logo

|

Home >

Scripture >

scripture >

English-Script

Rudrashtakam

Rudrashtakam

  (tulasīdāsa)

namāmīśamīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmavedasvarūpam .
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ cidākāśamākāśavāsaṃ bhaje'ham .. 1..

nirākāramoṃkāramūlaṃ turīyaṃ girā jñāna gotītamīśaṃ girīśam .
karālaṃ mahākāla kālaṃ kṛpālaṃ guṇāgāra saṃsārapāraṃ nato'ham .. 2..

tuṣārādri saṃkāśa gauraṃ gabhīraṃ manobhūta koṭiprabhā śrī śarīram .
sphuranmauli kallolinī cāru gaṅgā lasadbhālabālendu kaṇṭhe bhujaṅgā .. 3..

calatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayālam .
mṛgādhīśacarmāmbaraṃ muṇḍamālaṃ priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi .. 4..

pracaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ pareśaṃ akhaṇḍaṃ ajaṃ bhānukoṭiprakāśam .
trayaḥ śūla nirmūlanaṃ śūlapāṇiṃ bhaje'haṃ bhavānīpatiṃ bhāvagamyam .. 5..

kalātīta kalyāṇa kalpāntakārī sadā sajjanānandadātā purārī .
cidānanda saṃdoha mohāpahārī prasīda prasīda prabho manmathārī .. 6..

na yāvat umānātha pādāravindaṃ bhajantīha loke pare vā narāṇām .
na tāvat sukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsam .. 7..

na jānāmi yogaṃ japaṃ naiva pūjāṃ nato'haṃ sadā sarvadā śambhu tubhyam .
jarā janma duḥkhaugha tātapyamānaṃ prabho pāhi āpannamāmīśa śambho .. 8..

rudrāṣṭakamidaṃ proktaṃ vipreṇa haratoṣaye .
ye paṭhanti narā bhaktyā teṣāṃ śambhuḥ prasīdati ..

    ..  iti śrīgosvāmitulasīdāsakṛtaṃ śrīrudrāṣṭakaṃ saṃpūrṇam ..

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr

রাবণকৃতং শিবতাণ্ডব স্তোত্রম্ - Ravanakrutam Shivatandava Sto

শিৱমহিম্নঃ স্তোত্রম - Shivamahimnah Stotram

শিৱষডক্ষর স্তোত্রম - Shiva Shadakshara Stotram