asya shrI shivakavachastOtramantrasya brahmaa RuShiH, anuShTup ChaMdaH, shrIsadaashivarudrO dEvataa, hrIM shaktiH, raM kIlakam, shrIM hrIM klIM bIjam, shrIsadaashivaprItyarthE shivakavachastOtrajapE viniyOgaH | atha nyaasaH | OM namO bhagavatE jvalajjvaalaamaalinE OM hraaM sarvashaktidhaamnE IshaanaatmanE aMguShThaabhyaaM namaH | OM namO bhagavatE jvalajjvaalaamaalinE OM naM riM nityatRuptidhaamnE tatpuruShaatmanE tarjanIbhyaaM namaH | OM namO bhagavatE jvalajjvaalaamaalinE OMmaM ruM anaadishaktidhaamnE aGOraatmanE madhyamaabhyaaM namaH | OM namO bhagavatE jvalajjvaalaamaalinE OMshiM raiM svataMtrashaktidhaamnE vaamadEvaatmanE anaamikaabhyaaM namaH | OM namO bhagavatE jvalajjvaalaamaalinE OM vaaM rauM aluptashaktidhaamnE sadyOjaataatmanE kaniShThikaabhyaaM namaH | OM namO bhagavatE jvalajjvaalaamaalinE OMyaM raH anaadi shaktidhaamnE sarvaatmanE karatalakarapRuShThaabhyaaM namaH | EvaM hRudayaadi | atha dhyaanam || vajradaMShTraM trinayanaM kaalakaNThamariMdamam | sahasrakaramatyugraM vandE shaMbhumumaapatim ||1|| athaaparaM sarvapuraaNaguhyaM niHshEShapaapaughaharaM pavitram | jayapradaM sarvavipatpramOchanaM vakShyaami shaivaM kavachaM hitaaya tE ||2|| RuShabha uvaacha || namaskRutvaa mahaadEvaM vishvavyaapinamIshvaram | vakShyE shivamayaM varma sarvarakShaakaraM nRuNaam ||3|| shuchau dEshE samaasInO yathaavatkalpitaasanaH jitEndriyO | jitapraaNashcintayEcChivamavyayam ||4|| hRutpuNDarIkaantarasanniviShTaM svatEjasaa vyaaptanabhOvakaasham | atIndriyaM sUkShmamanantamaadyaM dhyaayEtparaanandamayaM mahEsham ||5|| dhyaanaavadhUtaaKilakarmabandhashchiraM cidaanandanimagnachEtaaH | ShaDakSharanyaasasamaahitaatmaa shaivEna kuryaatkavachEna rakShaam ||6|| maaM paatu dEvO&KiladEvataatmaa saMsaarakUpE patitaM gabhIrE | tannaama divyaM varamantramUlaM dhunOtu mE sarvamaghaM hRudistham || 7|| sarvatra maaM rakShatu vishvamUrtirjyOtirmayaananda ghanashcidaatmaa | aNOraNIyaanurushaktirEkaH sa IshvaraH paatu bhayaadashEShaat ||8|| yO bhUsvarUpENa bibharti vishvaM paayaatsa bhUmErgirishO&ShTamUrtiH | yO&paaMsvarUpENa nRuNaaM karOti sa~jjIvanaM sO&vatu maaM jalEbhyaH ||9|| kalpaavasaanE bhuvanaani dagdhvaa sarvaaNi yO nRutyati bhUrilIlaH | sa kaalarudrO&vatu maaM davaagnErvaatyaadibhItEraKilaaccha taapaat ||10|| pradIptavidyutkanakaavabhaasO vidyaavaraabhItikuThaara paaNiH | chaturmuKastatpuruShastrinEtraH praacyaaM sthitO rakShatu maamajasram ||11|| kuThaaraKETaaMkushapaashashUlakapaalaDhakkaakSha guNaandadhaanaH | chaturmuKO nIlaruchistrinEtraH paayaadaghOrO dishi dakShiNasyaam ||12|| kundEndu shaMKasphaTikaavabhaasO vEdaakShamaalaavaradaabhayaa~ggaH | tryakShashcaturvaktra uru prabhaavaH sadyO&dhijaatO&vatu maaM pratIcyaam ||13|| varaakShamaalaa & bhayaTa~gkahastaH sarOjaki~jjalkasamaanavarNaH | trilOchanashchaaruchaturmuKO maaM paayaadudIcyaaM dishi vaamadEvaH ||14|| vEdaabhayEShTaa~gkushapaashaDha~gka kapaalaDhakkaakShrarashUlapaaNiH | sitadyutiH paMchamuKO&vataanmaamIshaana Urdhvam paramaprakaashaH ||15|| mUrdhaanamavyaanmama chandramaulirbhaalaM mamaavyaadatha bhaalanEtraH | nEtrE mamaavyaajjaganEtrahaarI naasaaM sadaa rakShatu vishvanaathaH ||16|| paayaachChrutI mE shrutigItakIrtiH kapOlamavyaatsatataM kapaalI | vaktram sadaa rakShatu paMchavaktrO jihvaaM sadaa rakShatu vEdajihvaH ||17|| kaNThaM girIshO&vatu nIlakaNThaH paaNidvayaM paatu pinaakapaaNiH | dOrmUlamavyaanmama dharmabaahurvakShaHsthalaM dakShamaGaantakO&vyaat ||18|| mamOdaraM paatu girIndradhanvaa madhyaM mamaavyaanmadanaantakaarI | hEraMbhataatO mama paatu naabhiM paayaatkaTiM dhUrjaTirIshvarO mE || 19|| UrudvayaM paatu kubEramitrO jaanudvayaM mE jagadIshvarO&vyaat | jaMghaayugaM pu~ggavakEturavyaat paadau mamaavyaat suravandyapaadaH ||20|| mahEshvaraH paatu dinaadiyaamE maaM madhyayaamE&vatu vaamadEvaH | trilOchanaH paatu tRutIyayaamE vRuShadhvajaH paatu dinaantyayaamE ||21|| paayaannishaadau shashishEKarO maaM gaMgaadharO rakShatu maaM nishIthE | gaurIpatiH paatu nishaavasaanE mRutyu~jjayO rakShatu sarvakaalam || 22|| antaHsthitaM rakShatu sha~gkarO maaM sthaaNuH sadaa paatu bahiH sthitaM maam | tadantarE paatu patiH pashUnaaM sadaashivO rakShatu maaM samantaat ||23|| tiShThantamavyaadbhuvanaikanaathaH paayaatvrajantaM pramathaadhinaathaH | vEdaanta vEdyO&vatu maaM niShaNNaM maamavyayaH paatu shivaH shayaanam ||24|| maargEShu maaM rakShatu nIlakaNThaH shailaadidurgEShu puratrayaariH | araNyavaasaadimahaapravaasE paayaanmRugavyaadha udaarashaktiH ||25|| kalpaantakaalOgra paTuprakOpasphuTaaTTTaTahaasOcchalitaaNDakOshaH | ghOraarisEnaarNavadurnivaara mahaabhayaadrakShatu vIrabhadraH ||26|| patyashvamaata~ggaghaTaavarUthasahasra lakShaayuta kOTibhIShaNam | akShauhiNInaaM shatamaatataayinaaM ChindyaanmRuDO GOrakuThaaradhaarayaa ||27|| nihantu dasyUnpralayaanalaarchirjvalattrishUlaM tripuraantakasya | SaardUlasiMharkShavRukaadihiMsraan santraasayatvIshadhanuH pinaakaH ||28|| duHsvapna duHshakuna durgati daurmanasya durbhikSha durvyasana duHsaha duryashaaMsi| utpaata taapa viShabhItimasadgrahaartimvyaadhIMshcha naashayatu mE jagataamadhIshaH ||29|| OM namO bhagavatE sadaashivaaya sakalatattvaatmakaaya sarvamantrasvarUpaaya sarvayantraadhiShThitaaya sarvatantrasvarUpaaya sarvatattvavidUraaya brahmarudraavataariNE nIlakaNThaaya paarvatImanOharapriyaaya sOmasUryaagnilOchanaaya bhasmOddhUlitavigrahaaya mahaamaNimukuTadhaaraNaaya maaNikyabhUShaNaaya sruShTisthitipraLayakaalaraudraavataaraaya dakShaadhvaradhvaMsakaaya mahaakaalamEdanaaya mUlaadhaaraikanilayaaya tattvaatItaaya ga~ggaadharaaya sarvadEvaadhidEvaaya ShaDaashrayaaya vEdaantasaaraaya trivargasaadhanaayaanantakOTibrahmaaNDanaayakaayaananta vaasuki takShaka kaarkOTaka shaMKa kulika padma mahaapadmEtyaShTa mahaanaagakulabhUShaNaaya praNavasvarUpaaya chidaakaashaayaakaashaadisvarUpaaya grahanakShatramaalinE sakalaaya kaLa~gkarahitaaya sakalalOkaikakartrE sakalalOkaikabhartrE sakalalOkaika saMhartrE sakalalOkaikaguravE sakalalOkaikasaakShiNE sakalanigamaguhyaaya sakalavEdaantapaaragaaya sakalalOkaikavarapradaaya sakalalOkaikasha~gkaraaya shashaa~gkashEKaraaya shaashvatanijaavaasaaya niraabhaasaaya niraamayaaya nirmalaaya nirlObhaaya nirmadaaya nishchintaaya niraha~gkaaraaya nira~gkushaaya niShkaLa~gkaaya nirguNaaya niShkaamaaya nirupaplavaaya niravadyaaya nirantaraaya niShkaaraNaaya niraata~gkaaya niShprapa~jchaaya niHsaMgaaya nirdvandvaaya niraadhaaraaya nIraagaaya niShkrOdhaaya nirmalaaya niShpaapaaya nirbhayaaya nirvikalpaaya nirbhEdaaya niShkriyaaya nistulaaya niHsaMshayaaya nira~jjanaaya nirupamavibhavaaya nityashuddhabuddhaparipUrNasacchidaanandaadvayaaya paramashaantasvarUpaaya tEjOrUpaaya tEjOmayaaya jaya jaya rudra mahaaraudra mahaabhadraavataara mahaabhairava kaalabhairava kalpaantabhairava kapaalamaalaadhara KaTvaaMga KaDga charma paashaaMkusha Damaruka shUla chaapa baaNa gadaa shakti bhiNDipaala tOmara musala mudgara paasha parigha bhushuNDi shataGni chakraayudha bhIShaNakara sahasramuKa daMShTraakaraaLavadana vikaTaaTTTaTahaasa visphaarita brahmaaNDamaNDala naagEndrakuNDala naagEndrahaara naagEndravalaya naagEndracarmadhara mRutyu~jjaya tryaMbaka tripuraantaka vishvarUpa virUpaakSha vishvEshvara vRuShabhavaahana viShavibhUShaNa vishvatOmuKa sarvatOmuKa rakSha rakSha maaM jvala jvala mahaamRutyumapamRutyubhayaM naashaya naashaya chOrabhayamutsaadayOtsaadaya viShasarpabhayaM shamaya shamaya chOraanmaaraya maaraya mama shatrUnucchaaTayOcchaaTaya trishUlEna vidaaraya vidaaraya kuThaarENa bhindhi bhindhi KaDgEna Chindhi Chindhi KaTvaa~ggEna vipOthaya vipOthaya susalEna niShpEShaya niShpEShaya baaNaiH santaaDaya santaaDaya rakShaaMsi bhIShaya bhIShaya shEShabhUtaani vidraavaya vidraavaya kUShmaaNDa vEtaaLa maarIcha brahmaraakShasagaNaan santraasaya santraasaya mamaabhayaM kuru kuru vitrastaM maamaashvaasayaashvaasaya narakamahaabhayaanmaamuddhaarayOddhaaraya amRutakaTAkSha vIkShaNEna maam sa~jjIvaya sa~jjIvaya kShutRuDbhyaaM maamaapyaayayaapyaayaya duHKaaturaM maamaanandayaanandaya shivakavacEna maamaachCaadayaacChaadaya mRutyu~jjaya tryaMbaka sadaashiva namastE namastE | RuShabha uvaacha || ityEtatkavachaM shaivaM varadaM vyaahRRutaM mayaa | sarvabaadhaa prashamanaM rahasyaM sarvadEhinaam || 30|| yaH sadaa dhaarayEnmartyaH shaivaM kavachamuttamam| na tasya jaayatE kvaapi bhayaM shaMbhOranugrahaat ||31|| kShINaayuH praaptamRUtyurvaa mahaarOgahatO&pi vaa | sadyaH suKamavaapnOti dIrGamaayushca vindati || 32|| sarvadaaridrashamanaM saumaMgalyavivardhanam | yO dhattE kavachaM shaivaM sa dEvairapi pUjyatE || 33|| mahaapaatakasaMghaatairmucyatE chOpapaatakaiH | dEhaantE muktimaapnOti shivavarmaanubhaavataH ||34|| tvamapi shraddhayaa vatsa shaivaM kavachasuttamam | dhaarayasva mayaa dattaM sadyaH shrEyO hyavaapsyasi || 35|| sUta uvaacha || ityuktvaa RuShabhO yOgI tasmai paarthivasUnavE | dadau shaMKaM mahaaraavaM KaDgaM chaariniShUdanam ||36|| punashca bhasma saMmantrya tada~ggaM paritO&spRushat | gajaanaaM ShaTsahasrasya triguNasya balaM dadau ||37|| bhasmaprabhaavaatsaMpraapta balaishvarya dhRuti smRutiH | sa raajaputraH shushubhE sharadarka iva shriyaa||38|| tamaaha praa~jjaliM bhUyaH sa yOgI nRupanandanam | eSha KaDgO mayaa dattastapOmantraanubhaavitaH ||39|| shitadhaaramimaM KaDgaM yasmai darshayasE sphuTam | sa sadyO mriyatE shatruH saakShaanmRutyurapi svayam ||40|| asya shaMKasya nirhraadaM yE shRuNvanti tavaahitaaH | tE mUrcChitaaH patiShyanti nyastashastraa vicEtanaaH ||41|| KaDgasha~gKaavimau divyau paramanyau vinaashinau | aatmasainya svapakShaaNaaM shauryatEjOvivardhanau ||42|| etayOshcha prabhaavENa shaivEna kavacEna cha | dviShaTsahasranaagaanaaM balEna mahataapi cha || 43|| bhasma dhaaraNasaamarthyaacChatrusainyaM vijEShyasi | praapta siMhaasanaM pitryaM gOptaasi pRuthivImimaam ||44|| iti bhadraayuShaM samyaganushaasya samaatRukam | taabhyaaM saMpUjitaH sO&tha yOgI svairagatiryayau ||45|| iti shrIskandapuraaNE brahmOttaraKaNDE shivakavachastOtraM saMpUrNam ||