logo

|

Home >

Scripture >

scripture >

English-Script

Mrityunjaya Manasa Pooja Stotram

 

  • This Page is courtesy of Sanskrit Documents List.
    Please send your corrections

    śrī mṛtyuñjaya mānasika pūjā stotram

    kailāse kamanīyaratnakhacite kalpadrumūle sthitaṁ
    karpūrasphaṭikendusundaratanuṁ kātyāyanīsevitam |
    gaṅgātuṅgataraṅgarañjitajaṭābhāraṁ kṛpāsāgaraṁ
    kaṇṭhālaṁkṛtaśeṣabhūṣaṇamamuṁ mṛtyuñjayaṁ bhāvaye || 1||
    
    āgatya mṛtyuñjaya candramaule
    vyāghrājinālaṁkṛta śūlapāṇe |
    svabhaktasaṁrakśaṇakāmadheno
    prasīda viśveśvara pārvatīśa || 2||
    
    bhāsvanmauktikatoraṇe marakatastambhāyudhālaṁkṛte
    saudhe dhūpasuvāsine maṇimaye māṇikyadīpāñcite |
    brahmendrāmarayogipuṅgavagaṇairyukte ca kalpadrumaiḥ
    śrīmṛtyuñjaya susthiro bhava vibho māṇikyasiṁhāsane || 3||
    
    mandāramallīkaravīramādhavī-
    punnāganīlotpalacampakānvitaiḥ |
    karpūrapāṭīrasuvāsitairjalai-
    rādhatsva mṛtyuñjaya pādyamuttamam || 4||
    
    sugandhapuṣpaprakaraiḥ suvāsitai-
    rviyannadīśītalavāribhiḥ śubhaiḥ |
    trilokanāthārtiharārghyamādarā-
    dgṛhāṇa mṛtyuñjaya sarvavandita || 5||
    
    himāmbuvāsitaistoyaiḥ śītalairatipāvanaiḥ |
    mṛtyuñjaya mahādeva śuddhācamanamācara || 6||
    
    guḍadadhisahitaṁ madhuprakīrṇaṁ
    sughṛtasamanvitadhenudugdhayuktam |
    śubhakaramadhuparkamāhara tvaṁ
    trinayana mṛtyuhara trilokavandya || 7||
    
    pañcāsra śānta pañcāsya pañcapātakasaṁhara |
    pañcāmṛtasnānamidaṁ kuru mṛtyuñjaya prabho || 8||
    
    jagatrayīkhyāta samastatīrtha-
    samāhṛtaiḥ kalmaṣahāribhiśca |
    snānaṁ sutoyaiḥ samudācara tvaṁ
    mṛtyuñjayānandaguṇāabhirāma || 9||
    
    ānītenātiśubhreṇa kauśeyenāmaradrumāt |
    mārjayāmi jaṭābhāraṁ śiva mṛtyuñjaya prabho || 10||
    
    nānāhemavicitrāṇi cīracīnāmbarāṇi ca |
    vividhāni ca divyāni mṛtyuñjaya sudhāraya || 11||
    
    viśiddhamuktāphalajālaramyaṁ
    manoharaṁ kāñcanahemasūtram |
    yajñnopavītaṁ paramaṁ pavitra-
    mādhatsva mṛtyuñjaya bhaktigamya || 12||
    
    śrīgandhaṁ ghanasārakuṅkumayutaṁ kastūrikāpūritaṁ
    kāleyena himāmbunā viracittaṁ mandārasaṁvāsitam |
    divyaṁ devamanoharaṁ maṇimaye pātre samāropitaṁ
    sarvāṅgeṣu vilepayāmi satataṁ mṛtyuñjaya śrīvibho || 13||
    
    akśatairdhavalairdivyaiḥ samyaktilasamanvitaiḥ |
    mṛtyuñjaya mahādeva pūjayāmi vṛṣadhvaja || 14||
    
    campakapaṅkajakundaiḥ
    karavīramallikākusumaiḥ |
    vistāraya nijamakuṭaṁ
    mṛtyuñjaya puṇḍarīkanayanāpta || 15||    
    
    māṇikyapādukādvandve maunihṛtpadmamandire |
    pādau sadpadmasadṛśau mṛtyuñjaya niveśaya || 16||
    
    māṇikyakeyūrakirīṭahāraiḥ
    kāñcīmaṇisthāpitakudmalaiśca |
    mañjīramukhyābharaṇairmanojñai-
    raṅgāni mṛtyuñjaya bhūṣayāmi || 17||
    
    gajavadanaskandadhṛte-
    nātisvacchena cāmarayugena |
    galadalakānanapadmaṁ
    mṛtyuñjaya bhāvayāmi hṛtpadme || 18||
    
    muktātapatraṁ śaśikoṭiśubhraṁ
    śubhapradaṁ kāñjanadaṇḍayuktam |
    māṇikyasaṁsthāpitahemakumbhaṁ
    sureśa mṛtyuñjaya te'rpayāmi || 19||
    
    maṇimukure niṣpaṭale
    trijagadgāḍhāndhakārasaptāśve |
    kandarpakoṭīsadṛśaṁ
    mṛtyuñjaya paśya vadanamātmīyam || 20||
    
    karpūracūrṇaṁ kapilājyapūtaṁ
    dāsyāmi kāleyasamānvitaiśca |
    samudbhavaṁ pāvanagandhadhūpitaṁ
    mṛtyuñjayāṅgaṁ parikalpayāmi || 21||
    
    vartitrayopetamakhaṇḍadīptyā
    tamoharaṁ brāhmamathāntaraṁ ca |
    sājyaṁ samastāmaravargahṛdyaṁ
    sureśā  mṛtyuñjaya vaṁśadīpam || 22||
    
    rājānnaṁ madhurānvitaṁ ca mṛdulaṁ māṇikyapātre sthitaṁ
    hiṅgūjīrakasanmarīcamilitaiḥ śākairanekaiḥ śubhaiḥ |
    śākaṁ samyagapūpasūpasahitaṁ sadyoghṛtenāplutaṁ
    śrīmṛtyuñjaya pārvatīpriya vibho sāpośanaṁ bhujyatām || 23||
    
    kūṣmāṇḍavārtākapaṭolikānāṁ
    phalāni ramyāṇi ca kāravallyā |
    supākayuktāni sasaurabhāṇi
    śrīkaṇṭha mṛtyuñjaya bhakśayeśa || 24||
    
    śītalaṁ madhuraṁ svacchaṁ pāvanaṁ vāsitaṁ laghu |
    madhye svīkuru pānīyaṁ śiva mṛtyuñjaya prabho || 25||
    
    śarkarāmilitaṁ snigdhaṁ dugdhānnaṁ godhṛtānvitam |
    kadalīphalasaṁmiśraṁ bhujyatāṁ mṛtyusaṁhara || 26||
    
    kevalamatimādhuryaṁ 
    dugdhaiḥ snigdhaiśca śarkarāmilitaiḥ |
    elāmarīcamilitaṁ 
    mṛtyuñjaya deva bhuṅkśva paramānnam || 27||
    
    rambhācūtakapitthakaṇṭhakaphalairdrākśārasāsvāduma-
    tkharjūrairmadhurekśukhaṇḍaśakalaiḥ sannārikelāmbubhiḥ |
    karpūreṇa suvāsitairguḍajalairmādhuryayuktairvibho
    śrīmṛtyuñjaya pūraya tribhuvanādhāraṁ viśālodaram || 28||
    
    manojñarambhāvanakhaṇḍakhaṇḍitā-
    nrucipradānsarṣapajīrakāṁśca |
    sasaurabhānsaindhavasevitāṁśca
    gṛhāṇa mṛtyuñjaya lokavandya || 29||
    
    hiṅgūjīrakasahitaṁ 
    vimalāmalakaṁ kapitthamatimadhuram |
    bisakhaṇḍāllāvaṇyayutā-
    nmṛtyuñjaya te'rpayāmi jagadīśa || 30||
    
    elāśuṇṭhīsahitaṁ
    dadhyannaṁ cāruhemapātrastham |
    amṛtapratinidhimāḍhyaṁ
    mṛtyuñjaya bhujyatāṁ trilokeśa || 31||
    
    jambīranīrāñcitaśṛṅgaberaṁ
    manoharānamlaśalāṭukhaṇḍān |
    mṛdūpadaṁśānsahitopabhuṅkśva
    mṛtyuñaya śrīkaruṇāsamudra || 32||
    
    nāgararāmaṭhayuktaṁ
    sulalitajambīranīrasaṁpūrṇam |
    mathitaṁ saindavasahitaṁ
    piba hara mṛtyuñjaya kratudhvaṁsin || 33||
    
