logo

|

Home >

Scripture >

scripture >

English-Script

Shiva Tandava Stotram

 

  • This Page is courtesy of Sanskrit Documents List.
    Please send your corrections

    śivatāṇḍava stotram

    jaṭāṭavīgalajjalapravāhapāvitasthale
              gale'valambya lambitāṁ bhujaṅgatuṅgamālikām |
    ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
              cakāra caṇḍtāṇḍavaṁ tanotu naḥ śivaḥ śivam || 1||
    
    jaṭākaṭāhasaṁbhramabhramannilimpanirjharī-
         -vilolavīcivallarīvirājamānamūrdhani |
    dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
          kiśoracandraśekhare ratiḥ pratikśaṇaṁ mama || 2||
    
    dharādharendranaṁdinīvilāsabandhubandhura
          sphuraddigantasantatipramodamānamānase |
    kṛpākaṭākśadhoraṇīniruddhadurdharāpadi
          kvaciddigambare(kvaciccidaṁbare) mano vinodametu vastuni || 3||
    
    jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
          kadambakuṅkumadravapraliptadigvadhūmukhe |
    madāndhasindhurasphurattvaguttarīyamedure
         mano vinodamadbhutaṁ bibhartu bhūtabhartari || 4||
    
    sahasralocanaprabhṛtyaśeṣalekhaśekhara
         prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
    bhujaṅgarājamālayā nibaddhajāṭajūṭaka
         śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ || 5||
    
    lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-
        -nipītapañcasāyakaṁ namannilimpanāyakam |
    sudhāmayūkhalekhayā virājamānaśekharaṁ
         mahākapālisampadeśirojaṭālamastu naḥ  || 6||
    
    karālabhālapaṭṭikādhagaddhagaddhagajjvala-
         ddhanañjayāhutīkṛtapracaṇḍapañcasāyake |
    dharādharendranandinīkucāgracitrapatraka-
        -prakalpanaikaśilpini trilocane ratirmama ||| 7||
    
    navīnameghamaṇḍalī niruddhadurdharasphurat-
         kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ |
    nilimpanirjharīdharastanotu kṛttisindhuraḥ
         kalānidhānabandhuraḥ śriyaṁ jagaddhuraṁdharaḥ || 8||
    
    praphullanīlapaṅkajaprapañcakālimaprabhā-
        -valambikaṇṭhakandalīruciprabaddhakandharam |
    smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
         gajacchidāṁdhakachidaṁ tamaṁtakacchidaṁ bhaje || 9||
    
    akharva(agarva)sarvamaṅgalākalākadaṁbamañjarī
         rasapravāhamādhurī vijṛṁbhaṇāmadhuvratam |
    smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
         gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje || 10||
    
    jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
        -dvinirgamatkramasphuratkarālabhālahavyavāṭ |
    dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgala
         dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ || 11||
    
    dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-
        -gariṣṭharatnaloṣṭhayoḥ suhṛdvipakśapakśayoḥ |
    tṛṣṇāravindacakśuṣoḥ prajāmahīmahendrayoḥ
         samapravṛtikaḥ (samaṁ pravartayanmanaḥ) kadā sadāśivaṁ bhaje || 12||
    
    kadā nilimpanirjharīnikuñjakoṭare vasan
         vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan |
    vimuktalolalocano lalāmabhālalagnakaḥ
         śiveti maṁtramuccaran kadā sukhī bhavāmyaham || 13||
    
    idam hi nityamevamuktamuttamottamaṁ stavaṁ
         paṭhansmaranbruvannaro viśuddhimetisaṁtatam |
    hare gurau subhaktimāśu yāti nānyathā gatiṁ
         vimohanaṁ hi dehināṁ suśaṅkarasya ciṁtanam || 14||
    
    pūjāvasānasamaye daśavaktragītaṁ yaḥ
         śaṁbhupūjanaparaṁ paṭhati pradoṣe |
    tasya sthirāṁ rathagajendraturaṅgayuktāṁ
         lakśmīṁ sadaiva  sumukhiṁ pradadāti śaṁbhuḥ || 15||
    
       || iti śrīrāvaṇaviracitaṁ śivatāṇḍavastotraṁ saṁpūrṇam||
    

Related Content

Kalkikrutam Shiva Stotram

Raavanakrutam shivataandava stotram

कल्किकृतं शिवस्तोत्रम  - Kalkikrutam Shiva Stotram

कल्किकृतं शिवस्तोत्रम्  - Kalkikrutam Shiva Stotram

रावणकृतं शिवताण्डव स्तोत्रम - Ravanakrutam Shivatandava St