logo

|

Home >

Scripture >

scripture >

English-Script

Atmarpana Stuti

unmatta panchashat 
of Appayya Deekshitar


Please send your corrections

श्रीमदप्पय्य दीक्षित विरचिता
आत्मार्पणस्तुतिः

कस्ते बोद्धुं प्रभवति परं देवदेव प्रभावं यस्मादित्थं विविधरचना सृष्टिरेषा बभूव । भक्तिग्राह्यस्त्वमिह तदपि त्वामहं भक्तिमात्रात् स्तोतुं vA~jChAmyatimahadidaM साहसं मे सहस्व ॥ 1 ॥ क्षित्यादिनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् । नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भावः तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥ 2 ॥ इन्द्रं मित्रं वरुणमनिलं पद्मजं विष्णुमीशं प्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् । एतैः सार्धं सकलमपि यच्छक्तिलेशे समाप्तं स त्वं देवः श्रुतिषु विदितः शम्भुरित्यादिदेवः ॥ 3 ॥ आनन्दाब्धेः किमपि च घनीभावमास्थाय रूपं शक्त्या सार्धं परममुमया शाश्वतं भोगमिच्छन् । अध्वातीते शुचिदिवसकृत्कोटिदीप्रे कपर्दिन् आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशैः ॥ 4 ॥ त्वं वेदान्तैर्विविधमहिमा गीयसे विश्वनेतः त्वं विप्राद्यैर्वरद निखिलैरिज्यसे कर्मभिः स्वैः । त्वं दृष्टानुश्रविकविषयानन्दमात्रावितृष्णैः अन्तर्ग्रन्थिप्रविलयकृते चिन्त्यसे योगिबृन्दैः ॥ 5 ॥ ध्यायन्तस्त्वां कतिचन भवं दुस्तरं निस्तरन्ति त्वत्पादाब्जं विधिवदितरे नित्यमाराधयन्तः । अन्ये वर्णाश्रमविधिरताः pAlayantastvadAj~jAM सर्वम् हित्वा भवजलनिधावेष मज्जामि घोरे ॥ 6 ॥ उत्पद्यापि स्मरहर महत्युत्तमानां कुले&स्मिन् आस्वाद्य त्वन्महिमजलधेरप्यहं शीकराणून् । त्वत्पादार्चाविमुखहृदयश्चापलादिन्द्रियाणां व्यग्रस्तुच्छेष्वहह जननं व्यर्थयाम्येष पापः ॥ 7 ॥ अर्कद्रोणप्रभृतिकुसुमैरर्चनं ते विधेयं प्राप्यं तेन स्मरहर फलं मोक्षसाम्राज्यलक्ष्मीः । एतज्जानन्नपि शिव शिव व्यर्थयन्कालमात्मन् आत्मद्रोही करणविवशो भूयसाधः पतामि ॥ 8 ॥ किं वा कुर्वे विषमविषयस्वैरिणा वैरिणाहं बद्धः स्वामिन् वपुषि हृदयग्रन्थिना सार्धमस्मिन् । उक्ष्णा दर्पज्वरभरजुषा साकमेकत्र बद्धः श्राम्यन्वत्सः स्मरहर युगे धावता किं करोतु ॥ 9 ॥ नाहं रोद्धुं करणनिचयं दुर्नयं पारयामि स्मारं स्मारं जनिपथरुजं नाथ सीदामि भीत्या । किं वा कुर्वे किमुचितमिह क्वाद्य गच्छामि हन्त त्वत्पादाब्जप्रपदनमृते नैव पश्याम्युपायम् ॥ 10 ॥ ulla~gghyAj~jAmuDupatikalAchUDa ते विश्ववन्द्य त्यक्ताचारः पशुवदधुना मुक्तलज्जश्चरामि । एवं नानाविधभवततिप्राप्तदीर्घापराधः क्लेशाम्भोधिं कथमहमृते त्वत्प्रसदात्तरेयम् ॥ 11 ॥ क्षाम्यस्येव त्वमिह करुणासागरः कृत्स्नमागः संसारोत्थं गिरिश सभयप्रार्थनादैन्यमात्रात् । यद्यप्येवं प्रतिकलमहं व्यक्तमागःसहस्रं कुर्वन् मूर्खः कथमिव तथा निस्त्रपः प्रार्थयेयम् ॥ 12 ॥ सर्वं क्षेप्तुं प्रभवति जनः संसृतिप्राप्तमागः चेतः श्वासप्रशमसमये त्वत्पादाब्जे निधाय । तस्मिन्काले यदि मम मनो नाथ दोषत्रयार्तं praj~jAhInaM पुरहर भवेत् तत्कथं मे घटेत ॥ 13 ॥ प्राणोत्क्रान्तिव्यतिकरदलत्सन्धिबन्धे शरीरे प्रेमावेशप्रसरदमिताक्रन्दिते बन्धुवर्गे । अन्तः praj~jAmapi शिव भजन्नन्तरायैरनन्तैः आविद्धो&हं त्वयि कथमिमामर्पयिष्यामि बुद्धिम् ॥ 14 ॥ अद्यैव त्वत्पदनलिनयोरर्पयाम्यन्तरात्मन् आत्मानं मे सह परिकरैरद्रिकन्याधिनाथ । नाहं बोद्धुं शिव तव पदं नक्रिया योगचर्याः कर्तुं शक्नोम्यनितरगतिः केवलं त्वां प्रपद्ये ॥ 15 ॥ यः स्रष्टारं निखिलजगतां निर्ममे पूर्वमीशः तस्मै वेदानदित सकलान्यश्च साकं पुराणैः । तं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशं संसारार्तः शरणमधुना पार्वतीशं प्रपद्ये ॥ 16 ॥ ब्रह्मादीन् यः स्मरहर पशून्मोहपाशेन बद्ध्वा सर्वानेकश्चिदचिदधिकः कारयित्वा&&त्मकृत्यम् । यश्चैतेषु स्वपदशरणान्विद्यया मोचयित्वा सान्द्रानन्दं गमयति परं धाम तं त्वाम् प्रपद्ये ॥ 17 ॥ भक्ताग्र्याणां कथमपि परैर्यो&चिकित्स्याममर्त्यैः संसाराख्यां शमयति रुजं स्वात्मबोधौषधेन । तं सर्वाधीश्वर भवमहादीर्घतीव्रामयेन क्लिष्टो&हं त्वां वरद शरणं यामि संसारवैद्यम् ॥ 18 ॥ ध्यातो यत्नाद्विजितकरणैर्योगिभिर्यो विमुक्त्यै (विमृग्यः) तेभ्यः प्राणोत्क्रमणसमये संनिधायात्मनैव । तद्व्याचष्टे भवभयहरं तारकं ब्रह्म देवः तं सेवे&हं गिरिश सततं ब्रह्मविद्यागुरुं त्वाम् ॥ 19 ॥ दासो&स्मीति त्वयी शिव मया नित्यसिद्धं निवेद्यं जानास्येतत् त्वमपि यदहं निर्गतिः संभ्रमामि । नास्त्येवान्यन्मम किमपि ते नाथ vij~jApanIyaM कारुण्यान्मे शरणवरणं दीनवृत्तेर्गृहाण ॥ 20 ॥ ब्रह्मोपेन्द्रप्रभृतिभिरपि स्वेप्सितप्रार्थनाय स्वामिन्नग्रे चिरमवसरस्तोषयद्भिः प्रतीक्ष्यः । द्रागेव त्वां यदिह शरणं प्रार्थये कीटकल्पः तद्विश्वाधीश्वर तव कृपामेव विश्वस्य दीने ॥ 21 ॥ karmaj~jAnaprachayamakhilaM दुष्करं नाथ पश्यन् पापासक्तं हृदयमपि चापारयन्सन्निरोद्धुम् । संसाराख्ये पुरहर महत्यन्धकूपे विषीदन् हस्तालम्ब प्रपतनमिदं प्राप्यते निर्भयोस्मि ॥ 22 ॥ त्वामेवैकं हतजनिपथे pAnthamasminprapa~jche मत्वा जन्मप्रचयजलधेः बिभ्यतः पारशून्यात् । यत्ते धन्याः सुरवर मुखं दक्षिणं संश्रयन्ति क्लिष्टम् घोरे चिरमिह भवे तेन मां पाहि नित्यम् ॥ 23 ॥ एको&सि त्वं शिव जनिमतामीश्वरो बन्धमुक्त्योः kleshA~ggArAvaliShu लुठतः का गतिस्त्वां विना मे । तस्मादस्मिन्निह पशुपते घोरजन्मप्रवाहे खिन्नं दैन्याकरमतिभयं माम् भजस्व प्रपन्नम् ॥ 