logo

|

Home >

Scripture >

scripture >

English-Script

upamanyukrutam shivastotram


Please send your corrections

upamanyukRutaM shivastotram 

jaya sha~Gkara paarvatIpate mRuDa shaMbho shashiKaNDamaNDana | 
madanaantaka bhaktavatsala priyakailaasa dayaasudhaaMbudhe ||1|| 

sadupaayakathaasvapaNDito hRudaye duHKashareNa KaNDitaH |
shashiKaNDashiKaNDamaNDanaM sharaNaM yaami sharaNyamIshvaram ||2|| 

mahataH paritaH prasarpatastamaso darshanamedino bhide | 
dinanaatha iva svatejasaa hRudayavyomni manaagudehi naH ||3|| 

na vayaM tava charmachakShuShaa padavImapyupavIkShituM kShamaaH |
kRupayaa&bhayadena cakShuShaa sakalenesha vilokayaashu naH ||4||

tvadanusmRutireva paavanI stutiyuktaa na hi vaktumIsha saa | 
madhuraM hi payaH svabhaavato nanu kIdruksitasharkaraanvitam ||5|| 

saviSho&pyamRutaayate bhavaacCavamuNDaabharaNo&pi paavanaH | 
bhava eva bhavaantakaH sataaM samadruShTirviShamokShaNo&pi san ||6|| 

api shooladharo niraamayo druDhavairaagyarato&pi raagavaan | 
api bhaikShyacharo maheshvarashcaritaM citramidaM hi te prabho ||7|| 

vitaratyabhivaa~jChitaM drushaa paridruShTaH kila kalpapaadapaH | 
hRudaye smRuta eva dhImate namate&bhIShTaphalaprado bhavaan ||8|| 

sahasaiva bhuja~ggapaashavaanvinigRuhNaati na yaavadantakaH | 
abhayaM kuru taavadaashu me gatajIvasya punaH kimauShadhaiH ||9|| 

saviShairiva bhImapannagairviShayairebhiralaM parikShatam | 
amRutairiva saMbhrameNa maamabhiShi~jchaashu dayaavalokanaiH ||10|| 

munayo bahavo&dya dhanyataaM gamitaaH svaabhimataarthadarshinaH | 
karuNaakara yena tena maamavasannaM nanu pashya chakShuShaa ||11||

praNamaamyatha yaami chaaparaM sharaNaM kaM kRupaNaabhayapradam | 
virahIva vibho priyaamayaM paripashyaami bhavanmayaM jagat ||12|| 

bahavo bhavataa&nukaMpitaaH kimitIshaana na maa&nukaMpase | 
dadhataa kimu mandaraachalaM paramaaNuH kamaThena durdharaH ||13||

ashuchiM yadi maa&numanyase kimidaM moordhni kapaaladaama te | 
uta shaaThyamasaadhusa~gginaM viShalakShmaasi na kiM dvijihvadhRuk ||14|| 

kva ddashaM vidadhaami kiM karomyanutiShThaami kathaM bhayaakulaH | 
kva nu tiShThasi rakSha rakSha maamayi shaMbho sharaNaagato&smi te ||15|| 

viluThaamyavanau kimaakulaH kimuro hanmi shirashChinadmi vaa | 
kimu rodimi raaraTImi kiM kRupaNaM maaM na yadIkShase prabho ||16|| 

shiva sarvaga sharva sharmadaM praNato deva dayaaM kuruShva me | 
nama Ishvara naatha dikpate punarevesha namo namo&stu te ||17|| 

sharaNaM taruNendusheKaraH sharaNaM me giriraajakanyakaa | 
sharaNaM punareva taavubhau sharaNaM naanyadupaimi daivatam ||18|| 

upamanyukRutaM stavottamaM japataH shaMbhusamIpavartinaH | 
abhivaa~jChitabhaagyasampadaH paramaayuH pradadaati sha~gkaraH ||19|| 

upamanyukRutaM stavottamaM prajapedyastu shivasya sannidhau | 
shivalokamavaapya so&chiraatsaha tenaiva shivena modate ||20|| 

ityupamanyukRutaM shivastotraM saMpoorNam ||


 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram