jaṭāṭavīgalajjalapravāhapāvitasthale gale'valambya lambitāṁ bhujaṅgatuṅgamālikām | ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ cakāra caṇḍtāṇḍavaṁ tanotu naḥ śivaḥ śivam || 1|| jaṭākaṭāhasaṁbhramabhramannilimpanirjharī- -vilolavīcivallarīvirājamānamūrdhani | dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake kiśoracandraśekhare ratiḥ pratikśaṇaṁ mama || 2|| dharādharendranaṁdinīvilāsabandhubandhura sphuraddigantasantatipramodamānamānase | kṛpākaṭākśadhoraṇīniruddhadurdharāpadi kvaciddigambare(kvaciccidaṁbare) mano vinodametu vastuni || 3|| jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā kadambakuṅkumadravapraliptadigvadhūmukhe | madāndhasindhurasphurattvaguttarīyamedure mano vinodamadbhutaṁ bibhartu bhūtabhartari || 4|| sahasralocanaprabhṛtyaśeṣalekhaśekhara prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ | bhujaṅgarājamālayā nibaddhajāṭajūṭaka śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ || 5|| lalāṭacatvarajvaladdhanañjayasphuliṅgabhā- -nipītapañcasāyakaṁ namannilimpanāyakam | sudhāmayūkhalekhayā virājamānaśekharaṁ mahākapālisampadeśirojaṭālamastu naḥ || 6|| karālabhālapaṭṭikādhagaddhagaddhagajjvala- ddhanañjayāhutīkṛtapracaṇḍapañcasāyake | dharādharendranandinīkucāgracitrapatraka- -prakalpanaikaśilpini trilocane ratirmama ||| 7|| navīnameghamaṇḍalī niruddhadurdharasphurat- kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ | nilimpanirjharīdharastanotu kṛttisindhuraḥ kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ || 8|| praphullanīlapaṅkajaprapañcakālimaprabhā- -valambikaṇṭhakandalīruciprabaddhakandharam | smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ gajacchidāṁdhakachidaṁ tamaṁtakacchidaṁ bhaje || 9|| akharva(agarva)sarvamaṅgalākalākadaṁbamañjarī rasapravāhamādhurī vijṛṁbhaṇāmadhuvratam | smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje || 10|| jayatvadabhravibhramabhramadbhujaṅgamaśvasa- -dvinirgamatkramasphuratkarālabhālahavyavāṭ | dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ || 11|| dṛṣadvicitratalpayorbhujaṅgamauktikasrajor- -gariṣṭharatnaloṣṭhayoḥ suhṛdvipakśapakśayoḥ | tṛṣṇāravindacakśuṣoḥ prajāmahīmahendrayoḥ samapravṛtikaḥ (samaṁ pravartayanmanaḥ) kadā sadāśivaṁ bhaje || 12|| kadā nilimpanirjharīnikuñjakoṭare vasan vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan | vimuktalolalocano lalāmabhālalagnakaḥ śiveti maṁtramuccaran kadā sukhī bhavāmyaham || 13|| idam hi nityamevamuktamuttamottamaṁ stavaṁ paṭhansmaranbruvannaro viśuddhimetisaṁtatam | hare gurau subhaktimāśu yāti nānyathā gatiṁ vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam || 14|| pūjāvasānasamaye daśavaktragītaṁ yaḥ śaṁbhupūjanaparaṁ paṭhati pradoṣe | tasya sthirāṁ rathagajendraturaṅgayuktāṁ lakśmīṁ sadaiva sumukhiṁ pradadāti śaṁbhuḥ || 15|| || iti śrīrāvaṇaviracitaṁ śivatāṇḍavastotraṁ saṁpūrṇam||