24 ॥ यो देवानां प्रथममशुभद्रावको भक्तिभाजां पूर्वं विश्वाधिक शतधृतिं जायमानं महर्षिः । दृष्ट्यापश्यत्सकलजगतीसृष्टिसामर्थ्यदात्र्या स त्वं ग्रन्थिप्रविलयकृथे विद्यया योजयास्मान् ॥ 25 ॥ यद्याकाशं शुभद मनुजाश्चर्मवद्वेष्टयेयुः दुःखस्यान्तं तदपि puruShastvAmavij~jAya नैति । vij~jAnaM च त्वयि शिव ऋते त्वत्प्रसादान्न लभ्यं तद्दुःखार्तः कमिह शरणं यामि देवं त्वदन्यम् ॥ 26 ॥ किं गूढार्थैरकृतकवचोगुम्भनैः किं पुराणैः तन्त्राद्यैर्वा पुरुषमतिभिर्दुर्निरूप्यैकमत्यैः । किं वा शास्त्रैरफलकलहोल्लासमात्रप्रधानैः विद्या विद्येश्वर कृतधियां केवलं त्वत्प्रसादात् ॥ 27 ॥ पापिष्टो&हं विष्यचपलः सन्ततद्रोहशाली कार्पण्यैकस्थिरनिवसतिः puNyagandhAnabhij~jaH | यद्यप्येवं तदपि शरणं त्वत्पदाब्जं प्रपन्नं नैनं दीनं स्मरहर तवोपेक्षितुं नाथ युक्तम् ॥ 28 ॥ आलोच्यैवं यदि मयि भवान् नाथ दोषाननन्तान् अस्मत्पादाश्रयणपदवीं नार्हतीति क्षिपेन्माम् । अद्यैवेमं शरणविरहाद्विद्धि भीत्यैव नष्टं ग्रामो गृह्णात्यहिततनयं किं नु मात्रा निरस्तम् ॥ 29 ॥ क्षन्तव्यं वा निखिलमपि मे भूतभावि व्यलीकं दुर्व्यापारप्रवणमथवा शिक्षणीयं मनो मे । न त्वेवार्त्त्या निरतिशयया त्वत्पदाब्जं प्रपन्नं त्वद्विन्यस्ताखिलभरममुं युक्तमीश प्रहातुम् ॥ 30 ॥ sarvaj~jastvaM निरवधिकृपासागरः पूर्णशक्तिः कस्मादेनं न गणयसि मामापदब्धौ निमग्नम् । एकं पापात्मकमपि  रुजा सर्वतो&त्यन्तदीनं जन्तुं यद्युद्धरसि शिव kastAvatAtiprasa~ggaH || 31 || अत्यन्तार्तिव्यथितमगतिं देव मामुद्धरेति क्षुण्णो मार्गस्त्व शिव पुरा केन वा&नाथनाथ । कामालम्बे बत तदधिकां प्रार्थनारीतिमन्यां त्रायस्वैनं सपदि कृपया वस्तुतत्त्वं विचिन्त्य ॥ 32 ॥ एतावन्तं भ्रमणनिचयं प्रापितो&यं वराकः श्रान्तः स्वामिन्नगतिरधुना मोचनीयस्त्वयाहम् । कृत्याकृत्यव्यपगतमतिर्दीनशाखामृगो&यं संताड्यैनं दशनविवृतिं पश्यतस्ते फलं किम् ॥ 33 | माता तातः सुत इति समाबध्य मां मोहपाशै- रापात्यैवं भवजलनिधौ हा किमीश त्वयाप्तम् । एतावन्तं समयमियतीमार्तिमापादिते&स्मिन् कल्याणि ते किमिति न कृपा कापि मे भाग्यरेखा ॥ 34 ॥ bhu~gkShe गुप्तं बत सुखनिधिं तात साधारणं त्वं भिक्षावृत्तिं परमभिनयन्मायया मां विभज्य । मर्यादायाः सकलजगतां नायकः स्थापकस्त्वं युक्तं किं तद्वद विभजनं योजयस्वात्मना माम् ॥ 35 ॥ न त्वा जन्मप्रलयजलधेरुद्धरामीति चेद्धीः आस्तां तन्मे भवतु च जनिर्यत्र कुत्रापि जातौ । त्वद्भक्तानामनितरसुखैः पादधूलीकिशोरैः आरब्धं मे भवतु भगवन् भावि सर्वं शरीरम् ॥ 36 ॥ कीटा नागास्तरव इति वा किं न सन्ति स्थलेषु त्वत्पादाम्भोरुहपरिमलोद्वाहिमन्दानिलेषु । तेष्वेकं वा सृज पुनरिमं नाथ दीनार्त्तिहारिन् आतोषान्मां मृड bhavamahA~ggaranadyAM लुठन्तम् ॥ 37 ॥ काले कण्ठस्फुरदसुकलालेशसत्तावलोक- व्याग्रोदग्रव्यसनिसकलस्निग्घरुद्धोपकण्ठे । अन्तस्तोदैरवधिरहितामार्तिमापद्यमानो- &pya~gighradvandve तव निविशतामन्तरात्मन् ममात्मा ॥ 38 ॥ antarbAShpAkulitanayanAnantara~ggAnapashyan अग्रे घोषं रुदितबहुलं कातराणामशृण्वन् । अत्युत्क्रान्तिश्रममगणयन् अन्तकाले कपर्दिन् a~gghridvandve तवनिविशतामन्तरात्मन् ममात्मा ॥ 39 ॥ चारुस्मेराननसरसिजं चन्द्ररेखावतंसं फुल्लन्मल्लीकुसुमकलिकादामसौभाग्यचोरम् । अन्तःपश्याम्यचलसुतया रत्नपीठे निषण्णं लोकातीतं सततशिवदं रूपमप्राकृतं ते ॥ 40 ॥ स्वप्ने वापि svarasavikasaddivyapa~gkeruhAbhaM पश्येयं किं तव पशुपते पादयुग्मं कदाचित् । क्वाहं पापः क्व तव चरणालोकभाग्यं तथापि प्रत्याशां मे घटयति पुनर्विश्रुता ते&नुकम्पा ॥ 41 ॥ भिक्षावृत्तिं चर पितृवने bhUtasa~gghairbhramedaM vij~jAtaM ते चरितमखिलं विप्रलिप्सोः कपालिन् । आवैकुण्ठद्रुहिणमखिलप्राणिनामीश्वरस्त्वं नाथ स्वप्ने&प्यहमिह न ते पादपद्मं त्यजामि ॥ 42 ॥ आलेपनं भसितमावसथः श्मशानं अस्थीनि ते सततमाभरणानि सन्तु । निह्नोतुमीश सकलश्रुतिपारसिद्धं ऐश्वर्यमम्बुजभवो&पि च न क्षमस्ते ॥ 43 ॥ विविधमपि गुणौघं वेदयन्त्यर्थवादाः परिमितविभवानां पामराणां सुराणाम् । तनुहिमकरमौले तावता त्वत्परत्वे कति कति जगदीशाः कल्पिता नो भवेयुः ॥ 44 ॥ विहर पितृवने वा विश्वपारे पुरे वा रजतगिरितटे वा रत्नसानुस्थले वा । दिश भवदुपकण्ठं देहि मे भृत्यभावं परमशिव तव श्रीपादुकावाहकानाम् ॥ 45 ॥ बलमबलममीषां बल्बजानां विचिन्त्यं कथमपि शिव कालक्षेपमात्रप्रधानैः । निखिलमपि रहस्यं नाथ निष्कृष्य साक्षात् सरसिजभवमुख्यैः साधितं नः प्रमाणम् ॥ 46 ॥ न किंचिन्मेने&तः समभिलषणीयं त्रिभुवने सुखं वा दुःखं वा मम भवतु यद्भावि भगवन् । समुन्मीलत्पाथोरुहकुहरसौभाग्यमुषिते पदद्वन्द्वे चेतः परिचयमुपेयान्मम सदा ॥ 47 ॥ उदरभरणमात्रं साध्यमुद्दिश्य नीचे- ष्वसकृदुपनिबद्धामाहितोच्छिष्टभावाम् । अहमिह nutibha~ggImarpayitvopahAraM तव चरणसरोजे तातजातो&पराधी ॥ 48 ॥ सर्वं सदाशिव सहस्व ममापराधं मग्नं समुद्धर महत्यमुमापदब्धौ । सर्वात्मना तव पदाम्बुजमेव दीनः स्वामिन्ननन्यशरणः शरणं प्रपद्ये ॥ 49 ॥ आत्मार्पणस्तुतिरियं भगवन्निबद्धा यद्यप्यनन्यमनसा न मया तथापि । वाचापि केवलमयं शरणं वृणीते दीनो वराक इति रक्ष कृपानिधे माम् ॥ 50 ॥ इति श्रीमदप्पय्य दीक्षितेन्द्राणां कृतिश्वन्यतमा आत्मार्पणस्तुतिः सम्पूर्णा ।

Related Content