logo

|

Home >

Scripture >

scripture >

English-Script

Shivanandalahari Stotram shivaanandalaharI stotram

shivaanandalaharI stotram


Please send your corrections

shivaanandalaharIstotram |

pure pauraanpashyannarayuvatinaamaakRutimayaan suveshaan svarNaala~gkaraNakalitaa~jchitrasadrushaan | 
svayaM saakShI draShTetyapi cha kalayaMstaiH saha raman munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||1|| 

vane vRukShaanpashyan dalaphalabharaannamramushiKaanghanacCaayaaCannaan bahulakalakoojadvijagaNaan | 
bhakShan Gasre raatraavavanitalatalpaikashayano munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||2||

kadaachitpraasaade kvachidapi tu saudhe cha dhavaLe kadaakaale shaile kvachidapi cha koole cha saritaam | 
kuTIre daantaanaaM munijanavaraaNaamapi vasan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||3||  

kvacidvaalaiH saardhe karatalajataalaishca hasitaiH kvachidvai taaruNyaa~gkitachaturanaaryaa saha raman |
kvachidvRaiddhashcintaaM kvachidapi tadanyaishca vilapan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||4||

kadaacidvidvadbhirvividhasupuraanandarasikaiH kadaachitkaavyaala~gkRutarasarasaalaiH kavivaraiH | 
vadanvaadaaMstakaiMranumitiparaistaarkikavarairmunirna vyaamohaM bhajati gurudIkShaakShatatamaa || 5|| 

kadaa dhyaanaabhyaasaiH kvachidapi saparyaa vikasitaiH sugandhai satpuShpaiH kvacidapi dalaireva vimalaiH |
prakurvandevasya pramuditamanaaH saMstutiparo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||6|| 

shivaayaaH shaMbhorvaa kvachidapi cha viShNorapi kadaa gaNaadhyakShasyaapi prakaTatapanasyaapi cha kadaa | 
paThanvai naamaaliM nayanarachitaanandasalilo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||7|| 

kadaa ga~ggaaMbhobhiH kvacidapi cha koopotthitajalaiH kvachitkaasaarotthaiH kvachidapi saduShNaishca shishiraiH |
bhajansnaanairbhootyaa kvachidapi cha karpooranibhayaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||8||

kadaacijjaagRutyaaM viShayakaraNaiH saMvyavaharan kadaachitsvanasthaanapi cha viShayaaneva cha bhajan |
kadaacitsauShuptaM suKamanubhavanneva satataM munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||9||

kadaapyaashaavaasaaH kvacidapi cha divyaambaradharaH kvacitpa~jchaasyotthaaM tvachamapi dadhaanaH kaTitaTe | 
manasvI niHsha~gkaH svajanahRudayaanandajanako munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||10|| 

kadaacitsattvasthaH kvacidapi rajovRuttiyugatastamovRUttiH kvaapi tritayarahitaH kvaapi cha punaH | 
kadaachitsaMsaarI shrutipathavihaarI kvachidapi munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||11|| 

kadaacinmaunasthaH kvacidapi cha vyaaKyaananirataH kadaacitsaanandaM hasati ramasatyaktavachasaa | 
kadaacillokaanaaM vyavahRutisamaalokanaparo munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||12|| 

kadaacicChaktInaaM vikachamuKapadmeShu kavalaankShipaMstaasaaM kvaapi svayamapi cha gRuhvansvamuKataH |
mahaadvaitaM roopaM nijaparavihInaM prakaTayan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||13|| 

kvacicCaivaiH saardhaM kvacidapi cha shaaktaiH saha vasan kadaa viShNorbhaktaiH kvacidapi cha sauraiH saha vasan | 
kadaagaaNaapatyairgata sakalabhedo&dvayatayaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||14||

niraakaaram kvaapi kvachidapi cha saakaaramamalam nijaM shaivaM roopaM vividhaguNabhedena bahudhaa | 
kadaashcaryaM pashyankimidamiti hRUShyannapi kadaa munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||15|| 

kadaa dvaitaM pashyannaKilamapi satyaM shivamayaM mahaavaakyaarthaanaamavagatasamabhyaasavashataH | 
gatadvaitaabhaavaH shiva shiva shivetyeva vilapan munirna vyaamohaM bhajati gurudIkShaakShatatamaa ||16|| 

imaaM muktaavasthaaM paramashivasaMsthaaM gurukRupaasudhaapaa~ggaavaapyaaM sahajasuKavaapyaamanudinam |
muhurmajjanmajjan bhajati sukRutI chennaravarastadaa yogI tyaagI kaviriti vadantIha kavayaH ||17|| 

maune maunI guNini guNavaan paNDite paNDitashca dIne dInaH suKini suKavaan bhogini praaptabhogaH | 
moorKe moorKo yuvatiShu yuvaa vaagmini prauDhavaagmI dhanyaH ko&pi tribhuvanajayI yo&vadhoote&vadhootaH ||18|| 

iti shrImacCa~gkaraacaaryaviracitaaM shrIshivaanandalaharIstotraM saMpoorNaM||

 

Related Content

Abhayankaram Shivaraksha Stotram

Anaadi Kalpeshvara Stotram - Romanized

aparaadhabhanjanastotram

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

bhaktasharaNastotram