logo

|

Home >

Scripture >

scripture >

English-Script

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaachaarya Virachita)

shivastutiH 
(shrI mallikuchisoorisoonu naarayaNa paNDitaachaarya virachitaa)


Please send your corrections

shivastutiH |
(shrI mallikuchisoorisoonu naarayaNa paNDitaachaarya virachitaa)

sphuTaM sphaTikasaprabhaM sphuTitahaarakashrIjaTaM shashaa~gkadalasheKaraM kapilaphullanetratrayam | 
tarakShuvarakRuttimadbhujagabhooShaNaM bhootimatkadaa nu shitikaNTha te vapuravekShate vIkShaNam ||1||

trilochana vilochane lasati te lalaamaayite smaro niyamaGasmaro niyaminaamabhoodbhasmasaat | 
svabhaktilatayaa vashIkRutavatI satIyaM satI svabhaktavashato bhavaanapi  vashI prasIda prabho ||2|| 

mahesha  mahito&si tatpuruShapooruShaagryo bhavaanaGoraripuGora te&navama vaamadevaa~jjaliH | 
namaH sapadijaata te tvamiti pa~jcharoopochitaprapa~jchachayapa~jchavRunmama manastamastaaDaya  ||3|| 

rasaaghanarasaanalaanilaviyadvivasvadvidhuprayaShTRuShu niviShTamityaja bhajaami moortyaShTakam | 
prashaantamuta bhIShaNaM bhuvanamohanaM chetyaho vapooMShi guNabhooShite&hamahamaatmamohambhide ||4|| 

vimuktiparamaadhvanaaM tava ShaDadhvanaamaaspadaM padaM nigamavedino jagati vaamadevaadayaH | 
katha~jchidupashikShitaa bhagavataiva saMvidrate vayaM tu viralaantaraaH kathamumesha tanmanmahe ||5|| 

kaThoritakuThaarayaa lalitashoolayaa vaahayaa raNaDDamaruNaa sphuddhariNayaa saKaTvaa~ggayaa | 
chalaabhirachalaabhirapyagaNitaabhirunnatyatashcaturdasha jaganti te jaya jayetyayurvismayam ||6|| 

puraa tripurarandhanaM vividhadaityavidhvaMsanaM paraakramaparaMparaa api paraa na te vismayaH | 
amarShibalaharShitakShubhitavRuttanetrojjvalajjvalanahelayaa shalabhitaM hi lokatrayam ||7|| 

sahasranayano guhaH sahasahasrarashmirvidhurbRuhaspatirutaappatiH sasurasiddhavidyaadharaaH |
bhavatpadaparaayaNaaH shriyamimaaM yayuH praarthitaaM bhavaan suratarurbhRushaM shiva shiva shivaavallabha ||8|| 

tava priyatamaadatipriyatama sadaivaantaraM payasyupahitaM GRutaM svayamiva shriyo vallabham | 
vibudhya laGubuddhayaH svaparapakShalakShyaayitaM paThanti hi luThanti te shaThahRudaH shucaa shuNThitaaH ||9|| 

nivaasanilayaa chitaa tava shirastatermaalikaa kapaalamapi te kare tvamashivo&syanantardhiyaam | 
tathaapi bhavataH padaM shivashivetyado jalpataamaki~jchana na ki~jchana vRujinamasti bhasmIbhavet ||10|| 

tvameva kila kaamadhuk sakalakaamamaapoorayan sadaa trinayano bhavaan vahati caarchi netrodbhavam | 
viShaM viShadharaandadhatpibasi tena chaanandavaanviruddhacharitochitaa jagadadhIsha te bhikShutaa ||11|| 

namaH shivashivaashivaashivaarthakRUntaashivaM  namo haraharaaharaahara haraantarIM me drusham | 
namo bhava bhavaabhavaprabhavabhootaye me  bhavaannamo mRuDa namo namo nama umesha tubhyaM namaH ||12|| 

sataaM shravaNapaddhatiM saratu sannatoktetyasau shivasya karuNa~gkuraatpratikRutaatsadaa sochitaa | 
iti prathitamaanaso vyadhita naama naaraayaNaH shivastutimimaaM shivaM likuchisoorisoonuH sudhIH ||13|| 

iti shrImallikuchisoorisoonunaarayaNapaNDitaachaaryavirachitaa shivastutiH saMpoorNaa||

Related Content

Abhayankaram Shivaraksha Stotram

aparaadhabhanjanastotram

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

bhaktasharaNastotram

Chandrachoodaalaa Ashtakam