logo

|

Home >

Scripture >

scripture >

English-Script

Mrityunjaya Kavacha

This Page is courtesy of Sanskrit Documents List.
Please send your corrections


महामृत्युंजय कवच

श्री गणेशाय नमः ।
भैरव उवाच ।

श्रृणुष्व परमेशानि कवचं मन्मुखोदितम् ।
महामृत्युञ्{}जयस्यास्य न देयं परमाद्भुतम् ॥ 1॥

यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम् ।
त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ 2॥

तदेववर्णयिष्यामि तव प्रीत्या वरानने ।
तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ 3॥

                 विनियोगः
अस्य श्रीमहामृत्युञ्{}जयकवचस्य श्रीभैरव ऋषिः\,
गायत्रीछन्दः\, श्रीमहामृत्युञ्{}जयो महारुद्रो देवता\,
OM बीजं\, जूं शक्{}तिः\, सः कीलकं\, ह्रौमिति तत्वं\, 
चतुर्वर्गसाधने मृत्युञ्{}जयकवचपाठे विनियोगः ।

चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम् ।
तत्रस्थं चिन्तयेत् साध्यं मृत्युं प्राप्तोऽपि जीवति ॥ 1॥

OM जूं सः ह्रौं शिरः पातु देवो मृत्युञ्{}जयो मम ।
OM श्रीं शिवो ललाटं मे OM ह्रौं भ्रुवौ सदाशिवः ॥ 2॥

नीलकण्ठोऽवतान्नेत्रे कपर्दी मेऽवताच्छ्रुती ।
त्रिलोचनोऽवताद् गण्डौ नासां मे त्रिपुरान्तकः ॥ 3॥

मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः ।
हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ 4॥

कन्धरां कालमथनो गलं गणप्रियोऽवतु ।
स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु ॥ 5॥

नखान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् ।
स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ 6॥

कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः ।
शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ 7॥

शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः ।
कटिं कालान्तकः पायादूरू मेऽन्धकघातकः ॥ 8॥

जागरूकोऽवताज्जानू जङ्घे मे कालभैरवः ।
गुल्फो पायाज्जटाधारी पादौ मृत्युञ्{}जयोऽवतु ॥ 9॥

पादादिमूर्धपर्यन्तमघोरः पातु मे सदा ।
शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ 10॥

रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः ।
पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ 11॥

पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः ।
ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ 12॥

नैऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ।
उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ 13॥

दशदिक्षु सदा पातु महामृत्युञ्{}जयश्च माम् ।
रणे राजकुले द्यूते विषमे प्राणसंशये ॥ 14॥

पायाद् ओं जूं महारुद्रो देवदेवो दशाक्षरः ।
प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु ॥ 15॥

सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ।
अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ 16॥

सर्वदा सर्वतः पातु OM जूं सः ह्रौं मृत्युञ्{}जयः ।
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ 17॥

                   फलश्रुति
सर्वमन्{}त्रमयं गुह्यं सर्वतन्{}त्रेषु गोपितम् ।
पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् ॥ 18॥

य इदं च पठेन्मन्{}त्री कवचं वार्चयेत् ततः ।
तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ 19॥

रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ्{}जयं लभेत् ।
जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ 20॥

महाभये महारोगे महामारीभये तथा ।
दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् ॥ 21॥

सर्व तत् प्रशमं याति मृत्युञ्{}जयप्रसादतः ।
धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ 22॥

प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः
इतीदं कवचं पुण्यं महामृत्युञ्{}जयस्य तु ।
गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत् ॥ 23॥

| इति श्रीरुद्रयामले तन्{}त्रे श्रीदेवीरहस्ये 
मृत्युञ्{}जयकवचं सम्पूर्णम् ।

Related Content