logo

|

Home >

Scripture >

scripture >

English-Script

Shivastavaraajah

Shivastavarajah


Please send your corrections

shivastavaraajaH |

soota uvaacha || 

ekadaa naarado yogI paraanugrahatatparaH | 
vimatsaro vItaraago brahmalokamupaayayau ||1|| 

tatra dRuShTvaa samaasInaM vidhaataaraM jagatpatim | 
praNamya shirasaa bhoomau kRutaa~jjalirabhaaShata ||2|| 

naarada uvaacha || 

brahma~jjagatpate taata nato&smi tvatpadaambujam | 
kRupayaa parayaa deva yatpRucCaami taducyataam ||3|| 

shrutishaastrapuraaNaani tvadaasyaatsaMshrutaani cha | 
tathaapi manmano yaati sandehaM mohakaaraNam ||4|| 

sarvamantraadhiko mantraH sadaa jaapyaH ka uchyate | 
sarvadhyaanaadikaM dhyaanaM sadaa dhyeyamihaasti kim ||5|| 

vedopaniShadaaM saaramaayuHshrIjayavardhanam | 
muktikaa~gkShaaparairnityaM kaH stavaH paThyate budhaiH || 6|| 

imaM matsaMshayaM taata tvaM bhettaasi na kashcana | 
bruhi kaaruNyabhaavena mahyaM shushrooShave hi tam ||7|| 

shrutvaa&~ggajavacho vedhaa hRudi harShamupaagataH | 
devadevaM shivaakaantaM natvaa chaaha munIshvaram ||8|| 

brahmovaacha || 

saadhu pRuShTaM mahaapraaj~ja lokaanugraha tatpara | 
satsarvaM te pravakShyaami gopanIyaM prayatnataH ||9||

praNavaM  poorvamuvcchaarya namaHshabdaM samuccaret | 
sachaturthyaikavachanaM shivaM chaiva samuccharet ||10|| 

eSha shaivo mahaamantraH ShaDvarNaaKyo vimuktidaH | 
sarvamantraadhikaH proktaH shivena j~jaanaroopiNaa ||11|| 

anena mantraraajena naashayituM na shakyate | 
tacca paapaM na pashyaami maargamaaNo&pi sarvadaa ||12||

ayaM saMsaaradaavaagnirmohasaagaravaaDavaH | 
tasmaatprayatnataH putra mantro graahyo mumukShubhiH ||13|| 

maatRuputraadihaa yo&pi vedadharmavivarjitaH |
sakRuduccaraNaadasya saayujyamuktimaapnuyaat ||14|| 

kiM punarvakShyate putra svaachaarapariniShThitaH | 
sarvamantraanvisRujya tvamimaM mantraM sadaa japa||15|| 

dhyaanaM te&haM pravakShyaami j~jaatvaa yanmuchyate&chiraat | 
vedopaniShaduktaM cha yogagamyaM sanaatanam ||16|| 

indriyaaNi niyamyaadau yatavaagyatamaanasaH | 
svastikaadyaasanayuto hRudi dhyaanaM samaarabhet ||17|| 

naabhinaalaM hRudisthaM cha pa~gkajaM parikalpayet | 
raktavarNamaShTadaLaM chandrasooryaadishobhitam ||18|| 

samantaatkalpavRukSheNa veShTitaM kaantimatsadaa | 
tanmadhye sha~gkaraM dhyaayeddevadevaM jagadgurum ||19|| 

karpoorasadRushaM chandrasheKaraM shoolapaaNinam | 
trilochanaM mahaadevaM dvibhujaM bhasmabhooShitam ||20|| 

paraardhabhooShaNayutaM kvaNannoopuramaNDitam | 
saratnameKalaabaddhakaTivastraM sakuNDalam ||21|| 

nIlakaNThaM jaTaavantaM sakirITaM sushobhitam | 
graiveyaadiprabandhaaDhyaM paarvatIsahitaM puram ||22|| 

kRupaaluM jagadaadhaaraM skandaadipariveShTitam  
indreNa poojitaM yakSharaajena vyajitaM vibhum ||23|| 

pretaraajastutaM nIranaathena naamitaM muhuH | 
brahmaNaa gIyamaanaM cha viShNuvandyaM munistutam ||24|| 

dhyaanametanmayaa KyaataM soota vedaantasheKaram | 
sarvapaapakShayakaraM jayasaMpattivardhanam ||25|| 

anena sadRushaM taata naasti saMsaarataarakam | 
sarvadhyaanaadikaM dhyaanaM gopanIyaM suta tvayaa|| 26||

kaayavaa~gmaanasotthaM yatpaapamanyacca vidyate | 
tatsarve naashamaayaati dhyaanaatsatyaM vacho mama ||27|| 

