shivaanandalaharIstotram | pure pauraanpashyannarayuvatinaamaakRutimayaan suveshaan svarNaala~gkaraNakalitaa~jchitrasadrushaan | svayaM saakShI draShTetyapi cha kalayaMstaiH saha raman munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||1|| vane vRukShaanpashyan dalaphalabharaannamramushiKaanghanacCaayaaCannaan bahulakalakoojadvijagaNaan | bhakShan Gasre raatraavavanitalatalpaikashayano munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||2|| kadaachitpraasaade kvachidapi tu saudhe cha dhavaLe kadaakaale shaile kvachidapi cha koole cha saritaam | kuTIre daantaanaaM munijanavaraaNaamapi vasan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||3|| kvacidvaalaiH saardhe karatalajataalaishca hasitaiH kvachidvai taaruNyaa~gkitachaturanaaryaa saha raman | kvachidvRaiddhashcintaaM kvachidapi tadanyaishca vilapan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||4|| kadaacidvidvadbhirvividhasupuraanandarasikaiH kadaachitkaavyaala~gkRutarasarasaalaiH kavivaraiH | vadanvaadaaMstakaiMranumitiparaistaarkikavarairmunirna vyaamohaM bhajati gurudIkShaakShatatamaa || 5|| kadaa dhyaanaabhyaasaiH kvachidapi saparyaa vikasitaiH sugandhai satpuShpaiH kvacidapi dalaireva vimalaiH | prakurvandevasya pramuditamanaaH saMstutiparo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||6|| shivaayaaH shaMbhorvaa kvachidapi cha viShNorapi kadaa gaNaadhyakShasyaapi prakaTatapanasyaapi cha kadaa | paThanvai naamaaliM nayanarachitaanandasalilo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||7|| kadaa ga~ggaaMbhobhiH kvacidapi cha koopotthitajalaiH kvachitkaasaarotthaiH kvachidapi saduShNaishca shishiraiH | bhajansnaanairbhootyaa kvachidapi cha karpooranibhayaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||8|| kadaacijjaagRutyaaM viShayakaraNaiH saMvyavaharan kadaachitsvanasthaanapi cha viShayaaneva cha bhajan | kadaacitsauShuptaM suKamanubhavanneva satataM munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||9|| kadaapyaashaavaasaaH kvacidapi cha divyaambaradharaH kvacitpa~jchaasyotthaaM tvachamapi dadhaanaH kaTitaTe | manasvI niHsha~gkaH svajanahRudayaanandajanako munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||10|| kadaacitsattvasthaH kvacidapi rajovRuttiyugatastamovRUttiH kvaapi tritayarahitaH kvaapi cha punaH | kadaachitsaMsaarI shrutipathavihaarI kvachidapi munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||11|| kadaacinmaunasthaH kvacidapi cha vyaaKyaananirataH kadaacitsaanandaM hasati ramasatyaktavachasaa | kadaacillokaanaaM vyavahRutisamaalokanaparo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||12|| kadaacicChaktInaaM vikachamuKapadmeShu kavalaankShipaMstaasaaM kvaapi svayamapi cha gRuhvansvamuKataH | mahaadvaitaM roopaM nijaparavihInaM prakaTayan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||13|| kvacicCaivaiH saardhaM kvacidapi cha shaaktaiH saha vasan kadaa viShNorbhaktaiH kvacidapi cha sauraiH saha vasan | kadaagaaNaapatyairgata sakalabhedo&dvayatayaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||14|| niraakaaram kvaapi kvachidapi cha saakaaramamalam nijaM shaivaM roopaM vividhaguNabhedena bahudhaa | kadaashcaryaM pashyankimidamiti hRUShyannapi kadaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||15|| kadaa dvaitaM pashyannaKilamapi satyaM shivamayaM mahaavaakyaarthaanaamavagatasamabhyaasavashataH | gatadvaitaabhaavaH shiva shiva shivetyeva vilapan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||16|| imaaM muktaavasthaaM paramashivasaMsthaaM gurukRupaasudhaapaa~ggaavaapyaaM sahajasuKavaapyaamanudinam | muhurmajjanmajjan bhajati sukRutI chennaravarastadaa yogI tyaagI kaviriti vadantIha kavayaH ||17|| maune maunI guNini guNavaan paNDite paNDitashca dIne dInaH suKini suKavaan bhogini praaptabhogaH | moorKe moorKo yuvatiShu yuvaa vaagmini prauDhavaagmI dhanyaH ko&pi tribhuvanajayI yo&vadhoote&vadhootaH ||18|| iti shrImacCa~gkaraacaaryaviracitaaM shrIshivaanandalaharIstotraM saMpoorNaM||