logo

|

Home >

Scripture >

scripture >

English-Script

Sadashiva Mahendra StSadashiva Mahendra Stutihutih

sadaashiva mahendra stutiH


Please send your corrections

sadaashivamahendrastutiH |

paratattvalInamanase praNamadbhavabandhamochanaayaashu | 
prakaTitaparatattvaaya praNatiM kurmaH sadaashivendraaya ||1|| 

paramashivendrakaraambujasaMbhootaaya praNamravaradaaya | 
padadhootapa~gkajaaya praNatiM kurmaH sadaashivendraaya ||2|| 

vijananadIku~jjagRuhe ma~jjuLapulinaikama~jjutaratalpe | 
shayanaM kurvaaNaaya praNatiM kurmaH sadaashivendraaya ||3|| 

kaamaahidvijapataye shamadamamuKadivyaratnavaaridhaye | 
shamanaaya mohavitateH praNatiM kurmaH sadaashivendraaya ||4|| 

namadaatmabodhadaatre ramate paramaatmatattvasaudhaagre | 
samabuddhaye&shmahemnoH praNatiM kurmaH sadaashivendraaya ||5|| 

gilitaavidyaahaalaahalahatapuryaShTakaaya bodhena | 
mohaandhakaararavaye praNatiM kurmaH sadaashivendraaya ||6||

shamamuKaShaTkamumukShaavivekavairaagyadaananirataaya | 
tarasaa natajanatataye praNatiM kurmaH sadaashivendraaya ||7|| 

siddhaantakalpavallImuKakRutikartre kapaalibhaktikRute | 
karatalamuktiphalaaya praNatiM kurmaH sadaashivendraaya ||8|| 

tRuNapa~gkaliptavapuShe tRuNato&pyadharaM jagadvilokayate | 
vanamadhyaviharaNaaya praNatiM kurmaH sadaashivendraaya ||9|| 

nigRuhItahRudayaharaye pragRuhItaatmasvarooparatnaaya | 
praNataabdhipoorNashashine praNatiM kurmaH sadaashivendraaya ||10|| 

aj~Jaanatimiraravaye praj~jaanaaMbhodhipoorNachandraaya | 
praNataaghavipinashuchaye praNatiM kurmaH sadaashivendraaya ||11|| 

matimalamochanadakShapratyagbrahmaikyadaananirataaya | 
smRutimaatratuShTamanase praNatiM kurmaH sadaashivendraaya ||12|| 

nijaguruparamashivendrashlaaghitavij~jaana kaaShThaaya | 
nijatattvanishcalahRude praNatiM kurmaH sadaashivendraaya ||13|| 

pravilaapya jagadasheShaM parishiShTaKaNDavastunirataaya | 
aasyapraaptaannabhuje praNatiM kurmaH sadaashivendraaya ||14|| 

upadhaanIkRutabaahuH parirabdhaviraktiraamo yaH | 
vasanIkRutaKaayaasmai praNatiM kurmaH sadaashivendraaya ||15|| 

sakalaagamaantasaaraprakaTanadakShaaya namrapakShaaya | 
sacchitsuKaroopaaya praNatiM kurmaH sadaashivendraaya ||16|| 

draakShaashikShaNachaturavyaahaaraaya prabhootakaruNaaya | 
vIkShaapaavitajagate praNatiM kurmaH sadaashivendraaya ||17|| 

yo&nutpannavikaaro baahau mlecChena Chinnapatite&pi | 
aviditamamataayaasmai praNatiM kurmaH sadaashivendraaya ||18|| 

nyapatansumaani moordhani yenoccariteShu naamasoograsya | 
tasmai siddhavaraaya praNatiM kurmaH sadaashivendraaya ||19|| 

yaH paapono&pi lokaan tarasaa prakaroti puNyaH niShThaagryaan | 
karuNaamburaashaye&smai praNatiM kurmaH sadaashivendraaya ||20|| 

siddheshvaraaya buddheH shuddhipradapaadapadmanamanaaya | 
baddhe pramochakaaya praNatiM kurmaH sadaashivendraaya ||21|| 

hRudyaaya lokavitateH padyaavalidaaya janmamookebhyaH | 
praNatebhyaH padayugaLe praNatiM kurmaH sadaashivendraaya || 22|| 

jihvopastharataanapyaahvocchaareNa jaatu naijasya | 
kurvaaNaaya viraktaanpraNatiM kurmaH sadaashivendraaya ||23|| 

kamanIyakavanakartre shamanIyabhayaapahaarachaturaaya | 
tapanIyasadrushavapuShe praNatiM kurmaH sadaashivendraaya ||24|| 

taarakavidyaadaatre taarakapatigarvavaarakaasyaaya | 
taarajapapravaNaaya praNatiM kurmaH sadaashivendraaya ||25|| 

mooko&pi yatkRupaa cellokottarakIrtiraashu jaayeta | 
adbhutacharitaayaasmai praNatiM kurmaH sadaashivendraaya ||26|| 

durjanadooraaya taraaM sajjanasulabhaaya hastapaatraaya | 
tarutalaniketanaaya praNatiM kurmaH sadaashivendraaya ||27|| 

bhavasindhudhaarayitre bhavabhaktaaya praNamravashyaaya | 
bhavabandhavirahitaaya praNatiM kurmaH sadaashivendraaya ||28|| 

trividhasyaapi tyaagaM vapuShaH kartuM sthalatraye ya iva | 
akarotsamaadhimasmai praNatiM kurmaH sadaashivendraaya ||29|| 

kaaminamapi jitahRudayaM krooraM shaantaM jaDaM sudhiyam | 
kurute yatkaruNaa&smai praNatiM kurmaH sadaashivendraaya || 30|| 

vedasmRutisthavidvallakShaNalakShyeShu sandihaanaanaam | 
nishchayakRute vihartre praNatiM kurmaH sadaashivendraaya ||31|| 

baalaaruNanibhavapuShe lIlaanirdhootakaamagarvaaya | 
lolaaya chitiparasyaaM praNatiM kurmaH sadaashivendraaya ||32|| 

sharaNIkRutaaya suguNaiNIkRutaraktapa~gkajaataaya | 
dharaNIsadrukkShamaaya praNatiM kurmaH sadaashivendraaya ||33|| 

praNataaya yativareNyairgaNanaathenaapyasaadhyavighnahRute | 
guNadaasIkRutajagate praNatiM kurmaH sadaashivendraaya ||34|| 

sahamaanaaya sahasraaNyapyaparaadhaanpraNamrajanarachitaan | 
sahasaiva mokShadaatre praNatiM kurmaH sadaashivendraaya ||35|| 

dhRutadehaaya nataavalitooNapraj~jaapradaanavaa~jCaataH | 
shrIdakShiNavaktraaya praNatiM kurmaH sadaashivendraaya ||36|| 

taapatrayaartahRudayastaapatrayahaaradakShanamanamaham | 
guruvarabodhitamahiman sharaNaM yaasye tavaa~gghrikamalayugam || 37|| 

sadaatmani vilInahRutsakalavedashaastraarthavit sarittaTavihaarakRut sakalalokahRuttaapahRut | 
sadaashivapadaambujapraNatalokalabhya prabho sadaashivayatIT sadaa mayi kRupaamapaaraaM kuru ||38|| 

puraa yavanakartanasravadamandarakto&pi yaH punaH padasaroruhapraNatamenamenovidhim | 
kRupaaparavashaH padaM patanavarjitaM praapa yatsadaashivayatIT sa mayyanavadhiM  kRupaaM si~jchatu ||39|| 

hRuShIkahRutachetasi prahRutadehake rogakairanekavRujinaalaye shamadamaadigandhojJite | 
tavaa~gGripatite yatau yatipate mahaayogiraaT sadaashiva kRupaaM mayi prakuru hetushoonyaaM drutam ||40|| 

na chaahamatichaaturIrachitashabdasa~gghaiH stutiM vidhaatumapi cha kShamo na cha japaadike&pyasti me | 
balaM balavataaM vara prakuru hetushoonyaaM vibho sadaashiva kRupaaM mayi pravara yoginaaM satvaram ||41|| 

shabdaarthavij~jaanayutaa hi loke vasanti lokaa bahavaH prakaamam | 
niShThaayutaa na shrutadruShTapoorvaa binaa bhavantaM yatiraaja noonam ||42|| 

stokaarchanaprItahRudambujaaya paadaabjachooDaapararoopadhartre | 
shokaapahartre tarasaa nataanaaM paakaaya puNyasya namo vatIsha ||43|| 

naahaM hRuShIkaaNi vijetumIsho naahaM saparbaabhajanaadi kartum | 
nisargayaa tvaM dayayaiva paahi sadaashivemaM karuNaapayodhe ||44|| 

kRutayaa&nayaanataavalikoTigatenaatimandabodhena | 
mudamehi nityatRuptapravara stutyaa sadaashivaayaashu ||45|| 

iti shrImajjagadgurushRu~ggagiri shrIsacchidaanandashivaabhinavanRusiMhabhaaratIsvaamibhirvirachitaa sadaashivamahendrastutiH samaaptaa ||

Related Content

Abhayankaram Shivaraksha Stotram

aparaadhabhanjanastotram

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

bhaktasharaNastotram

Chandrachoodaalaa Ashtakam