vedashaastrapuraaNaani setihaasaani yaani cha | 
dhyaanasya taani sarvaaNi kalaaM naarhanti ShoDashIm ||28|| 

premNaa kuru mahaabhaaga dhyaanametadvimuktidam | 
atha te vacmyahaM yogin stavaM sarvottamaM cha yat ||29|| 

brahmaasyaiva RuShiH prokto&nuShTup ChndaH prakIrtitam | 
shivo va daivataM proktaM bIjaM mRutyu~jjayaM matam ||30|| 

kIlakaM nIlakaNThashcha shaktiH proktaa harastathaa | 
niyogaH sarvashiddhyarthaM muktikaamaaya vai mataH ||31|| 

shirasyaasye hRudi pade kaTyaaM baahvostu vyaapake | 
RuShyaadIni kramaadyu~jjetsaa~gguShThaa~ggulibhiH suta ||32|| 

mantranyaasaM tataH kuryaacCRuNu chaikaagramaanasaH |
ShaDakSharaaNi yu~jjIyaada~gguShThaadya~ggulIShu cha ||33|| 

hRudaye cha shirasyeva shiKaayaaM kavache yathaa | 
netratraye tathaa&stre cha varNaa hyevaM cha ShaT kramaat ||34|| 

namaH svaahaa vaShaTR huM cha savauShaT phaTkramo vadet | 
mantranyaasamimaM kRutvaa stavanyaasaM samaacharet ||35|| 

shivaM mRuDaM pashupatiM sha~gkaraM chandrasheKaram | 
bhavaM chaiva kramaadevama~gguShThaadihRudaadiShu ||36|| 

sarvanyaasaanprayu~jjIta chaturthIsahitaansuta | 
namoyutaannamashcaiva shirasaadiShu varjayet ||37|| 

shivaM sarvaatmakaM sarvapatiM sarvajanapriyam | 
sarvaduHKaharaM chaiva mohanaM girishaM bhaje ||38|| 

kaamaghnaM kaamadaM kaantaM kaalamRutyunivartakam | 
kalaavantaM kalaadhIshaM vande&haM girijaapatim ||39|| 

pareshaM paramaM devaM paraMbrahma paraatparam | 
parapIDaaharaM nityaM praNamaami vRuShadhvajam ||40||  

lokeshaM lokavandyaM ca lokakartaaramIshvaram | 
lokapaalaM haraM vande dhIraM shashivibhooShaNam ||41|| 

shivaapatiM giripatiM sarvadevapatiM vibhum | 
pramathaadhipatiM sookShmaM naumyahaM shiKilochanam ||42|| 

bhooteshaM bhootanaathaM cha bhootapretavinaashanam | 
bhoodharaM bhoopatiM shaantaM shoolapaaNimahaM bhaje ||43|| 

kailaasavaasinaM raudraM phaNiraajavibhooShaNam | 
phaNibaddhajaTaajooTaM praNamaami sadaashivam ||44||

nIlakaNThaM dashabhujaM tryakShaM dhoomravilochanam | 
digaMbaraM dishaadhIshaM namaami viShabhooShaNam ||45|| 

muktIshaM muktidaM muktaM muktagamyaM sanaatanam | 
satpatiM nirmalaM shaMbhuM nato&smi sakalaarthadam ||46|| 

vishveshaM vishvanaathaM cha vishvapaalanatatparam | 
vishvamoortiM vishvaharaM praNamaami jaTaadharam ||47|| 

ga~ggaadharaM kapaalaakShaM pa~jchavaktraM trilochanam | 
vidyutkoTipratIkaashaM vande&haM paarvatIpatim ||48|| 

sphaTikaabhaM janaartighnaM devadevamumaapatim || 
tripuraariM trilokeshaM nato&smi bhavataarakam ||49|| 

avyaktamakSharaM daantaM mohasaagarataarakam | 
stutipriyaM bhaktigamyaM sadaa vande haripriyam ||50||

amalaM nirmalaM naathamapamRutyubhayaapaham  
bhImayuddhakaraM bhImavaradaM taM nato&smyaham ||51|| 

harichakrapradaM yogidhyeyamoortiM suma~ggaLam | 
gajacharmaambaradharaM praNamaami vibhootidam || 52|| 

aanandakaariNaM saumyaM sundaraM bhuvaneshvaram | 
kaashipriyaM kaashiraajaM varadaM praNato&smyaham ||53|| 

shmashaanavaasinaM bhavyaM grahapIDaavinaashanam | 
mahaantaM praNavaM yogaM bhaje&haM dInarakShakam ||54|| 

jyotirmayaM jyotiroopaM jitakrodhaM tapasvinam | 
anantaM svargadaM svargapaalaM vande nira~jjanam ||55|| 