    mandārahemāmbujagandhayuktai-
    rmandākinīnirmalapuṇyatoyaiḥ |
    gṛhāṇa mṛtyuñjaya pūrṇakāma
    śrīmatparāpośanamabhrakeśa || 34||
    
    gaganadhunīvimalajalai-
    rmṛtyuñjaya padmarāgapātragataiḥ |
    mṛgamadacandanapūrṇaṁ
    prakśālaya cāru hastapādayugmam || 35||
    
    punnāgamallikākundavāsitairjāhnavījalaiḥ |
    mṛtyuñjaya mahādeva punarācamanaṁ kuru || 36||
    
    mauktikacūrṇasametai-
    rmṛgamadaghanasāravāsitaiḥ pūgaiḥ |
    parṇaiḥ svarṇasamānai-
    rmṛtyuñjaya te'rpayāmi tāmbūlam || 37||
    
    nīrājanaṁ nirmaladīptmādbhi-
    rdīpāṅkurairujjvalamucchritaiśca |
    ghaṇṭāninādena samarpayāmi
    mṛtyuñjayāya tripurāntakāya || 38||
    
    viriñcimukhyāmaravṛndavandite
    sarojamatsyāṅkitacakracihnite |
    dadāmi mṛtyuñjaya pādapaṅkaje 
    phaṇīndrabhūṣe punararghyamīśvara || 39||
    
    punnāganīlotpalakundajātī-
    mandāramallīkaravīrapaṅkajaiḥ |
    puṣpāñjaliṁ bilvadalaistulasyā
    mṛtyuñjayāṅghrau viniveśayāmi || 40||
    
    pade pade sarvamanonikṛndanaṁ
    pade pade sarvaśubhapradāyakam |
    pradakśiṇaṁ bhaktiyutena cetasā
    karomi mṛtyuñjaya rakśa rakśa mām || 41||
    
    namo gaurīśāya sphaṭikadhavalāṅgāya ca namo
    namo lokeśāya stutivibudhalokāya ca namaḥ |
    namaḥ śrīkaṇṭhāya kśapitapuradaityāya ca namo
    namaḥ phālākśāya smaramadavināśāya ca namaḥ || 42||
    
    saṁsāre janitāparogasahite tapatrayākrandite
    nityaṁ putrakalatravittavilasatpāśairnibaddhaṁ dṛḍham |
    garvāndhaṁ bahupāpavargasahitaṁ kāruṇyadṛṣṭyā vibho
    śrīmṛtyuñjaya pārvatīpriya sadā māṁ pāhi sarveśvara || 43||
    
    saudhe ratnamaye navotpaladalākīrṇe ca talpāntare
    kauśeyena manohareṇa dhavalenācchādite sarvaśaḥ |
    karpūrāñcitadīpadīptimilite ramyopadhānadvaye
    pārrvatyāḥ karapadmalālitapadaṁ mṛtyuñjayaṁ bhāvaye || 44||
    
    catuścatvāriṁśadvilasadupacārairabhimatai-
    rmanaḥ padme bhaktyā bahirapi ca pūjāṁ śubhakarīm |
    karoti pratyūṣe niśi divasamadhye'pi ca pumā-
    nprayāti śrīmṛtyuñjayapadamanekādbhutapadam || 45||
    
    prātarliṅgamumāpateraharahaḥ saṁdarśanātsvargataṁ
    madhyāhne hayamedhatulyaphaladaṁ sāyaṁtane mokśadam |
    bhānorastamane pradoṣasamaye pañcākśarārādhanaṁ
    tatkālatrayatulyamiṣṭaphaladaṁ sadyo'navadyaṁ dṛḍham || 46||
    
    || iti śrīmacchāṅkarabhagavataḥ kṛtau mṛtyuñjayamānasikapūjāstotraṁ saṁpūrṇam ||
    

Related Content

Mrutyunjaya Maanasa Puja Stotram

Mrutyunjaya Maanasa Puja Stotram

અપમૃત્યુહરં મહામૃત્યુઞ્જય સ્તોત્રમ્ - Apamrutyuharam Mahamru

अपमृत्युहरं महामृत्युञ्जय स्तोत्रम - Apamrutyuharam Mahamrut

मृत्युञ्जय मानस पूजा स्तोत्रम - Mrutyunjaya Maanasa Puja Sto