Shivapadadi Keshanta Varnana Stotram
shivapaadaadi keshaanta varNana stotram
kalyaaNaM no vidhattaaM kaTakataTalasatkalpavaahIniku~jja-
krIDaasaMsaktavidyaadharanivahavadhoogItarudraapadaanaH|
taarairherambanaadaistaralitaninadattaarakaaraatikekI
kailaasaH sharvanirvRutyabhijanakapadaH sarvadaa parvatendraH ||1||
yasya praahuH svaroopaM sakaladiviShadaaM saarasarvasvayogaM
yatyeShuH shaar~ggadhanvaa samajani jagataaM rakShaNe jaagarookaH |
maurvI darvIkaraaNaamapi cha parivRuDhaH poosrayI saa cha lakShyaM
so&vyaadavyaajamasmaanashivabhidanishaM naakinaaM shrIpinaakaH ||2||
aata~gkaavegahaarI sakaladiviShadaama~gghripadmaashrayaaNaaM
maata~ggaadyugradaityaprakaratanugaladraktadhaaraaktadhaaraH |
krooraH sooraayutaanaamapi ca paribhavaM svIyabhaasaa vitanvan
ghoraakaaraH kuThaaro dRuDhataraduritaaKyaaTavIM paaTayennaH |3||
kaalaaraateH karaagre kRutavasatiruraHshaaNataato ripooNaaM
kaale kaale kulaadripravaratanayayaa kalpitasnahalepaH |
paayaannaH paavakaarciHprasarasaKamuKaH paapahantaa nitaantaM
shoolaH shrIpaadasevaabhajanarasajuShaaM paalanaikaantashIlaH ||4||
devasyaa~gkaashrayaayaaH kulagiriduhiturnetrakoNaprachaara-
prastaaraanatyudaaraanpipaTiShuriva yo nityamatyaadareNa |
aadhatte bha~ggitu~ggairanishamavayavairantara~ggaM samodaM
somaapIDasya so&yaM pradishatu kushalaM paaNira~ggaH kura~ggaH ||5||
kaNThapraantaavasajjatkanakamayamahaaghaNTikaaghoraGoShaiH
kaNThaaraavairakuNThairapi bharitajagacchakravaalaantaraalaH |
chaNRFDaH proddaNDashRu~ggaH kakudakavalitottu~ggakailaasashrRu~ggaH
kaNThe kaalasya vaahaH shamayatu shamalaM shaashvtaH shaakkarendraH ||6||
niryaddaanaambudhaaraaparimaLataraLIbhootalolambapaalIJa~gkaaraiH
sha~gkaraadreH shiKarashatadarIH poorayanbhoorIGoShaiH |
shaarghaH sauvarNashailapratimapRuthuvapuH sarvavighnaapahartaa
sharvaaNyaaH poorvasoonuH sa bhavatu bhavataaM svastido hastivaktraH ||7||
yaH puNyairdevataanaaM samajani shivayoH shlaaghyavIryaikamatyaa
yannaamni shrooyamaaNe ditijabhaTaghaTaa bhItibhaaraM bhajante |
bhooyaatso&yaM vibhootyai nishitasharashiKaapaaTitakrau~jchashailaH
saMsaaraagaadhakoopodarapatitasamuttaarakastaarakaariH ||8||
aarooDhaH prauDhavegapravijitapavanaM tu~ggatu~ggaM tura~ggaM
chailaM nIlaM vasaanaH karatalavilasatkaaNDakodaNDadaNDaH |
raagadveShaadinaanaavidhamRugapaTalIbhItikRudbhootabhartaa
kurvannaaKeTalIlaaM parilasatu manaH kaanane maamakIne ||9||
ambhojaabhyaaM cha rambhaarathacharaNalataadvandvakumbhIndrakumbhai-
rbimbenendoshca kamborupari vilasataa vidrumeNotpalaabhyaam |
ambhodenaapi saMbhaavitamupajanitaaDambaraM shambaraareH
shambhoH saMbhogayogyaM kimapi dhanamidaM saMbhavetsaMpade naH ||10||
veNIsaubhaagyavismaapitatapanasutaachaaruveNIvilaasaan
vaaNInirdhootavaaNIkaratalavidhRutodaaravINaaviraavaan |
eNInetraantabha~ggInirasananipuNaapaa~ggakoNaanupaase
shoNaanpraaNaanudooDhapratinavasuShamaakandalaanindumauleH ||11||
nRuttaarambheShu hastaahatamurajadhimIdhikkRutairatyudaarai-
shcittaanandaM vidhatte sadasi bhagavataH santataM yaH sa nandI |
chaNDIshaadyaastathaa&nye chaturaguNagaNaprINitasvaamisatkaa-
rotkarShodyatprasaadaaH pramathaparivRuDhaaH santu santoShiNo naH ||12||
muktaamaaNikyajaalaiH parikalitamahaasaalamaalokanIyaM
pratyuptaanardharatnairdishi dishi bhavanaiH kalpitairdikpatInaam |
udyaanairadrikanyaaparijanavanitaamaananIyaiH paritaM
hRudyaM hRUdyastu nityaM mama bhuvanapaterdhaama somaardhamauleH ||13||
stambhairjambhaariratnapravaravirachitaiH saMbhRutopaantabhaagaM
shumbhatsopaanamaargaM shuchimaNinichayairgumphitaanalpashilpam |
kumbhaiH saMpoorNashobhaM shirasi suGaTitaiH shaatakumbhairapa~gkaiH
shambhoH saMbhaavanIyaM sakalamunijanaiH svastidaM syaatsadaa naH ||14||
nyasto madhye sabhaayaaH parisaravilasatpaadapIThaabhiraamo
hRudyaH paadaishchaturbhiH kanakamaNimayairuccakairujjvalaatmaa |
vaasoratnena kenaapyadhikamRudutareNaastRuto vistRutashrIpIThaH
pIDaabharaM naH shamayatu shivayoH svairasaMvaasayogyaH ||15||
aasInasyaadhipIThaM trijagadadhipatera~gghripIThaanuShaktau
paathojaabhogabhaajau parimRudulatalollaasipadmaabhileKau |
paataaM paadaavubhau tau namadamarakirITollasacchaaruhIra-
shreNIshoNaayamaanonnata naKadashakodbhaasamaanau samaanau ||16||
yannaado vedavaachaaM nigadati niKilaM lakShaNaM pakShiketur-
lakShmIsaMbhogasauKyaM virachayati yayoshcaapare roopabhede |
shaMbhoH saMbhaavanIye padakamalasamaasa~ggatastu~ggashobhe
maa~ggalyaM naH samagraM sakalasuKakare noopure poorayetaam ||17||
a~gge shRu~ggaarayoneH sapadi shalabhataaM netravahnau prayaate
shatroruddhRutya tasmaadiShudhiyugamadho nyastamagre kimetat |
sha~gkaamitthaM nataanaamamarapariShadaamantara~gkoorayattat-
saMghaataM chaaru ja~gghaayugamaKilapateraMhasaa saMharennaH ||18||
jaanudvandvena mInadhvajanRuvarasamudgopamaanena saakaM
raajantau raajarambhaakarikarakanakastambhasaMbhaavanIyau |
ooroo gaurIkaraambhoruhasarasasamaamardanaanandabhaajau
chaaroo doorIkriyetaaM duritamupachitaM janmajanmaantare naH ||19||
aamuktaanargharatnaprakarakarapariShvaktakalyaaNakaa~jchI-
daamnaa baddhena dugdhadyutinichayamuShaa chInapaTTaambareNa |
saMvIte shailakanyaasucharitaparipaakaayamaane nitambe
nityaM narnartu chittaM mama niKilajagatsvaaminaH somamauleH ||20||
sandhyaakaalaanurajyaddinakarasaruchaa kaaladhautena gaaDhaM
vyaanaddhaH snigdhamugdhaH sarasamudarabandhena vItopamena |
uddIpraiH svaprakaashairupachitamahimaa manmathaarerudaaro
madhyo mithyaarthasaghrya~g mama dishatu sadaa sa~ggatiM ma~ggaLaanaam||21||
naabhIchakraalavaalaannavanavasuShamaadohadashrIparItaa-
dudgacCantI purastaadudarapathamatikramya vakShaH prayaantI |
shyaamaa kaamaagamaarthaprakathanalipivadbhaasate yaa nikaamaM
saa maaM somaardhamauleH suKayatu satataM romavallImatallI ||22||
aashleSheShvadrijaayaaH kaThinakuchataTIliptakaashmIrapa~gka-
vyaasa~ggaadyadudyadarkadyutibhirupachitaspardhamuddaamahRudyam |
dakShaaraaterudooDhapratinavamaNimaalaavalIbhaasamaanaM
vakSho vikShobhitaaghaM satatanatijuShaaM rakShataadakShataM naH ||23||
vaamaa~gke visphurantyaaH karatalavilasacchaaruraktotpalaayaaH
kaantaayaa vaamavakShoruhabharashiKaronmardanavyagramekaM |
anyaaMstrInapyudaaraanvaraparashumRugaala~gkRutaanindumaule-
rbaahoonaabaddhahemaa~ggadamaNikaTakaanantaraalokayaamaH ||24||
sammraantaayaaH shivaayaaH pativilayabhiyaa sarvalokopataapaat-
saMvignasyaapi viShNoH sarabhasamubhayorvaaraNapreraNaabhyaam |
madhye traisha~gkavIyaamanubhavati dashaaM yatra haalaahaloShmaa
so&yaM sarvaapadaaM naH shamayatu nichayaM nIlakaNThasya kaNThaH ||25||
hRudyairadrIndrakanyaamRududashanapadairmudrito vidrumashrI-
ruddyotantyaa nitaantaM dhavaLadhavaLayaa mishrito dantakaantyaa |
muktaamaaNikyajaalavyatikarasadRushaa tejasaa bhaasamaanaH
sadyojaatasya dadyaadadharamaNirasau saMpadaaM sa~jchayaM naH ||26||
karNaala~gkaaranaanaamaNinikararucaaM sa~jcayaira~jcitaayaaM
varNyaayaaM svarNapadmodaraparivilasatkarNikaasannibhaayaam |
paddhatyaaM praaNavaayoH praNatajanahRudambhojavaasasya
shaMbhornityaM nashcittametadvirachayatu suKe naasikaaM naasikaayaam ||27||
atyantaM bhaasamaane ruchiratararucaaM sa~ggamaatsanmaNInaa-
mudyacchaNDaaMshudhaamaprasaranirasanaspaShTRadRuShRTaapadaane |
bhooyaastaaM bhootaye naH karivarajayinaH karNapaashaavalambe
bhaktaalIbhaalasajjajjanimaraNalipeH kuNDale kuNDale te ||28||
yaabhyaaM kaalavyavasthaa bhavati tanumataaM yo muKaM devataanaaM
yeShaamaahuH svaroopaM jagati munivaraa devataanaaM trayIM taam |
rudraaNIvaktrapa~gkeruhasatatavihaarotsukendIvarebhya-
stebhyastribhyaH praNaamaa~Jjalimuparachaye trIkShaNasyekShaNebhyaH ||29||
vaamaM vaamaa~gkagaayaa vadanasarasije vyaavaladvallabhaayaa
vyaanamreShvanyadanyatpunaralikabhavaM vItaniHsheSharaukShyam |
bhooyo bhooyo&pi modaannipatadatidayaashItalaM chootabaaNe
dakShaarerIkShaNaanaaM trayamapaharataadaashu taapatrayaM naH ||30||
yasminnardhendumugdhadyutinichayatiraskaaranistandrakaantau
kaashmIrakShodasa~gkalpitamiva ruchiraM chitrakaM bhaati netram |
tasminnullIlachillInaTavarataruNIlaasyara~ggaayamaaNe
kaalaareH phaaladeshe viharatu hRudayaM vItachintaantaraM naH ||31||
svaamin ga~ggaamivaa~ggIkuru tava shirasaa maamapItyarthayantIM
dhanyaaM kanyaaM KaraaMshoH shirasi vahati kiMnveSha kaaruNyashaalI |
itthaM sha~gkaaM janaanaaM janayadatighanaM kaishikaM kaalamegha-
cCaayaM bhooyaadudaaraM tripuravijayinaH shreyase bhooyase naH ||32||
shrRu~ggaaraakalpayogyaiH shiKarivarasutaasatsaKIhastaloonaiH
soonairaabaddhamaalaavaliparivilasatsaurabhaakRuShTabhRu~ggam |
tu~ggaM maaNikyakaantyaa parihasitasuraavaasashailendrashrRu~ggaM
sa~gghaM naH sa~gkaTaanaaM vighaTayatu sadaa kaa~gkaTIkaM kirITam ||33||
vakraakaaraH kala~gkI jaDatanurahamapya~gghrisevaanubhaavaa-
duttaMsatvaM prayaataH sulabhataraghRuNaasyandinashcandramauleH |
tatsevantaaM janaughaaH shivamiti nijayaa&vasthayaiva bruvaaNaM
vande devasya shaMbhormukuTasughaTitaM mugdhapIyooShabhaanum ||34||
kaantyaa saMphullamallIkusumadhavaLayaa vyaapya vishvaM viraajan
vRuttaakaaro vitanvan muhurapi cha paraaM nirvRutiM paadabhaajaam |
saanandaM nandidoShNaa maNikaTakavataa vaahmamaanaH puraareH
shvetacCatraaKyashItadyutirapaharataadastaapadaa naH ||35||
divyaakalpojjvalaanaaM shivagirisutayoH paarshvayoraashritaanaaM
rudraaNIsatsaKInaamatitaralakaTaakShaa~jchalaira~jchitaanaam |
udvelladvaahuvallIvilasanasamaye chaamaraandolanInaamudbhootaH
ka~gkaNaalIvalayakalakalo vaarayedaapado naH ||36||
svargaukaHsundarINaaM sulalitavapuShaaM svaamisevaaparaaNaaM
valgadbhooShaaNi vaktraambujaparivigalanmugdhagItaamRutaani |
nityaM nRuttaanyupaase bhujavidhutipadanyaasabhaavaavaloka-
pratyudyatprItimaadyatpramathanaTanaTIdattasambhaavanaani ||37||
sthaanapraaptyaa svaraaNaaM kimapi vishadataaM vya~jjayanma~jjuvINaa-
svaanaavacCinnataalakramamamRutamivaasvaadyamaanaM shivaabhyaam |
naanaaraagaatihRudyaM navarasamadhurastotrajaataanu viddhaM
gaanaM vINaamaharSheH kalamatilalitaM karNapooraayataaM naH ||38||
ceto jaatapramodaM sapadi vidadhatI praaNinaaM vaaNinInaaM
paaNidvandvaagrajaagratsulalitaraNitasvarNataalaanukoolaa |
svIyaaraaveNa paathodhararavapaTunaa naadayantI mayoorI
maayoorIM mandabhaavaM maNimurajabhavaa maarjanaa maarjayennaH ||39||
devebhyo daanavebhyaH pitRumunipariShatsiddhavidyaadharebhyaH
saadhyebhyashcaaraNebhyo manujapashupatajjaatikITaadikebhyaH |
shrIkailaasaprarooDhaastRuNaviTapimuKaashchaapi ye santi tebhyaH
savabhyo nirvichaaraM natimuparachaye sharvapaadaashrayebhyaH ||40||
dhyaayannityaM prabhaate pratidivasamidaM stotraratnaM paThedyaH
kiMvaa broomastadIyaM sucharitamathavaa kIrtayaamaH samaasaat |
sampajjaataM samagraM sadasi bahumatiM sarvalokapriyatvaM
sampraapyaayuHshataante padamayati parabrahmaNo manmathaareH ||41||
iti shrImatparamahaMsaparivraajakaachaaryasya
shrIgovindabhagavatpoojyapaadashiShyasya
shrImacCha~gkaraachaaryasya kRutam
shivapaadaadikeshaantavarNanastotraM saMpoorNam ||