vedavedyaM paapaharaM guptanaathamatIndriyam| 
satyaatmakaM satyaharaM nirIhaM taM nato&smyaham ||56|| 

dvIpicarmottarIyaM cha shavamoordhaavibhooShaNam | 
asthimaalaM shvetavarNaM namaami chandrasheKaram ||57|| 

shoolinaM sarvabhootasthaM bhaktoddharaNasaMsthitam | 
li~ggamoortiM siddhasevyaM siddhasiddhipradaayakam ||58|| 

anaadinidhanaaKyaM taM raamasevyaM jayapradam | 
yodhaadiM yaj~JabhoktaaraM vande nityaM paraavaram ||59|| 

acintyamachalaM viShNuM mahaabhaagavatottamam | 
paraghnaM paravedyaM cha vande vaikuNThanaayakam ||60|| 

aanandaM nirbhayaM bhaktavaa~jCitaarthapradaayakam | 
bhavaanIpatimaachaaryaM vande&haM nandikeshvaram ||61|| 

somapriyaM somanaathaM yakSharaajaniShevitam | 
sarvaadhaaraM suvistaaraM praNamaami vibhootidam ||62|| 

anantanaamaanamanantaroopamanaadimadhyaantamanaadisattvam | 
chidroopamekaM bhavanaagasiMhaM bhajaami nityaM bhuvanaadhinaatham ||63|| 

vedopagItaM vidhusheKaraM ca suraarinaathaarchitapaadapadmam | 
karpooragauraM bhujagendrahaaraM jaanaami tattvaM shivameva naanyam ||64|| 

gaNaadhinaathaM shitikaNThamaadyaM tejasvinaM sarvamanobhiraamam | 
sarvaj~jamIshaM jagadaatmakaM cha pa~jchaananaM nityamahaM namaami ||65|| 

vishvasRujaM nRutyakaraM priyaM taM vishvaatmakaM vishvavidhootapaapam | 
mRutyu~jjayaM bhaalavolochanaM cha chetaH sadaa cintaya devadevam ||66|| 

kapaalinaM sarpakRUtaavataMsaM manovachogocharamambujaakSham | 
kShamaambudhiM dInadayaakaraM taM namaami nityaM bhavarogavaidyam ||67|| 

sarvaantarasthaM jagadaadihetuM kaalaj~jamaatmaanamanantapaadam | 
anantabaahoodaramastakaakShaM lalaaTanetraM bhaja chandramaulim ||68|| 

sarvapradaM bhaktasuKaavahaM cha puShpaayudhaadipraNatipriyaM cha | 
trilokanaathaM RuNabandhanaashaM bhajasva nityaM praNataartinaasham ||69|| 

aanandamoortiM suKakalpavRukShaM kumaaranaathaM vidhRutaprapa~jcham | 
yaj~jaadinaathaM paramaprakaashaM namaami vishvaMbharamIshitaaram ||70|| 

ityevaM stavamaaKyaataM shivasya paramaatmanaH | 
paapakShayakaraM putra saayujyamuktidaayakam ||71||

sarvarogaharaM mokShapradaM siddhipradaayakam | 
maa~ggalyaM bhuktimuktyaadisaadhanaM jayavardhanam ||72|| 

sarvastavottamaM viddhi sarvavedaantasheKaram | 
paThasvaanudinaM taata premNaa bhaktyaa vishuddhikRut ||73|| 

gohaa strIbaalavipraadihantaanyatpaapakRuttathaa | 
vishvaasaghaatachaarI cha KaadyapeyaadidooShakaH ||74|| 

koTijanmaarjitaiH paapairasa~gKyaataishcha veShTitaH  
aShTottarashataatpaaThaat shuddho bhavati nishcitam ||75||

mahaarogayuto vaapi mRutyugrahayutastathaa | 
triMshattadasya paThanaatsarvaduHKaM vinashyati ||76|| 

raajavashye sahasraM tu strIvashye cha tadardhakam | 
mitravashye pa~jchashataM paaThaM kuryaatsamaahitaH ||77|| 

lakShapaaThaadbhaveccaiva shiva eva na saMshayaH| 
bahunaa kimihoktena bhaavanaasiddhidaayakaH ||78|| 

paarvatyaa sahitaM girIndrashiKare muktaamaye sundare pIThe saMsthitamindusheKaramaharnaathaadisaMsevitam | 

pa~jchaasyaM phaNiraajaka~gkaNadharaM ga~ggaadharaM shoolinaM 
tryakShaM paapaharaM namaami satataM padmaasanasthaM shivam ||79|| 

iti shrIpadmapuraaNe brahmanaaradasaMvaade shivastavaraajaH saMpoorNaH ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana