaira~jcitaayaaM 
varNyaayaaM svarNapadmodaraparivilasatkarNikaasannibhaayaam |
paddhatyaaM praaNavaayoH praNatajanahRudambhojavaasasya 
shaMbhornityaM nashcittametadvirachayatu suKe naasikaaM naasikaayaam ||27||

atyantaM bhaasamaane ruchiratararucaaM sa~ggamaatsanmaNInaa-
mudyacchaNDaaMshudhaamaprasaranirasanaspaShTRadRuShRTaapadaane |
bhooyaastaaM bhootaye naH karivarajayinaH karNapaashaavalambe 
bhaktaalIbhaalasajjajjanimaraNalipeH kuNDale kuNDale te ||28||

yaabhyaaM kaalavyavasthaa bhavati tanumataaM yo muKaM devataanaaM 
yeShaamaahuH svaroopaM jagati munivaraa devataanaaM trayIM taam |
rudraaNIvaktrapa~gkeruhasatatavihaarotsukendIvarebhya-
stebhyastribhyaH praNaamaa~Jjalimuparachaye trIkShaNasyekShaNebhyaH ||29||

vaamaM vaamaa~gkagaayaa vadanasarasije vyaavaladvallabhaayaa 
vyaanamreShvanyadanyatpunaralikabhavaM vItaniHsheSharaukShyam |
bhooyo bhooyo&pi modaannipatadatidayaashItalaM chootabaaNe 
dakShaarerIkShaNaanaaM trayamapaharataadaashu taapatrayaM naH ||30||
 
yasminnardhendumugdhadyutinichayatiraskaaranistandrakaantau 
kaashmIrakShodasa~gkalpitamiva ruchiraM chitrakaM bhaati netram | 
tasminnullIlachillInaTavarataruNIlaasyara~ggaayamaaNe 
kaalaareH phaaladeshe viharatu hRudayaM vItachintaantaraM naH ||31||

svaamin ga~ggaamivaa~ggIkuru tava shirasaa maamapItyarthayantIM 
dhanyaaM kanyaaM KaraaMshoH shirasi vahati kiMnveSha kaaruNyashaalI |
itthaM sha~gkaaM janaanaaM janayadatighanaM kaishikaM kaalamegha-
cCaayaM bhooyaadudaaraM tripuravijayinaH shreyase bhooyase naH ||32||

shrRu~ggaaraakalpayogyaiH shiKarivarasutaasatsaKIhastaloonaiH 
soonairaabaddhamaalaavaliparivilasatsaurabhaakRuShTabhRu~ggam | 
tu~ggaM maaNikyakaantyaa parihasitasuraavaasashailendrashrRu~ggaM 
sa~gghaM naH sa~gkaTaanaaM vighaTayatu sadaa kaa~gkaTIkaM kirITam ||33||

vakraakaaraH kala~gkI jaDatanurahamapya~gghrisevaanubhaavaa-
duttaMsatvaM prayaataH sulabhataraghRuNaasyandinashcandramauleH |
tatsevantaaM janaughaaH shivamiti nijayaa&vasthayaiva bruvaaNaM 
vande devasya shaMbhormukuTasughaTitaM mugdhapIyooShabhaanum ||34||

kaantyaa saMphullamallIkusumadhavaLayaa vyaapya vishvaM viraajan 
vRuttaakaaro vitanvan muhurapi cha paraaM nirvRutiM paadabhaajaam | 
saanandaM nandidoShNaa maNikaTakavataa vaahmamaanaH puraareH 
shvetacCatraaKyashItadyutirapaharataadastaapadaa naH ||35||

divyaakalpojjvalaanaaM shivagirisutayoH paarshvayoraashritaanaaM 
rudraaNIsatsaKInaamatitaralakaTaakShaa~jchalaira~jchitaanaam |
udvelladvaahuvallIvilasanasamaye chaamaraandolanInaamudbhootaH 
ka~gkaNaalIvalayakalakalo vaarayedaapado naH ||36||

svargaukaHsundarINaaM sulalitavapuShaaM svaamisevaaparaaNaaM 
valgadbhooShaaNi vaktraambujaparivigalanmugdhagItaamRutaani |
nityaM nRuttaanyupaase bhujavidhutipadanyaasabhaavaavaloka-
pratyudyatprItimaadyatpramathanaTanaTIdattasambhaavanaani ||37||

sthaanapraaptyaa svaraaNaaM kimapi vishadataaM vya~jjayanma~jjuvINaa-
svaanaavacCinnataalakramamamRutamivaasvaadyamaanaM shivaabhyaam | 
naanaaraagaatihRudyaM navarasamadhurastotrajaataanu viddhaM 
gaanaM vINaamaharSheH kalamatilalitaM karNapooraayataaM naH ||38||

ceto jaatapramodaM sapadi vidadhatI praaNinaaM vaaNinInaaM 
paaNidvandvaagrajaagratsulalitaraNitasvarNataalaanukoolaa | 
svIyaaraaveNa paathodhararavapaTunaa naadayantI mayoorI 
maayoorIM mandabhaavaM maNimurajabhavaa maarjanaa maarjayennaH ||39||

devebhyo daanavebhyaH pitRumunipariShatsiddhavidyaadharebhyaH 
saadhyebhyashcaaraNebhyo manujapashupatajjaatikITaadikebhyaH |
shrIkailaasaprarooDhaastRuNaviTapimuKaashchaapi ye santi tebhyaH 
savabhyo nirvichaaraM natimuparachaye sharvapaadaashrayebhyaH ||40||

dhyaayannityaM prabhaate pratidivasamidaM stotraratnaM paThedyaH 
kiMvaa broomastadIyaM sucharitamathavaa kIrtayaamaH samaasaat | 
sampajjaataM samagraM sadasi bahumatiM sarvalokapriyatvaM 
sampraapyaayuHshataante padamayati parabrahmaNo manmathaareH ||41||

iti shrImatparamahaMsaparivraajakaachaaryasya 
shrIgovindabhagavatpoojyapaadashiShyasya 
shrImacCha~gkaraachaaryasya kRutam 
shivapaadaadikeshaantavarNanastotraM saMpoorNam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्शमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram